< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 28 >

1 Երբ փրկուեցան, գիտցան թէ այդ կղզիին անունը Մելիտէ էր: Բնիկ ժողովուրդը արտասովոր մարդասիրութիւն ցոյց տուաւ մեզի.
ittha. m sarvve. su rak. saa. m praapte. su tatratyopadviipasya naama miliiteti te j naatavanta. h|
2 որովհետեւ կրակ վառեցին եւ մեզ բոլորս ալ ընդունեցին՝ եկած անձրեւին ու ցուրտին պատճառով:
asabhyalokaa yathe. s.tam anukampaa. m k. rtvaa varttamaanav. r.s. te. h "siitaacca vahni. m prajjvaalyaasmaakam aatithyam akurvvan|
3 Երբ Պօղոս առատ խռիւ ժողվեց եւ դրաւ կրակին վրայ, ջերմութենէն իժ մը ելաւ ու կառչեցաւ անոր ձեռքին:
kintu paula indhanaani sa. mg. rhya yadaa tasmin agrau nirak. sipat, tadaa vahne. h prataapaat eka. h k. r.s. nasarpo nirgatya tasya haste dra. s.tavaan|
4 Երբ բնիկները տեսան այդ անասունը՝ կախուած անոր ձեռքէն, ըսին իրարու. «Անշուշտ ասիկա մարդասպան մըն է. թէպէտ փրկուեցաւ ծովէն, արդարութիւնը չթոյլատրեց որ ան ապրի»:
te. asabhyalokaastasya haste sarpam avalambamaana. m d. r.s. tvaa parasparam uktavanta e. sa jano. ava"sya. m narahaa bhavi. syati, yato yadyapi jaladhe rak. saa. m praaptavaan tathaapi pratiphaladaayaka ena. m jiivitu. m na dadaati|
5 Իսկ ինք թօթուեց անասունը կրակին մէջ, եւ ո՛չ մէկ վնաս կրեց:
kintu sa hasta. m vidhunvan ta. m sarpam agnimadhye nik. sipya kaamapi pii. daa. m naaptavaan|
6 Անոնք ալ կը սպասէին որ ան ուռի, կամ յանկարծ մեռած իյնայ. բայց երբ շատ սպասեցին ու տեսան թէ ո՛չ մէկ անտեղի բան եղաւ անոր, իրենց կարծիքը փոխելով ըսին թէ “աստուած մըն է”:
tato vi. sajvaalayaa etasya "sariira. m sphiita. m bhavi. syati yadvaa ha. thaadaya. m praa. naan tyak. syatiiti ni"scitya lokaa bahuk. sa. naani yaavat tad dra. s.tu. m sthitavanta. h kintu tasya kasyaa"scid vipado. agha. tanaat te tadvipariita. m vij naaya bhaa. sitavanta e. sa ka"scid devo bhavet|
7 Այդ տեղին շրջակայքը կը գտնուէին ագարակները կղզիին գլխաւոր մարդուն, որուն անունը Պոպղիոս էր: Ան ընդունեց մեզ, եւ բարեսրտութեամբ հիւրընկալեց մեզ երեք օր:
publiyanaamaa jana ekastasyopadviipasyaadhipatiraasiit tatra tasya bhuumyaadi ca sthita. m| sa jano. asmaan nijag. rha. m niitvaa saujanya. m prakaa"sya dinatraya. m yaavad asmaaka. m aatithyam akarot|
8 Պոպղիոսի հայրը կը պառկէր՝ տենդով ու թանչքով հիւանդացած: Պօղոս մտաւ անոր քով, եւ աղօթելով՝ ձեռքերը դրաւ անոր վրայ ու բժշկեց զայն:
tadaa tasya publiyasya pitaa jvaraatisaare. na pii. dyamaana. h san "sayyaayaam aasiit; tata. h paulastasya samiipa. m gatvaa praarthanaa. m k. rtvaa tasya gaatre hasta. m samarpya ta. m svastha. m k. rtavaan|
9 Երբ ասիկա պատահեցաւ, ուրիշ հիւանդներ ալ՝ որ այդ կղզիին մէջ կը գտնուէին՝ եկան եւ բուժուեցան:
ittha. m bhuute tadviipanivaasina itarepi rogilokaa aagatya niraamayaa abhavan|
10 Ասոնք ալ մեծապէս պատուեցին մեզ, ու երբ կը մեկնէինք՝ հայթայթեցին մեզի պէտք եղած բաները:
tasmaatte. asmaakam atiiva satkaara. m k. rtavanta. h, vi"se. sata. h prasthaanasamaye prayojaniiyaani naanadravyaa. ni dattavanta. h|
11 Երեք ամիս ետք՝ մեկնեցանք աղեքսանդրիական նաւով մը, որ ձմերած էր այդ կղզին եւ ունէր Դիոսկուրացիներուն զինանշանը:
ittha. m tatra tri. su maase. su gate. su yasya cihna. m diyaskuurii taad. r"sa eka. h sikandariiyanagarasya pota. h "siitakaala. m yaapayan tasmin upadviipe. ati. s.that tameva pota. m vayam aaruhya yaatraam akurmma|
12 Սիրակուսա իջնելով՝ երեք օր մնացինք հոն.
tata. h prathamata. h suraakuusanagaram upasthaaya tatra trii. ni dinaani sthitavanta. h|
13 անկէ ալ շրջագայելով՝ հասանք Հռեգիոն: Մէկ օր ետք, երբ հարաւային հովը փչեց, երկրորդ օրը հասանք Պատեողոս:
tasmaad aav. rtya riigiyanagaram upasthitaa. h dinaikasmaat para. m dak. si. navayau saanukuulye sati parasmin divase patiyaliinagaram upaati. s.thaama|
14 Հոն գտանք եղբայրներ, որոնք աղաչեցին որ եօթը օր մնանք իրենց քով. եւ այսպէս գացինք Հռոմ:
tato. asmaasu tatratya. m bhraat. rga. na. m praapte. su te svai. h saarddham asmaan sapta dinaani sthaapayitum ayatanta, ittha. m vaya. m romaanagaram pratyagacchaama|
15 Երբ եղբայրները լսեցին մեր մասին, անկէ եկան մինչեւ Ապփիոսի Հրապարակը ու Երեք Պանդոկները՝ դիմաւորելու մեզ: Պօղոս ալ տեսնելով զանոնք՝ շնորհակալ եղաւ Աստուծմէ եւ քաջալերուեցաւ:
tasmaat tatratyaa. h bhraataro. asmaakam aagamanavaarttaa. m "srutvaa aappiyaphara. m tri. s.taavar. nii nca yaavad agresaraa. h santosmaan saak. saat karttum aagaman; te. saa. m dar"sanaat paula ii"svara. m dhanya. m vadan aa"svaasam aaptavaan|
16 Երբ մտանք Հռոմ, հարիւրապետը յանձնեց բանտարկեալները զօրագլուխին. իսկ Պօղոսի արտօնուեցաւ որ առանձին բնակի՝ զինք պահող զինուորի մը հետ:
asmaasu romaanagara. m gate. su "satasenaapati. h sarvvaan bandiin pradhaanasenaapate. h samiipe samaarpayat kintu paulaaya svarak. sakapadaatinaa saha p. rthag vastum anumati. m dattavaan|
17 Երեք օր ետք ան հրաւիրեց Հրեաներուն գլխաւորները, ու երբ համախմբուեցան՝ ըսաւ անոնց. «Մարդի՛կ եղբայրներ, թէպէտ ես ժողովուրդին կամ հայրենական սովորութիւններուն դէմ ոչինչ ըրեր էի, Երուսաղէմի մէջ Հռոմայեցիներուն ձեռքը մատնուեցայ իբր բանտարկեալ:
dinatrayaat para. m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste. su samupasthite. su sa kathitavaan, he bhraat. rga. na nijalokaanaa. m puurvvapuru. saa. naa. m vaa riite rvipariita. m ki ncana karmmaaha. m naakarava. m tathaapi yiruu"saalamanivaasino lokaa maa. m bandi. m k. rtvaa romilokaanaa. m haste. su samarpitavanta. h|
18 Երբ անոնք հարցաքննեցին զիս՝ ուզեցին արձակել, որովհետեւ իմ վրաս մահուան արժանի ո՛չ մէկ պատճառ կար:
romilokaa vicaaryya mama praa. nahananaarha. m kimapi kaara. na. m na praapya maa. m mocayitum aicchan;
19 Բայց երբ Հրեաները հակաճառեցին, հարկադրուեցայ բողոքել կայսրին, սակայն առանց որեւէ ամբաստանութիւն ունենալու ազգիս դէմ:
kintu yihuudilokaanaam aapattyaa mayaa kaisararaajasya samiipe vicaarasya praarthanaa karttavyaa jaataa nocet nijade"siiyalokaan prati mama kopyabhiyogo naasti|
20 Ուրեմն ասոր համար կանչեցի ձեզ՝ որպէսզի տեսնեմ ձեզ եւ խօսիմ ձեզի. որովհետեւ Իսրայէլի յոյսին համար կը կրեմ այս շղթան»:
etatkaara. naad aha. m yu. smaan dra. s.tu. m sa. mlapitu ncaahuuyam israayelva"siiyaanaa. m pratyaa"saahetoham etena "su"nkhalena baddho. abhavam|
21 Անոնք ալ ըսին իրեն. «Մենք քու մասիդ Հրէաստանէն ո՛չ գրութիւն ընդունեցինք, ո՛չ ալ եղբայրներէն մէկը հոս գալով՝ չարութիւն մը պատմեց կամ խօսեցաւ քու մասիդ:
tadaa te tam avaadi. su. h, yihuudiiyade"saad vaya. m tvaamadhi kimapi patra. m na praaptaa ye bhraatara. h samaayaataaste. saa. m kopi tava kaamapi vaarttaa. m naavadat abhadramapi naakathayacca|
22 Բայց արժանավայել է լսել քեզմէ թէ դուն ի՛նչ կը մտածես. որովհետեւ մենք տեղեկացած ենք այդ աղանդին մասին՝ թէ ամէնուրեք ատոր դէմ կը խօսին»:
tava mata. m kimiti vaya. m tvatta. h "srotumicchaama. h| yad ida. m naviina. m matamutthita. m tat sarvvatra sarvve. saa. m nika. te nindita. m jaatama iti vaya. m jaaniima. h|
23 Երբ որոշեցին օր մը անոր հետ, շատեր գացին անոր քով՝ իր հիւրանոցը: Անոնց կը բացատրէր Աստուծոյ թագաւորութիւնը եւ կը վկայէր անոր մասին. առտուընէ մինչեւ իրիկուն կը համոզէր զանոնք՝ փաստարկելով Յիսուսի մասին թէ՛ Մովսէսի Օրէնքէն, թէ՛ ալ Մարգարէներէն:
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag. rham aagacchan tasmaat paula aa praata. hkaalaat sandhyaakaala. m yaavan muusaavyavasthaagranthaad bhavi. syadvaadinaa. m granthebhya"sca yii"so. h kathaam utthaapya ii"svarasya raajye pramaa. na. m datvaa te. saa. m prav. rtti. m janayitu. m ce. s.titavaan|
24 Ոմանք անսացին ըսածներուն, ոմանք ալ չհաւատացին:
kecittu tasya kathaa. m pratyaayan kecittu na pratyaayan;
25 Իրարու հետ չհամաձայնած՝ բաժնուեցան, երբ Պօղոս խօսք մըն ալ ըսաւ. «Սուրբ Հոգին ճիշդ խօսեցաւ մեր հայրերուն՝ Եսայի մարգարէին միջոցով,
etatkaara. naat te. saa. m parasparam anaikyaat sarvve calitavanta. h; tathaapi paula etaa. m kathaamekaa. m kathitavaan pavitra aatmaa yi"sayiyasya bhavi. syadvaktu rvadanaad asmaaka. m pit. rpuru. sebhya etaa. m kathaa. m bhadra. m kathayaamaasa, yathaa,
26 ըսելով. “Գնա՛ այս ժողովուրդին եւ ըսէ՛. «Շատ պիտի լսէք՝ բայց պիտի չհասկնաք, շատ պիտի տեսնէք՝ բայց պիտի չըմբռնէք:
"upagatya janaanetaan tva. m bhaa. sasva vacastvida. m| kar. nai. h "sro. syatha yuuya. m hi kintu yuuya. m na bhotsyatha| netrai rdrak. syatha yuuya nca j naatu. m yuuya. m na "sak. syatha|
27 Որովհետեւ այս ժողովուրդին սիրտը թանձրացաւ. իրենց ականջներով ծանր լսեցին եւ իրենց աչքերը գոցեցին, որպէսզի իրենց աչքերով չտեսնեն, ականջներով չլսեն, սիրտով չհասկնան եւ դարձի չգան, ու ես չբժշկեմ զանոնք»”:
te maanu. saa yathaa netrai. h paripa"syanti naiva hi| kar. nai. h ryathaa na "s. r.nvanti budhyante na ca maanasai. h| vyaavarttayatsu cittaani kaale kutraapi te. su vai| mattaste manujaa. h svasthaa yathaa naiva bhavanti ca| tathaa te. saa. m manu. syaa. naa. m santi sthuulaa hi buddhaya. h| badhiriibhuutakar. naa"sca jaataa"sca mudritaa d. r"sa. h||
28 Ուրեմն գիտցէ՛ք թէ Աստուծոյ փրկութիւնը ղրկուեցաւ հեթանոսներուն, եւ անո՛նք մտիկ պիտի ընեն»:
ata ii"svaraad yat paritraa. na. m tasya vaarttaa bhinnade"siiyaanaa. m samiipa. m pre. sitaa taeva taa. m grahii. syantiiti yuuya. m jaaniita|
29 Ու երբ ըսաւ ասիկա, Հրեաները մեկնեցան՝ սաստիկ վիճաբանելով իրարու հետ:
etaad. r"syaa. m kathaayaa. m kathitaayaa. m satyaa. m yihuudina. h paraspara. m bahuvicaara. m kurvvanto gatavanta. h|
30 Պօղոս լման երկու տարի բնակեցաւ իր վարձած տունը,
ittha. m paula. h sampuur. na. m vatsaradvaya. m yaavad bhaa. takiiye vaasag. rhe vasan ye lokaastasya sannidhim aagacchanti taan sarvvaaneva parig. rhlan,
31 ու կ՚ընդունէր բոլոր իրեն եկողները՝ քարոզելով Աստուծոյ թագաւորութիւնը եւ սորվեցնելով Տէր Յիսուս Քրիստոսի մասին՝ ամբողջ համարձակութեամբ, առանց արգելքի:
nirvighnam ati"sayani. hk. sobham ii"svariiyaraajatvasya kathaa. m pracaarayan prabhau yii"sau khrii. s.te kathaa. h samupaadi"sat| iti||

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 28 >