< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 10 >

1 Մարդ մը կար Կեսարիայի մէջ՝ Կոռնելիոս անունով, հարիւրապետ՝ Իտալական կոչուած գունդին մէջ,
kaisariyaanagara itaaliyaakhyasainyaantargata. h kar. niiliyanaamaa senaapatiraasiit
2 բարեպաշտ, եւ աստուածավախ՝ իր ամբողջ տունով. ան շատ ողորմութիւններ կու տար ժողովուրդին ու ամէն ատեն կ՚աղերսէր Աստուծոյ:
sa saparivaaro bhakta ii"svaraparaaya. na"scaasiit; lokebhyo bahuuni daanaadiini datvaa nirantaram ii"svare praarthayaa ncakre|
3 Գրեթէ օրուան իններորդ ժամուն՝՝ տեսիլքի մէջ ան բացայայտօրէն տեսաւ Աստուծոյ հրեշտակը, որ մտաւ իր քով եւ ըսաւ իրեն. «Կոռնելիո՛ս»:
ekadaa t. rtiiyapraharavelaayaa. m sa d. r.s. tavaan ii"svarasyaiko duuta. h saprakaa"sa. m tatsamiipam aagatya kathitavaan, he kar. niiliya|
4 Երբ ակնապիշ նայեցաւ անոր՝ վախցած ըսաւ. «Ի՞նչ է, Տէ՛ր»: Իսկ ան ըսաւ անոր. «Քու աղօթքներդ ու ողորմութիւններդ բարձրացան Աստուծոյ առջեւ՝ յիշատակի համար:
kintu sa ta. m d. r.s. tvaa bhiito. akathayat, he prabho ki. m? tadaa tamavadat tava praarthanaa daanaadi ca saak. sisvaruupa. m bhuutve"svarasya gocaramabhavat|
5 Հիմա մարդի՛կ ղրկէ Յոպպէ, եւ կանչէ՛ Սիմոն անունով մէկը՝ որ Պետրոս մականուանեալ է:
idaanii. m yaaphonagara. m prati lokaan pre. sya samudratiire "simonnaamna"scarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tam aahvaayaya;
6 Ան հիւրընկալուած է Սիմոն անունով կաշեգործի մը քով, որուն տունը ծովուն մօտ է»:
tasmaat tvayaa yadyat karttavya. m tattat sa vadi. syati|
7 Երբ իրեն հետ խօսող հրեշտակը մեկնեցաւ, կանչեց իր տան ծառաներէն երկուքը, նաեւ իրեն տրամադրուած զինուորներէն բարեպաշտ մէկը՝՝,
ityupadi"sya duute prasthite sati kar. niiliya. h svag. rhasthaanaa. m daasaanaa. m dvau janau nitya. m svasa"nginaa. m sainyaanaam ekaa. m bhaktasenaa ncaahuuya
8 եւ ամէն բան պատմելով՝ ղրկեց զանոնք Յոպպէ:
sakalameta. m v. rttaanta. m vij naapya yaaphonagara. m taan praahi. not|
9 Հետեւեալ օրը, մինչ անոնք կը ճամբորդէին ու կը մօտենային քաղաքին, Պետրոս՝ վեցերորդ ժամու՝՝ ատենները՝ տանիքը բարձրացաւ աղօթելու:
parasmin dine te yaatraa. m k. rtvaa yadaa nagarasya samiipa upaati. s.than, tadaa pitaro dvitiiyapraharavelaayaa. m praarthayitu. m g. rhap. r.s. tham aarohat|
10 Շատ անօթեցած ըլլալով՝ կ՚ուզէր ճաշակել. մինչ ճաշը կը պատրաստուէր, վերացում ունեցաւ:
etasmin samaye k. sudhaartta. h san ki ncid bhoktum aicchat kintu te. saam annaasaadanasamaye sa muurcchita. h sannapatat|
11 Տեսաւ երկինքը բացուած, ու չորս ծայրերէն կապուած անօթ մը՝ մեծ լաթի մը պէս՝ որ իջաւ երկրի վրայ.
tato meghadvaara. m mukta. m caturbhi. h ko. nai rlambita. m b. rhadvastramiva ki ncana bhaajanam aakaa"saat p. rthiviim avaarohatiiti d. r.s. tavaan|
12 անոր մէջ կային երկրի ամէն տեսակ չորքոտանիները, գազաններն ու սողունները, նաեւ երկինքի թռչունները:
tanmadhye naanaprakaaraa graamyavanyapa"sava. h khecarorogaamiprabh. rtayo jantava"scaasan|
13 Եւ ձայն մը եկաւ իրեն. «Կանգնէ՛, Պետրո՛ս, մորթէ՛ ու կե՛ր»:
anantara. m he pitara utthaaya hatvaa bhu. mk. sva tampratiiya. m gaga. niiyaa vaa. nii jaataa|
14 Բայց Պետրոս ըսաւ. «Ամե՛նեւին, Տէ՛ր. որովհետեւ ես բնա՛ւ չեմ կերեր պիղծ կամ անմաքուր բան»:
tadaa pitara. h pratyavadat, he prabho iid. r"sa. m maa bhavatu, aham etat kaala. m yaavat ni. siddham a"suci vaa dravya. m ki ncidapi na bhuktavaan|
15 Դարձեալ ձայնը կրկին եկաւ իրեն. «Ի՛նչ որ Աստուած մաքրեց, դուն պիղծ մի՛ սեպեր»:
tata. h punarapi taad. r"sii vihayasiiyaa vaa. nii jaataa yad ii"svara. h "suci k. rtavaan tat tva. m ni. siddha. m na jaaniihi|
16 Ասիկա պատահեցաւ երեք անգամ, յետոյ անօթը դարձեալ վերացաւ երկինք:
ittha. m tri. h sati tat paatra. m punaraak. r.s. ta. m aakaa"sam agacchat|
17 Մինչ Պետրոս ինքնիրեն կը տարակուսէր թէ ի՛նչ կրնար ըլլալ իր տեսած այս տեսիլքը, ահա՛ Կոռնելիոսէ ղրկուած մարդիկը՝ հարցնելով Սիմոնի տան մասին՝ կայնեցան դրան առջեւ,
tata. h para. m yad dar"sana. m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar. niiliyasya te pre. sitaa manu. syaa dvaarasya sannidhaavupasthaaya,
18 եւ կանչելով հարցափորձեցին. «Սիմոնը, որ Պետրոս մականուանեալ է, հո՞ս հիւրընկալուած է»:
"simono g. rhamanvicchanta. h samp. rchyaahuuya kathitavanta. h pitaranaamnaa vikhyaato ya. h "simon sa kimatra pravasati?
19 Մինչ Պետրոս կը մտածէր տեսիլքին մասին, Սուրբ Հոգին ըսաւ անոր. «Ահա՛ երեք մարդիկ քեզ կը փնտռեն:
yadaa pitarastaddar"sanasya bhaava. m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa. m m. rgayante|
20 Հետեւաբար կանգնէ՛, իջի՛ր, ու գնա՛ անոնց հետ՝ առանց տատամսելու, որովհետեւ ե՛ս ղրկեցի զանոնք»:
tvam utthaayaavaruhya ni. hsandeha. m tai. h saha gaccha mayaiva te pre. sitaa. h|
21 Պետրոս ալ իջաւ այդ մարդոց քով՝ եւ ըսաւ. «Ահա՛ ես եմ ա՛ն՝ որ կը փնտռէք. ինչո՞ւ եկած էք»:
tasmaat pitaro. avaruhya kar. niiliyapreritalokaanaa. m nika. tamaagatya kathitavaan pa"syata yuuya. m ya. m m. rgayadhve sa janoha. m, yuuya. m kinnimittam aagataa. h?
22 Անոնք ալ ըսին. «Կոռնելիոս հարիւրապետը, արդար ու աստուածավախ մարդ մը՝ բարի վկայուած ամբողջ Հրեաներու ազգէն, պատգամ ստացաւ սուրբ հրեշտակէ մը՝ որ կանչէ քեզ իր տունը եւ լսէ քու խօսքերդ»:
tataste pratyavadan kar. niiliyanaamaa "suddhasattva ii"svaraparaaya. no yihuudiiyade"sasthaanaa. m sarvve. saa. m sannidhau sukhyaatyaapanna eka. h senaapati rnijag. rha. m tvaamaahuuya netu. m tvatta. h kathaa "srotu nca pavitraduutena samaadi. s.ta. h|
23 Ուստի ներս կանչեց զանոնք ու հիւրընկալեց: Հետեւեալ օրը՝ Պետրոս ելաւ եւ մեկնեցաւ անոնց հետ. իրեն հետ գացին նաեւ Յոպպէէն եղող քանի մը եղբայրներ:
tadaa pitarastaanabhyantara. m niitvaa te. saamaatithya. m k. rtavaan, pare. ahani tai. h saarddha. m yaatraamakarot, yaaphonivaasinaa. m bhraat. r.naa. m kiyanto janaa"sca tena saha gataa. h|
24 Յաջորդ օրը մտան Կեսարիա. Կոռնելիոս ալ կը սպասէր անոնց՝ հրաւիրած ըլլալով իր ազգականներն ու մտերիմ բարեկամները:
parasmin divase kaisariyaanagaramadhyaprave"sasamaye kar. niiliyo j naatibandhuun aahuuyaaniiya taan apek. sya sthita. h|
25 Երբ Պետրոս ներս մտաւ, Կոռնելիոս դիմաւորեց զայն, եւ անոր ոտքը իյնալով կ՚երկրպագէր:
pitare g. rha upasthite kar. niiliyasta. m saak. saatk. rtya cara. nayo. h patitvaa praa. namat|
26 Բայց Պետրոս ոտքի հանեց զայն՝ ըսելով. «Կանգնէ՛, ես ինքս ալ մարդ եմ»:
pitarastamutthaapya kathitavaan, utti. s.thaahamapi maanu. sa. h|
27 Ու անոր հետ խօսակցելով՝ ներս մտաւ, շատեր գտաւ՝ համախմբուած,
tadaa kar. niiliyena saakam aalapan g. rha. m praavi"sat tanmadhye ca bahulokaanaa. m samaagama. m d. r.s. tvaa taan avadat,
28 եւ ըսաւ անոնց. «Դուք գիտէ՛ք թէ օրինաւոր չէ հրեայ մարդու մը՝ հաղորդակցիլ օտարազգիի մը հետ կամ մօտենալ անոր. բայց Աստուած ցոյց տուաւ ինծի որ մարդոցմէ ո՛չ մէկը պիղծ կամ անմաքուր կոչեմ:
anyajaatiiyalokai. h mahaalapana. m vaa te. saa. m g. rhamadhye prave"sana. m yihuudiiyaanaa. m ni. siddham astiiti yuuyam avagacchatha; kintu kamapi maanu. sam avyavahaaryyam a"suci. m vaa j naatu. m mama nocitam iti parame"svaro maa. m j naapitavaan|
29 Ուստի երբ կանչուեցայ՝ եկայ առանց հակաճառութեան. ուրեմն կը հարցնեմ, ի՞նչ բանի համար կանչեցիք զիս»:
iti hetoraahvaana"srava. namaatraat kaa ncanaapattim ak. rtvaa yu. smaaka. m samiipam aagatosmi; p. rcchaami yuuya. m kinnimitta. m maam aahuuyata?
30 Կոռնելիոս ալ ըսաւ. «Չորս օր առաջ՝ մինչեւ այս ժամը ծոմ կը պահէի, ու իններորդ ժամուն տանս մէջ կ՚աղօթէի. եւ ահա՛ փայլուն տարազով մարդ մը կայնեցաւ առջեւս ու ըսաւ.
tadaa kar. niiliya. h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa. m yaavad aham anaahaara aasan tatast. rtiiyaprahare sati g. rhe praarthanasamaye tejomayavastrabh. rd eko jano mama samak. sa. m ti. s.than etaa. m kathaam akathayat,
31 “Կոռնելիո՛ս, քու աղօթքդ ընդունուեցաւ, եւ ողորմութիւններդ Աստուծոյ առջեւ յիշուեցան:
he kar. niiliya tvadiiyaa praarthanaa ii"svarasya kar. nagocariibhuutaa tava daanaadi ca saak. sisvaruupa. m bhuutvaa tasya d. r.s. tigocaramabhavat|
32 Ուրեմն մա՛րդ ղրկէ Յոպպէ ու կանչէ՛ Սիմոնը, որ Պետրոս մականուանեալ է. ան ծովուն մօտ՝ Սիմոն անունով կաշեգործի մը տան մէջ հիւրընկալուած է. երբ գայ՝ պիտի խօսի քեզի”:
ato yaaphonagara. m prati lokaan prahitya tatra samudratiire "simonnaamna. h kasyaciccarmmakaarasya g. rhe pravaasakaarii pitaranaamnaa vikhyaato ya. h "simon tamaahuuyaya; tata. h sa aagatya tvaam upadek. syati|
33 Ուստի անյապաղ մարդ ղրկեցի քեզի, եւ գոհ եմ՝՝ որ եկար: Ուրեմն հիմա մենք բոլորս ներկայ ենք Աստուծոյ առջեւ՝ լսելու ամէն ինչ որ Աստուծմէ հրամայուած է քեզի»:
iti kaara. naat tatk. sa. naat tava nika. te lokaan pre. sitavaan, tvamaagatavaan iti bhadra. m k. rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu. m vaya. m sarvve saampratam ii"svarasya saak. saad upasthitaa. h sma. h|
34 Պետրոս բացաւ իր բերանը ու ըսաւ. «Ճշմարտապէս կ՚ըմբռնեմ թէ Աստուծոյ քով աչառութիւն չկայ,
tadaa pitara imaa. m kathaa. m kathayitum aarabdhavaan, ii"svaro manu. syaa. naam apak. sapaatii san
35 հապա ամէն ազգի մէջ իրեն ընդունելի է ա՛ն՝ որ իրմէ կը վախնայ եւ արդարութիւն կը գործէ:
yasya kasyacid de"sasya yo lokaastasmaadbhiitvaa satkarmma karoti sa tasya graahyo bhavati, etasya ni"scayam upalabdhavaanaham|
36 Այն խօսքը՝ որ Աստուած ղրկեց Իսրայէլի որդիներուն, աւետելու խաղաղութիւնը՝ Յիսուս Քրիստոսի միջոցով, (ա՛ն է բոլորին Տէրը, )
sarvve. saa. m prabhu ryo yii"sukhrii. s.tastena ii"svara israayelva. m"saanaa. m nika. te susa. mvaada. m pre. sya sammelanasya ya. m sa. mvaada. m praacaarayat ta. m sa. mvaada. m yuuya. m "srutavanta. h|
37 դուք լաւ գիտէք այդ խօսքը, որ եղաւ ամբողջ Հրէաստանի մէջ՝ Գալիլեայէն սկսելով, այն մկրտութենէն ետք՝ որ Յովհաննէս քարոզեց:
yato yohanaa majjane pracaarite sati sa gaaliilade"samaarabhya samastayihuudiiyade"sa. m vyaapnot;
38 Նազարէթէն եղող Յիսուսը, որ Աստուած օծեց Սուրբ Հոգիով եւ զօրութեամբ, շրջեցաւ բարիք գործելով ու բժշկելով բոլոր Չարախօսէն ճնշուածները, քանի որ Աստուած իրեն հետ էր.
phalata ii"svare. na pavitre. naatmanaa "saktyaa caabhi. sikto naasaratiiyayii"su. h sthaane sthaane bhraman sukriyaa. m kurvvan "saitaanaa kli. s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;
39 եւ մենք վկայ ենք այն բոլոր բաներուն՝ որ ըրաւ Հրէաստանի ու Երուսաղէմի մէջ: Զայն սպաննեցին՝ փայտէն կախելով:
vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k. rtaanaa. m sarvve. saa. m karmma. naa. m saak. si. no bhavaama. h| lokaasta. m kru"se viddhvaa hatavanta. h,
40 Աստուած յարուցանեց զայն երրորդ օրը, եւ բացայայտեց զայն
kintu t. rtiiyadivase ii"svarastamutthaapya saprakaa"sam adar"sayat|
41 ո՛չ թէ ամբողջ ժողովուրդին, հապա՝ մեզի - նախապէս Աստուծմէ ընտրուածներուս՝ վկայ ըլլալու -, որ կերանք ու խմեցինք իրեն հետ՝ իր մեռելներէն յարութիւն առնելէն ետք:
sarvvalokaanaa. m nika. ta iti na hi, kintu tasmin "sma"saanaadutthite sati tena saarddha. m bhojana. m paana nca k. rtavanta etaad. r"saa ii"svarasya manoniitaa. h saak. si. no ye vayam asmaaka. m nika. te tamadar"sayat|
42 Եւ ինք պատուիրեց մեզի, որ քարոզենք ու վկայենք ժողովուրդին թէ ի՛նք է Աստուծմէ սահմանուած Դատաւորը ողջերուն եւ մեռելներուն:
jiivitam. rtobhayalokaanaa. m vicaara. m karttum ii"svaro ya. m niyuktavaan sa eva sa jana. h, imaa. m kathaa. m pracaarayitu. m tasmin pramaa. na. m daatu nca so. asmaan aaj naapayat|
43 Բոլոր մարգարէները կը վկայեն անոր մասին թէ ո՛վ որ հաւատայ անոր՝ պիտի ստանայ մեղքերու ներում անոր անունով»:
yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi. syati tasmin sarvve bhavi. syadvaadinopi etaad. r"sa. m saak. sya. m dadati|
44 Մինչ Պետրոս կ՚ըսէր այս խօսքերը, Սուրբ Հոգին իջաւ բոլոր անոնց վրայ՝ որ կը լսէին խօսքը:
pitarasyaitatkathaakathanakaale sarvve. saa. m "srot. r.naamupari pavitra aatmaavaarohat|
45 Թլփատուածներէն եղող բոլոր հաւատացեալները, որ եկած էին Պետրոսի հետ, զմայլեցան որ հեթանոսներուն վրայ ալ թափուեցաւ Սուրբ Հոգիին պարգեւը.
tata. h pitare. na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya. h pavitra aatmani datte sati
46 որովհետեւ կը լսէին թէ անոնք կը խօսէին ուրիշ լեզուներով եւ կը մեծարէին Աստուած:
te naanaajaatiiyabhaa. saabhi. h kathaa. m kathayanta ii"svara. m pra"sa. msanti, iti d. r.s. tvaa "srutvaa ca vismayam aapadyanta|
47 Այն ատեն Պետրոս ըսաւ. «Կրնա՞յ մէկը արգիլել, որ ջուրով մկրտուին ասոնք՝ որոնք ստացան Սուրբ Հոգին մեզի պէս»:
tadaa pitara. h kathitavaan, vayamiva ye pavitram aatmaana. m praaptaaste. saa. m jalamajjana. m ki. m kopi ni. seddhu. m "saknoti?
48 Ու հրամայեց որ մկրտուին Տէրոջ անունով: Այն ատեն խնդրեցին իրմէ՝ որ հոն մնայ քանի մը օր:
tata. h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara. m te svai. h saarddha. m katipayadinaani sthaatu. m praarthayanta|

< ԳՈՐԾՔ ԱՌԱՔԵԼՈՑ 10 >