< ԵՐԿՐՈՐԴ ՊԵՏՐՈՍԻ 3 >

1 Սիրելինե՛ր, այս երկրորդ նամակն է որ կը գրեմ ձեզի: Երկուքին մէջ ալ՝ յիշեցնելով արթուն կը պահեմ ձեր անկեղծ միտքը,
he priyatamaa. h, yuuya. m yathaa pavitrabhavi. syadvakt. rbhi. h puurvvoktaani vaakyaani traatraa prabhunaa preritaanaam asmaakam aade"sa nca saaratha tathaa yu. smaan smaarayitvaa
2 որպէսզի յիշէք սուրբ մարգարէներուն նախապէս ըսած խօսքերը, նաեւ մեր՝ այսինքն Տէրոջ ու Փրկիչին առաքեալներուն պատուէրը:
yu. smaaka. m saralabhaava. m prabodhayitum aha. m dvitiiyam ida. m patra. m likhaami|
3 Նախ սա՛ գիտցէք՝ թէ վերջին օրերը պիտի գան ծաղրողներ, որոնք պիտի ընթանան իրենց սեփական ցանկութիւններուն համաձայն
prathama. m yu. smaabhirida. m j naayataa. m yat "se. se kaale svecchaacaari. no nindakaa upasthaaya
4 եւ պիտի ըսեն. «Ո՞ւր է անոր գալուստին խոստումը, որովհետեւ հայրերուն ննջելէն ի վեր՝ ամէն բան կը մնայ ա՛յնպէս, ինչպէս որ էր արարչութեան սկիզբը»:
vadi. syanti prabhoraagamanasya pratij naa kutra? yata. h pit. rlokaanaa. m mahaanidraagamanaat para. m sarvvaa. ni s. r.s. teraarambhakaale yathaa tathaivaavati. s.thante|
5 Քանի որ անոնք կ՚ուզեն սա՛ թաքուն պահել, թէ երկինք վաղուց կար Աստուծոյ խօսքով, ու երկիր միասին կանգուն էր՝ ջուրերէն եւ ջուրերուն մէջտեղ:
puurvvam ii"svarasya vaakyenaakaa"sama. n.dala. m jalaad utpannaa jale santi. s.thamaanaa ca p. rthivyavidyataitad anicchukataataste na jaanaanti,
6 Անո՛վ կորսուեցաւ այն ատենուան աշխարհը՝ ջրհեղեղով:
tatastaatkaalikasa. msaaro jalenaaplaavito vinaa"sa. m gata. h|
7 Իսկ երկինքն ու երկիրը որ կան հիմա՝ պահեստի դրուած են նո՛յն խօսքով, վերապահուած կրակի համար՝ մինչեւ դատաստանին եւ ամբարիշտ մարդոց կորուստին օրը:
kintvadhunaa varttamaane aakaa"sabhuuma. n.dale tenaiva vaakyena vahnyartha. m gupte vicaaradina. m du. s.tamaanavaanaa. m vinaa"sa nca yaavad rak. syate|
8 Բայց, սիրելինե՛ր, սա՛ մէ՛կ բանը թող թաքուն չմնայ ձեզմէ, թէ Տէրոջ քով՝ մէկ օրը հազար տարուան պէս է, ու հազար տարին՝ մէկ օրուան պէս:
he priyatamaa. h, yuuyam etadeka. m vaakyam anavagataa maa bhavata yat prabho. h saak. saad dinameka. m var. sasahasravad var. sasahasra nca dinaikavat|
9 Տէրը չի յապաղիր իր խոստումը գործադրելու մէջ, ինչպէս ոմանք յապաղած կը համարեն, հապա՝ համբերատար է մեզի հանդէպ. որովհետեւ կը փափաքի որ ո՛չ մէկը կորսուի, հապա՝ բոլորը ընդունին ապաշխարութիւնը:
kecid yathaa vilamba. m manyante tathaa prabhu. h svapratij naayaa. m vilambate tannahi kintu ko. api yanna vina"syet sarvva. m eva mana. hparaavarttana. m gaccheyurityabhila. san so. asmaan prati diirghasahi. s.nutaa. m vidadhaati|
10 Սակայն Տէրոջ օրը պիտի գայ գողի պէս: Այդ ատեն երկինքը պիտի անցնի շառաչիւնով, տարրերը բռնկելով պիտի անջատուին, իսկ երկիրը եւ անոր մէջ եղող գործերը պիտի այրուին:
kintu k. sapaayaa. m caura iva prabho rdinam aagami. syati tasmin mahaa"sabdena gaganama. n.dala. m lopsyate muulavastuuni ca taapena gali. syante p. rthivii tanmadhyasthitaani karmmaa. ni ca dhak. syante|
11 Ուրեմն, քանի որ այս բոլոր բաները պիտի լուծուին, ինչպիսի՞ մարդիկ պէտք է ըլլաք՝ սուրբ վարքով ու բարեպաշտութեամբ,
ata. h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama. n.dala. m daahena vikaari. syate muulavastuuni ca taapena gali. syante
12 սպասելով եւ փութալով Աստուծոյ օրուան գալուստին, երբ հրավառ երկինքը պիտի լուծուի, ու տարրերը բռնկելով պիտի հալին:
tasye"svaradinasyaagamana. m pratiik. samaa. nairaakaa"nk. samaa. nai"sca yuu. smaabhi rdharmmaacaare"svarabhaktibhyaa. m kiid. r"sai rlokai rbhavitavya. m?
13 Սակայն մենք՝ իր խոստումին համաձայն՝ կը սպասենք նոր երկինքի մը եւ նոր երկրի մը, որոնց մէջ արդարութի՛ւնը կը բնակի:
tathaapi vaya. m tasya pratij naanusaare. na dharmmasya vaasasthaana. m nuutanam aakaa"sama. n.dala. m nuutana. m bhuuma. n.dala nca pratiik. saamahe|
14 Ուստի, սիրելինե՛ր, սպասելով ասոնց՝ փութացէ՛ք որ ան գտնէ ձեզ խաղաղութեան մէջ, անբիծ եւ անարատ.
ataeva he priyatamaa. h, taani pratiik. samaa. naa yuuya. m ni. skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti. s.thathaitasmin yatadhva. m|
15 փրկութի՛ւն համարեցէք մեր Տէրոջ համբերատարութիւնը, ինչպէս մեր սիրելի եղբայրը՝ Պօղոս ալ գրեց ձեզի, իրեն տրուած իմաստութեամբ:
asmaaka. m prabho rdiirghasahi. s.nutaa nca paritraa. najanikaa. m manyadhva. m| asmaaka. m priyabhraatre paulaaya yat j naanam adaayi tadanusaare. na so. api patre yu. smaan prati tadevaalikhat|
16 Բոլոր նամակներուն մէջ ալ կը խօսի այս բաներուն մասին. անոնց մէջ կան քանի մը դժուարիմաց խօսքեր, որ տգէտներն ու անհաստատները կը խեղաթիւրեն՝ ինչպէս միւս Գիրքերն ալ՝ իրենց սեփական կորուստին համար:
svakiiyasarvvapatre. su caitaanyadhi prastutya tadeva gadati| te. su patre. su katipayaani duruuhyaa. ni vaakyaani vidyante ye ca lokaa aj naanaa"sca ncalaa"sca te nijavinaa"saartham anya"saastriiyavacanaaniiva taanyapi vikaarayanti|
17 Ուրեմն դո՛ւք, սիրելինե՛ր, կանխաւ գիտնալով այս բաները, զգուշացէ՛ք որ չիյնաք ձեր ամրութենէն՝ տարուած անօրէններուն մոլորութենէն:
tasmaad he priyatamaa. h, yuuya. m puurvva. m buddhvaa saavadhaanaasti. s.thata, adhaarmmikaa. naa. m bhraantisrotasaapah. rtaa. h svakiiyasusthiratvaat maa bhra"syata|
18 Հապա աճեցէ՛ք շնորհքով, եւ մեր Տէրոջ ու Փրկիչին՝ Յիսուս Քրիստոսի գիտութեամբ: Անոր փա՜ռք թէ՛ հիմա, թէ՛ մինչեւ յաւիտենական օրը: Ամէն: (aiōn g165)
kintvasmaaka. m prabhostraatu ryii"sukhrii. s.tasyaanugrahe j naane ca varddhadhva. m| tasya gauravam idaanii. m sadaakaala nca bhuuyaat| aamen| (aiōn g165)

< ԵՐԿՐՈՐԴ ՊԵՏՐՈՍԻ 3 >

The Great Flood
The Great Flood