< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 5 >

1 Արդարեւ գիտենք թէ եթէ մեր վրանի նման երկրային տունը քակուի, շինուածք մը ունինք Աստուծմէ, անձեռակերտ յաւիտենական տուն մը՝ երկինքի մէջ. (aiōnios g166)
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
2 եւ ի՛րապէս ասոր մէջ կը հառաչենք՝ տենչալով հագնիլ մեր երկնաւոր բնակութիւնը.
yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|
3 սակայն երբ զայն հագնինք՝ մերկ չգտնուինք:
tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|
4 Որովհետեւ մենք՝ որ այս վրանին տակն ենք, ծանրութեան տակ կը հառաչենք. ո՛չ թէ կ՚ուզենք հանուիլ, հապա՝ հագնիլ զայն ասոր վրայ, որպէսզի մահկանացութիւնը ընկղմի կեանքին մէջ:
ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|
5 Ուրեմն ա՛ն՝ որ պատրաստեց մեզ այդ նոյն բանին համար՝ Աստուա՛ծ է, որ նաեւ տուաւ մեզի Հոգիին գրաւականը:
ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|
6 Ուստի ամէն ատեն վստահութիւն ունինք, գիտնալով թէ մինչ մարմինի մէջ ենք՝ հեռու ենք Տէրոջմէն.
ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,
7 (որովհետեւ հաւատքո՛վ կ՚ընթանանք, եւ ո՛չ թէ տեսողութեամբ.)
yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|
8 վստահութիւն ունինք, եւ առաւելապէս կ՚ուզենք հեռանալ մարմինէն ու մօտ ըլլալ Տէրոջ:
aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|
9 Ուստի պատիւ կը համարենք ընդունելի ըլլալ անոր, մօտ թէ հեռու:
tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|
10 Որովհետեւ պէտք է որ բոլորս ալ ներկայանանք Քրիստոսի դատարանին առջեւ, որպէսզի իւրաքանչիւրը ստանայ այն բաներուն համեմատ՝ որ իր մարմինին մէջ եղած ատեն ըրած է, բարի կամ չար:
yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|
11 Ուրեմն՝ գիտնալով Տէրոջ վախը՝ կը համոզենք մարդիկ. սակայն մենք բացայայտ ենք Աստուծոյ առջեւ, եւ կը յուսամ թէ բացայայտ ենք նաեւ ձեր խղճմտանքին մէջ:
ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|
12 Որովհետեւ մենք մեզ դարձեալ չենք յանձնարարեր ձեզի, հապա առիթ կու տանք ձեզի՝ մեզմով պարծենալու. որպէսզի բան մը ունենաք պատասխանելու անոնց՝ որ կը պարծենան երեւոյթով, եւ ո՛չ թէ սիրտով:
anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|
13 Քանի որ եթէ ցնորած ենք՝ ատիկա Աստուծոյ համար է, ու եթէ խոհեմ ենք՝ ատիկա ձեզի համար է:
yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|
14 Որովհետեւ Քրիստոսի սէրը կը պարտադրէ մեզ, ու մեր դատումը սա՛ է, թէ եթէ մէկը մեռաւ բոլորին համար, ուրեմն բոլորն ալ մեռան:
vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|
15 Ան բոլորին համար մեռաւ, որպէսզի ապրողները այլեւս չապրին իրենք իրենց համար, հապա անո՛ր համար՝ որ մեռաւ իրենց համար, եւ յարութիւն առաւ:
aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|
16 Հետեւաբար ասկէ ետք մենք ո՛չ մէկը կը ճանչնանք մարմինով. թէպէտ Քրիստոսը ճանչցանք մարմինով, հիմա ա՛լ այնպէս չենք ճանչնար:
atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|
17 Ուրեմն եթէ մէկը Քրիստոսի մէջ է, ան նոր արարած մըն է. նախկին բաները անցան, եւ ահա՛ ամէն բան նոր եղաւ:
kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|
18 Եւ ամէն բան Աստուծմէ է, որ հաշտեցուց մեզ իրեն հետ՝ Յիսուս Քրիստոսի միջոցով, ու տուաւ մեզի հաշտութեան սպասարկութիւնը.
sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|
19 այսինքն Աստուած էր, որ Քրիստոսով հաշտեցուց աշխարհը իրեն հետ՝ անոնց յանցանքները չվերագրելով իրենց, ու յանձնեց մեզի հաշտութեան խօսքը:
yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|
20 Ուրեմն մենք դեսպաններ ենք Քրիստոսի համար, որպէս թէ Աստուած կ՚աղաչէր ձեզի մեր միջոցով. կ՚աղերսենք ձեզի Քրիստոսի կողմէն, հաշտուեցէ՛ք Աստուծոյ հետ:
atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|
21 Որովհետեւ Աստուած մեզի համար մեղաւոր համարեց՝՝ ա՛ն՝ որ մեղք չէր գիտեր, որպէսզի մենք Աստուծոյ արդարութիւնը ըլլանք անով:
yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|

< ԵՐԿՐՈՐԴ ԿՈՐՆԹԱՑԻՍ 5 >