< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >

1 Հոգին յատկապէս կ՚ըսէ թէ վերջին ատենները՝ ոմանք պիտի հեռանան հաւատքէն, ուշադրութիւն դարձնելով մոլորեցուցիչ ոգիներու եւ դեւերու վարդապետութիւններու:
pavitra aatmaa spa. s.tam ida. m vaakya. m vadati caramakaale katipayalokaa vahninaa"nkitatvaat
2 Կեղծաւորութեամբ սուտ պիտի խօսին, խանձուած խղճմտանք պիտի ունենան,
ka. thoramanasaa. m kaapa. tyaad an. rtavaadinaa. m vivaahani. sedhakaanaa. m bhak. syavi"se. sani. sedhakaanaa nca
3 պիտի արգիլեն ամուսնանալ ու ետ պիտի պահեն կերակուրներէն, որ Աստուած ստեղծեր է որպէսզի հաւատացեալները եւ ճշմարտութիւնը գիտցողները շնորհակալութեամբ ընդունին.
bhuutasvaruupaa. naa. m "sik. saayaa. m bhramakaatmanaa. m vaakye. su ca manaa. msi nive"sya dharmmaad bhra. m"si. syante| taani tu bhak. syaa. ni vi"svaasinaa. m sviik. rtasatyadharmmaa. naa nca dhanyavaadasahitaaya bhogaaye"svare. na sas. rjire|
4 որովհետեւ ամէն ինչ որ Աստուած ստեղծած է՝ բարի է, ու ոչինչ մերժուելու է՝ եթէ ընդունուի շնորհակալութեամբ,
yata ii"svare. na yadyat s. r.s. ta. m tat sarvvam uttama. m yadi ca dhanyavaadena bhujyate tarhi tasya kimapi naagraahya. m bhavati,
5 քանի որ կը սրբացուի Աստուծոյ խօսքով եւ աղօթքով:
yata ii"svarasya vaakyena praarthanayaa ca tat pavitriibhavati|
6 Եթէ թելադրես այս բաները եղբայրներուն, պիտի ըլլաս Յիսուս Քրիստոսի բարի սպասարկու մը, սնած խօսքերով հաւատքին ու բարի վարդապետութեան՝ որուն հետեւեցար:
etaani vaakyaani yadi tva. m bhraat. rn j naapayestarhi yii"sukhrii. s.tasyottam. h paricaarako bhavi. syasi yo vi"svaaso hitopade"sa"sca tvayaa g. rhiitastadiiyavaakyairaapyaayi. syase ca|
7 Բայց մերժէ՛ սրբապիղծ ու պառաւական առասպելները, եւ դուն քեզ վարժեցուր բարեպաշտութեան.
yaanyupaakhyaanaani durbhaavaani v. rddhayo. sitaameva yogyaani ca taani tvayaa vis. rjyantaam ii"svarabhaktaye yatna. h kriyataa nca|
8 որովհետեւ մարմինին վարժութիւնը օգտակար է քիչ բանի, բայց բարեպաշտութիւնը օգտակար է ամէն բանի, ունենալով թէ՛ ներկայ եւ թէ ապագայ կեանքին խոստումը:
yata. h "saariiriko yatna. h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo. h pratij naayuktaa satii sarvvatra phaladaa bhavati|
9 Այս խօսքը վստահելի է ու բոլորովին ընդունուելու արժանի:
vaakyametad vi"svasaniiya. m sarvvai rgraha. niiya nca vaya nca tadarthameva "sraamyaamo nindaa. m bhu. mjmahe ca|
10 Արդարեւ մենք կ՚աշխատինք եւ կը նախատուինք սա՛ նպատակով, որովհետեւ կը յուսանք ապրող Աստուծոյ, որ Փրկիչն է բոլոր մարդոց, մա՛նաւանդ՝ հաւատացեալներուն:
yato heto. h sarvvamaanavaanaa. m vi"se. sato vi"svaasinaa. m traataa yo. amara ii"svarastasmin vaya. m vi"svasaama. h|
11 Պատուիրէ՛ եւ սորվեցո՛ւր այս բաները:
tvam etaani vaakyaani pracaaraya samupadi"sa ca|
12 Ո՛չ մէկը թող արհամարհէ քու երիտասարդութիւնդ, հապա տիպա՛ր եղիր հաւատացեալներուն՝ խօսքով, վարքով, սիրով, հաւատքով ու մաքրակեցութեամբ:
alpavaya. skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara. nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|
13 Մինչեւ որ գամ՝ ուշադի՛ր եղիր կարդալու, յորդորելու, սորվեցնելու:
yaavannaaham aagami. syaami taavat tva paa. the cetayane upade"se ca mano nidhatsva|
14 Անհոգ մի՛ ըլլար քու մէջդ եղած շնորհին հանդէպ, որ մարգարէութեամբ տրուեցաւ քեզի՝ երէցներուն ձեռնադրութեամբ:
praaciinaga. nahastaarpa. nasahitena bhavi. syadvaakyena yaddaana. m tubhya. m vi"sraa. nita. m tavaanta. hsthe tasmin daane "sithilamanaa maa bhava|
15 Խոկա՛ այդ բաներուն մասին եւ զբաղէ՛ ատոնցմով, որպէսզի քու յառաջդիմութիւնդ երեւնայ ամենուն:
ete. su mano nive"saya, ete. su varttasva, ittha nca sarvvavi. saye tava gu. nav. rddhi. h prakaa"sataa. m|
16 Ուշադի՛ր եղիր դուն քեզի ու վարդապետութեան, եւ մի՛շտ յարատեւէ ատոնց մէջ. քանի որ այդպէս ընելով՝ պիտի փրկես թէ՛ քեզ, թէ՛ քեզ լսողները:
svasmin upade"se ca saavadhaano bhuutvaavati. s.thasva tat k. rtvaa tvayaatmaparitraa. na. m "srot. r.naa nca paritraa. na. m saadhayi. syate|

< ԱՌԱՋԻՆ ՏԻՄՈԹԷՈՍ 4 >