< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 4 >

1 Ուրեմն, քանի որ Քրիստոս չարչարուեցաւ մեզի համար՝ մարմինով, դո՛ւք ալ զինուեցէք նոյն մտադրութեամբ: Որովհետեւ ա՛ն որ չարչարուած է մարմինով՝ դադրած է մեղանչելէ,
asmaaka. m vinimayena khrii. s.ta. h "sariirasambandhe da. n.da. m bhuktavaan ato heto. h "sariirasambandhe yo da. n.da. m bhuktavaan sa paapaat mukta
2 որպէսզի՝ իր մարմինին մէջ մնացած ժամանակը՝ այլեւս ապրի ո՛չ թէ մարդոց ցանկութիւններուն համաձայն, հապա՝ Աստուծոյ կամքին համաձայն:
itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si. s.ta. m samaya. m punarmaanavaanaam icchaasaadhanaartha. m nahi kintvii"svarasyecchaasaadhanaartha. m yaapayata|
3 Որովհետեւ կը բաւէ մեզի գործադրած ըլլալ հեթանոսներուն կամքը՝ մեր կեանքին անցած ժամանակը, երբ կ՚ընթանայինք ցոփութիւններու, ցանկութիւններու, գինեմոլութիւններու, զեխութիւններու, արբեցութիւններու եւ անօրէն կռապաշտութիւններու մէջ:
aayu. so ya. h samayo vyatiitastasmin yu. smaabhi ryad devapuujakaanaam icchaasaadhana. m kaamakutsitaabhilaa. samadyapaanara"ngarasamattataagh. r.naarhadevapuujaacara. na ncaakaari tena baahulya. m|
4 Անոնք տարօրինակ կը սեպեն, որ դուք չէք սուրար իրենց հետ դէպի նոյն անառակութեան ծայրայեղութիւնը, ու կը հայհոյեն ձեզի:
yuuya. m tai. h saha tasmin sarvvanaa"sapa"nke majjitu. m na dhaavatha, ityanenaa"scaryya. m vij naaya te yu. smaan nindanti|
5 Անոնք հաշիւ պիտի տան անո՛ր՝ որ պատրաստ է դատել ողջերն ու մեռելները.
kintu yo jiivataa. m m. rtaanaa nca vicaara. m karttum udyato. asti tasmai tairuttara. m daayi. syate|
6 քանի որ սա՛ նպատակով մեռելներո՛ւն ալ աւետարանուեցաւ, որպէսզի դատուին մարմինով՝ մարդոց համեմատ, իսկ ապրին հոգիով՝ Աստուծոյ համաձայն:
yato heto rye m. rtaaste. saa. m yat maanavodde"sya. h "saariirikavicaara. h kintvii"svarodde"syam aatmikajiivana. m bhavat tadartha. m te. saamapi sannidhau susamaacaara. h prakaa"sito. abhavat|
7 Սակայն ամէն բանի վախճանը մօտեցած է. ուրեմն խոհե՛մ եղէք, եւ արթո՛ւն կեցէք՝ աղօթելու համար:
sarvve. saam antimakaala upasthitastasmaad yuuya. m subuddhaya. h praarthanaartha. m jaagrata"sca bhavata|
8 Ամէն բանէ առաջ՝ ջերմեռա՛նդ սէր ունեցէք իրարու հանդէպ. որովհետեւ սէրը կը ծածկէ մեղքերու բազմութիւնը:
vi"se. sata. h paraspara. m gaa. dha. m prema kuruta, yata. h, paapaanaamapi baahulya. m premnaivaacchaadayi. syate|
9 Հիւրասէ՛ր եղէք իրարու հանդէպ՝ առանց տրտնջելու:
kaatarokti. m vinaa parasparam aatithya. m k. rruta|
10 Քանի ձեզմէ իւրաքանչիւրը ստացած է շնորհ մը, սպասարկեցէ՛ք զայն իրարու՝ Աստուծոյ բազմազան շնորհքին բարի տնտեսներուն պէս:
yena yo varo labdhastenaiva sa param upakarot. r, ittha. m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa. n.daagaaraadhipaa bhavata|
11 Եթէ մէկը խօսի, թող խօսի Աստուծոյ պատգամներուն պէս. եթէ մէկը սպասարկէ, թող սպասարկէ Աստուծոյ հայթայթած ոյժին համեմատ. որպէսզի ամէն բանի մէջ Աստուած փառաւորուի Յիսուս Քրիստոսի միջոցով, որուն կը պատկանին փառքն ու զօրութիւնը դարէ դար՝՝: Ամէն: (aiōn g165)
yo vaakya. m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi. saye yii"sukhrii. s.tene"svarasya gaurava. m prakaa"syataa. m tasyaiva gaurava. m paraakrama"sca sarvvadaa bhuuyaat| aamena| (aiōn g165)
12 Սիրելինե՛ր, տարօրինակ մի՛ սեպէք այն փորձութեան հրդեհը, որ կ՚ըլլայ ձեզ փորձելու համար, որպէս թէ օտար բան մը կը պատահի ձեզի:
he priyatamaa. h, yu. smaaka. m pariik. saartha. m yastaapo yu. smaasu varttate tam asambhavagha. tita. m matvaa naa"scaryya. m jaaniita,
13 Հապա ուրախացէ՛ք՝ քանի որ կը հաղորդակցիք Քրիստոսի չարչարանքներուն, որպէսզի անոր փառքի յայտնութեան ատենն ալ ուրախանաք ցնծութեամբ:
kintu khrii. s.tena kle"saanaa. m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se. apyaananandena praphullaa bhavi. syatha|
14 Եթէ նախատուիք Քրիստոսի անունին համար՝ երանելի՜ էք, որովհետեւ փառքի (ու զօրութեան) եւ Աստուծոյ Հոգին հանգչած է ձեր վրայ. արդարեւ ան կը հայհոյուի անոնցմէ, բայց կը փառաւորուի ձեզմէ՝՝:
yadi khrii. s.tasya naamahetunaa yu. smaaka. m nindaa bhavati tarhi yuuya. m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu. smaasvadhiti. s.thati te. saa. m madhye sa nindyate kintu yu. smanmadhye pra"sa. msyate|
15 Ձեզմէ ո՛չ մէկը թող չարչարուի իբր մարդասպան, կամ գող, կամ չարագործ, կամ իբր ուրիշին միջամուխ:
kintu yu. smaaka. m ko. api hantaa vaa cairo vaa du. skarmmak. rd vaa paraadhikaaracarccaka iva da. n.da. m na bhu"nktaa. m|
16 Սակայն եթէ չարչարուի իբր քրիստոնեայ՝ թող չամչնայ, հապա թող փառաւորէ Աստուած այս մասին:
yadi ca khrii. s.tiiyaana iva da. n.da. m bhu"nkte tarhi sa na lajjamaanastatkaara. naad ii"svara. m pra"sa. msatu|
17 Որովհետեւ ատենը եկած է՝ որ դատաստանը սկսի Աստուծոյ տունէն: Ու եթէ նախ սկսի մեզմէ, հապա ի՞նչ պիտի ըլլայ վախճանը անոնց՝ որ չեն անսար Աստուծոյ աւետարանին:
yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa. mvaadaagraahi. naa. m "se. sada"saa kaa bhavi. syati?
18 Եթէ արդարը հազիւ կը փրկուի, ի՞նչ պիտի ըլլան՝՝ ամբարիշտն ու մեղաւորը:
dhaarmmikenaapi cet traa. nam atik. rcchre. na gamyate| tarhyadhaarmmikapaapibhyaam aa"sraya. h kutra lapsyate|
19 Հետեւաբար, անոնք որ կը չարչարուին Աստուծոյ կամքին համաձայն, բարիք գործելով թող աւանդեն իրենց անձերը անոր՝ իբր հաւատարիմ Արարիչին:
ata ii"svarecchaato ye du. hkha. m bhu njate te sadaacaare. na svaatmaano vi"svaasyasra. s.turii"svasya karaabhyaa. m nidadhataa. m|

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 4 >