< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 2 >

1 Ուրեմն, թօթափելով ամէն չարամտութիւն եւ ամէն նենգութիւն, կեղծաւորութիւնները, նախանձներն ու բոլոր բամբասանքները,
sarvvaan dve. saan sarvvaa. m"sca chalaan kaapa. tyaaniir. syaa. h samastaglaanikathaa"sca duuriik. rtya
2 նորածին երախաներու պէս տենչացէ՛ք Աստուծոյ խօսքին անխարդախ կաթին, որպէսզի աճիք անով (մինչեւ փրկութիւնը),
yu. smaabhi. h paritraa. naaya v. rddhipraaptyartha. m navajaata"si"subhiriva prak. rta. m vaagdugdha. m pipaasyataa. m|
3 եթէ համտեսած էք Տէրոջ քաղցր ըլլալը:
yata. h prabhu rmadhura etasyaasvaada. m yuuya. m praaptavanta. h|
4 Մօտեցէ՛ք անոր՝ ապրող քարին, որ արդարեւ մարդոցմէ մերժուած է, բայց Աստուծմէ ընտրուած ու պատուական է:
apara. m maanu. sairavaj naatasya kintvii"svare. naabhirucitasya bahumuulyasya jiivatprastarasyeva tasya prabho. h sannidhim aagataa
5 Դո՛ւք ալ՝ ապրող քարերու պէս՝ կը շինուիք իբր հոգեւոր տաճար մը, սուրբ քահանայութիւն մը, որպէսզի մատուցանէք հոգեւոր զոհեր, Աստուծոյ ընդունելի՝ Յիսուս Քրիստոսի միջոցով:
yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira. m khrii. s.tena yii"sunaa ce"svarato. sakaa. naam aatmikabaliinaa. m daanaartha. m pavitro yaajakavargo bhavatha|
6 Որովհետեւ Գիրքին մէջ ալ կայ. «Ահա՛ Սիոնի մէջ կը դնեմ ծայրագոյն անկիւնաքար մը, ընտիր ու պատուական, եւ ո՛վ որ հաւատայ անոր՝ բնա՛ւ ամօթահար պիտի չըլլայ»:
yata. h "saastre likhitamaaste, yathaa, pa"sya paa. saa. na eko. asti siiyoni sthaapito mayaa| mukhyako. nasya yogya. h sa v. rta"scaatiiva muulyavaan| yo jano vi"svaset tasmin sa lajjaa. m na gami. syati|
7 Ուրեմն ձեզի՝ որ կը հաւատաք՝ պատուական է ան, իսկ անհնազանդներուն համար՝ «այն քարը՝ որ կառուցանողները մերժեցին, անիկա՛ եղաւ անկիւնաքարը,
vi"svaasinaa. m yu. smaakameva samiipe sa muulyavaan bhavati kintvavi"svaasinaa. m k. rte nicet. rbhiravaj naata. h sa paa. saa. na. h ko. nasya bhittimuula. m bhuutvaa baadhaajanaka. h paa. saa. na. h skhalanakaaraka"sca "sailo jaata. h|
8 ու սայթաքումի քար եւ գայթակղութեան ժայռ» անոնց՝ որ խօսքին անհնազանդ ըլլալով կը գայթին, որուն համար ալ որոշուած էին:
te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa. h santi|
9 Բայց դուք ընտրուած ցեղ մըն էք, թագաւորական քահանայութիւն մը, սուրբ ազգ մը, սեփական ժողովուրդ մը, որպէսզի հռչակէք առաքինութիւնները անո՛ր՝ որ կանչեց ձեզ խաւարէն իր սքանչելի լոյսին:
kintu yuuya. m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu. naan prakaa"sayitum abhirucito va. m"so raajakiiyo yaajakavarga. h pavitraa jaatiradhikarttavyaa. h prajaa"sca jaataa. h|
10 Ժամանակին ժողովուրդ չէիք, բայց հիմա Աստուծոյ ժողովուրդն էք. առանց ողորմութեան էիք, բայց հիմա ողորմութիւն գտաք:
puurvva. m yuuya. m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|
11 Սիրելինե՛ր, կ՚աղաչե՛մ ձեզի, պանդուխտներու եւ գաղթականներու պէս՝ ե՛տ կեցէք մարմնաւոր ցանկութիւններէն, որոնք կը մարտնչին անձին դէմ:
he priyatamaa. h, yuuya. m pravaasino vide"sina"sca lokaa iva manasa. h praatikuulyena yodhibhya. h "saariirikasukhaabhilaa. sebhyo nivarttadhvam ityaha. m vinaye|
12 Պարկե՛շտ վարք ունեցէք հեթանոսներուն մէջ, որպէսզի՝ այն բանին համար որ կը բամբասեն ձեզ իբր չարագործներ, այցելութեան օրը փառաւորեն Աստուած՝ տեսնելով ձեր բարի գործերը:
devapuujakaanaa. m madhye yu. smaakam aacaara evam uttamo bhavatu yathaa te yu. smaan du. skarmmakaarilokaaniva puna rna nindanta. h k. rpaad. r.s. tidine svacak. surgocariiyasatkriyaabhya ii"svarasya pra"sa. msaa. m kuryyu. h|
13 Ուստի հպատակեցէ՛ք ամէն մարդկային հաստատութեան՝ Տէրոջ համար. ըլլա՛յ թագաւորին՝ որպէս բարձրագոյնին,
tato heto ryuuya. m prabhoranurodhaat maanavas. r.s. taanaa. m kart. rtvapadaanaa. m va"siibhavata vi"se. sato bhuupaalasya yata. h sa "sre. s.tha. h,
14 ըլլա՛յ կառավարիչներուն՝ որպէս անոր կողմէն ղրկուածներու, վրէժ առնելու չարագործներէն եւ գովելու բարեգործները:
de"saadhyak. saa. naa nca yataste du. skarmmakaari. naa. m da. n.dadaanaartha. m satkarmmakaari. naa. m pra"sa. msaartha nca tena preritaa. h|
15 Որովհետեւ Աստուծոյ կամքն է որ պապանձեցնէք անմիտ մարդոց անգիտութիւնը՝ բարիք գործելով,
ittha. m nirbbodhamaanu. saa. naam aj naanatva. m yat sadaacaaribhi ryu. smaabhi rniruttariikriyate tad ii"svarasyaabhimata. m|
16 ըլլալով ազատ բայց գործածելով ձեր ազատութիւնը ո՛չ թէ որպէս չարամտութեան ծածկոց, հապա՝ իբր Աստուծոյ ծառաներ:
yuuya. m svaadhiinaa ivaacarata tathaapi du. s.tataayaa ve. sasvaruupaa. m svaadhiinataa. m dhaarayanta iva nahi kintvii"svarasya daasaa iva|
17 Պատուեցէ՛ք բոլորը. սիրեցէ՛ք եղբայրները. վախցէ՛ք Աստուծմէ. պատուեցէ՛ք թագաւորը:
sarvvaan samaadriyadhva. m bhraat. rvarge priiyadhvam ii"svaraad bibhiita bhuupaala. m sammanyadhva. m|
18 Ծառանե՛ր, հպատակեցէ՛ք ձեր տէրերուն ամբողջ երկիւղածութեամբ. ո՛չ միայն բարիներուն եւ ազնիւներուն, այլ նաեւ կամակորներուն:
he daasaa. h yuuya. m sampuur. naadare. na prabhuunaa. m va"syaa bhavata kevala. m bhadraa. naa. m dayaaluunaa nca nahi kintvan. rjuunaamapi|
19 Քանի որ եթէ մէկը՝ Աստուծոյ հանդէպ բարի խղճմտանքով՝ տոկայ անիրաւօրէն չարչարուելու տրտմութեան, ասիկա շնո՛րհք մըն է:
yato. anyaayena du. hkhabhogakaala ii"svaracintayaa yat kle"sasahana. m tadeva priya. m|
20 Արդարեւ գովեստի արժանի ի՞նչ կայ, եթէ տոկաք՝ մինչ կը կռփահարուիք մեղանչած ըլլալով: Բայց եթէ տոկաք՝ մինչ կը չարչարուիք բարիք գործած ըլլալով, ասիկա շնո՛րհք մըն է Աստուծոյ քով:
paapa. m k. rtvaa yu. smaaka. m cape. taaghaatasahanena kaa pra"sa. msaa? kintu sadaacaara. m k. rtvaa yu. smaaka. m yad du. hkhasahana. m tadeve"svarasya priya. m|
21 Քանի որ դուք կանչուեցաք այս բանին համար, որովհետեւ Քրիստո՛ս ալ չարչարուեցաւ ձեզի համար եւ օրինակ թողուց ձեզի՝ որպէսզի հետեւիք իր հետքերուն:
tadarthameva yuuyam aahuutaa yata. h khrii. s.to. api yu. smannimitta. m du. hkha. m bhuktvaa yuuya. m yat tasya padacihnai rvrajeta tadartha. m d. r.s. taantameka. m dar"sitavaan|
22 Ան մեղք չգործեց, ո՛չ ալ նենգութիւն գտնուեցաւ անոր բերանին մէջ:
sa kimapi paapa. m na k. rtavaan tasya vadane kaapi chalasya kathaa naasiit|
23 Երբ կը հեգնուէր, փոխարէնը չէր հեգներ. կը չարչարուէր, բայց չէր սպառնար, հապա կը յանձնէր ինքզինք արդարութեամբ դատողին:
nindito. api san sa pratinindaa. m na k. rtavaan du. hkha. m sahamaano. api na bhartsitavaan kintu yathaarthavicaarayitu. h samiipe sva. m samarpitavaan|
24 Ի՛նք քաւեց մեր մեղքերը խաչափայտին վրայ՝ իր մարմինով, որպէսզի՝ զերծ ըլլալով մեղքէն՝ ապրինք արդարութեան համար: Դուք անոր վէրքերո՛վ բժշկուեցաք.
vaya. m yat paapebhyo niv. rtya dharmmaartha. m jiivaamastadartha. m sa sva"sariire. naasmaaka. m paapaani kru"sa uu. dhavaan tasya prahaarai ryuuya. m svasthaa abhavata|
25 որովհետեւ մոլորեալ ոչխարներու պէս էիք, բայց հիմա վերադարձաք ձեր անձերուն Հովիւին եւ Տեսուչին:
yata. h puurvva. m yuuya. m bhrama. nakaarime. saa ivaadhva. m kintvadhunaa yu. smaakam aatmanaa. m paalakasyaadhyak. sasya ca samiipa. m pratyaavarttitaa. h|

< ԱՌԱՋԻՆ ՊԵՏՐՈՍԻ 2 >