+ ՄԱՏԹԷՈՍ 1 >

1 Գիրք ազգաբանութեան Յիսուս Քրիստոսի՝ Դաւթի որդու, Աբրահամի որդու:
ibraahiima. h santaano daayuud tasya santaano yii"sukhrii. s.tastasya puurvvapuru. sava. m"sa"sre. nii|
2 Աբրահամը ծնեց Իսահակին. Իսահակը՝ Յակոբին. Յակոբը ծնեց Յուդային եւ նրա եղբայրներին.
ibraahiima. h putra ishaak tasya putro yaakuub tasya putro yihuudaastasya bhraatara"sca|
3 Յուդան ծնեց Փարեսին եւ Զարային՝ Թամարից. Փարեսը ծնեց Եզրոնին. Եզրոնը ծնեց Արամին.
tasmaad yihuudaatastaamaro garbhe perasserahau jaj naate, tasya perasa. h putro hi. sro. n tasya putro. araam|
4 Արամը ծնեց Ամինադաբին. Ամինադաբը ծնեց Նաասոնին. Նաասոնը ծնեց Սաղմոնին.
tasya putro. ammiinaadab tasya putro naha"son tasya putra. h salmon|
5 Սաղմոնը ծնեց Բոոսին՝ Ռաքաբից. Բոոսը ծնեց Օբէդին՝ Հռութից. Օբէդը ծնեց Յեսսէին.
tasmaad raahabo garbhe boyam jaj ne, tasmaad ruuto garbhe obed jaj ne, tasya putro yi"saya. h|
6 Յեսսէն ծնեց Դաւիթ արքային: Դաւիթը ծնեց Սողոմոնին՝ Ուրիայի կնոջից.
tasya putro daayuud raaja. h tasmaad m. rtoriyasya jaayaayaa. m sulemaan jaj ne|
7 Սողոմոնը՝ Րոբովամին.
tasya putro rihabiyaam, tasya putro. abiya. h, tasya putra aasaa: |
8 Րոբովամը ծնեց Աբիային. Աբիան ծնեց Ասափին. Ասափը ծնեց Յոսափատին. Յոսափատը ծնեց Յորամին. Յորամը ծնեց Օզիային.
tasya suto yiho"saapha. t tasya suto yihoraama tasya suta u. siya. h|
9 Օզիան ծնեց Յովաթամին. Յովաթամը ծնեց Աքազին. Աքազը ծնեց Եզեկիային.
tasya suto yotham tasya suta aaham tasya suto hi. skiya. h|
10 Եզեկիան ծնեց Մանասէին. Մանասէն ծնեց Ամոսին.
tasya suto mina"si. h, tasya suta aamon tasya suto yo"siya. h|
11 Ամոսը ծնեց Յոսիային. Յոսիան ծնեց Յեքոնիային եւ նրա եղբայրներին՝ Բաբելոնում գերութեան ժամանակ:
baabilnagare pravasanaat puurvva. m sa yo"siyo yikhaniya. m tasya bhraat. r.m"sca janayaamaasa|
12 Բաբելոնում գերութիւնից յետոյ Յեքոնիան ծնեց Սաղաթիէլին.
tato baabili pravasanakaale yikhaniya. h "saltiiyela. m janayaamaasa, tasya suta. h sirubbaavil|
13 Սաղաթիէլը ծնեց Զորոբաբէլին. Զորոբաբէլը ծնեց Աբիուդին. Աբիուդը ծնեց Եղիակիմին.
tasya suto. abohud tasya suta iliiyaakiim tasya suto. asor|
14 Եղիակիմը ծնեց Ազորին. Ազորը ծնեց Սադոկին. Սադոկը ծնեց Աքինին. Աքինը ծնեց Եղիուդին.
asora. h suta. h saadok tasya suta aakhiim tasya suta iliihuud|
15 Եղիուդը ծնեց Եղիազարին. Եղիազարը ծնեց Մատթանին.
tasya suta iliyaasar tasya suto mattan|
16 Մատթանը ծնեց Յակոբին. Յակոբը ծնեց Յովսէփին՝ Մարիամի մարդուն, որի նշանածն էր կոյս Մարիամը, որից ծնուեց Յիսուս, որ անուանուեց Քրիստոս:
tasya suto yaakuub tasya suto yuu. saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii. s.tam (arthaad abhi. sikta. m) vadanti|
17 Արդ, Աբրահամից մինչեւ Դաւիթը բոլոր սերունդները՝ տասնչորս սերունդ. եւ Դաւթից մինչեւ Բաբելոնի մէջ գերութիւնը՝ տասնչորս սերունդ. Բաբելոնի մէջ գերութիւնից մինչեւ Քրիստոս՝ տասնչորս սերունդ:
ittham ibraahiimo daayuuda. m yaavat saakalyena caturda"sapuru. saa. h; aa daayuuda. h kaalaad baabili pravasanakaala. m yaavat caturda"sapuru. saa bhavanti| baabili pravaasanakaalaat khrii. s.tasya kaala. m yaavat caturda"sapuru. saa bhavanti|
18 Յիսուս Քրիստոսի ծնունդը այսպէս եղաւ. նրա մայրը՝ Մարիամը, որ Յովսէփի նշանածն էր, նախքան նրանց՝ իրար մօտենալը, Սուրբ Հոգուց յղիացած գտնուեց:
yii"sukhrii. s.tasya janma kaththate| mariyam naamikaa kanyaa yuu. saphe vaagdattaasiit, tadaa tayo. h sa"ngamaat praak saa kanyaa pavitre. naatmanaa garbhavatii babhuuva|
19 Եւ Յովսէփը՝ նրա մարդը, քանի որ արդար էր եւ չէր կամենում նրան խայտառակել, մտածեց առանց աղմուկի արձակել նրան:
tatra tasyaa. h pati ryuu. saph saujanyaat tasyaa. h kala"nga. m prakaa"sayitum anicchan gopanene taa. m paarityaktu. m mana"scakre|
20 Եւ մինչ նա այս բանի մասին էր մտածում, ահա Տիրոջ հրեշտակը երազի մէջ երեւաց նրան եւ ասաց. «Յովսէ՛փ, Դաւթի՛ որդի, մի՛ վախեցիր քեզ մօտ առնելու Մարիամին՝ քո կնոջը, որովհետեւ նրա մէջ ծնուածը Սուրբ Հոգուց է:
sa tathaiva bhaavayati, tadaanii. m parame"svarasya duuta. h svapne ta. m dar"sana. m dattvaa vyaajahaara, he daayuuda. h santaana yuu. saph tva. m nijaa. m jaayaa. m mariyamam aadaatu. m maa bhai. sii. h|
21 Նա մի որդի պիտի ծնի, եւ նրա անունը Յիսուս պիտի դնես, քանի որ նա պիտի փրկի իր ժողովրդին՝ իր մեղքերից»:
yatastasyaa garbha. h pavitraadaatmano. abhavat, saa ca putra. m prasavi. syate, tadaa tva. m tasya naama yii"sum (arthaat traataara. m) karii. syase, yasmaat sa nijamanujaan te. saa. m kalu. sebhya uddhari. syati|
22 Սակայն այս ամէնը եղաւ, որպէսզի կատարուի, ինչ որ Տիրոջ կողմից ասուել էր Եսայի մարգարէի բերանով.
ittha. m sati, pa"sya garbhavatii kanyaa tanaya. m prasavi. syate| immaanuuyel tadiiya nca naamadheya. m bhavi. syati|| immaanuuyel asmaaka. m sa"ngii"svaraityartha. h|
23 «Ահա կոյսը պիտի յղիանայ եւ մի որդի պիտի ծնի, եւ նրան պիտի կոչեն Էմմանուէլ, որ նշանակում է Աստուած մեզ հետ»:
iti yad vacana. m purvva. m bhavi. syadvaktraa ii"svara. h kathaayaamaasa, tat tadaanii. m siddhamabhavat|
24 Եւ Յովսէփը քնից արթնանալով՝ արեց, ինչպէս հրամայել էր իրեն Տիրոջ հրեշտակը, եւ իր կնոջն առաւ իր մօտ:
anantara. m yuu. saph nidraato jaagarita utthaaya parame"svariiyaduutasya nide"saanusaare. na nijaa. m jaayaa. m jagraaha,
25 Բայց նրա հետ չյարաբերուեց, մինչեւ Մարիամը ծնեց իր անդրանիկ որդուն եւ նրա անունը դրեց Յիսուս:
kintu yaavat saa nija. m prathamasuta. m a su. suve, taavat taa. m nopaagacchat, tata. h sutasya naama yii"su. m cakre|

+ ՄԱՏԹԷՈՍ 1 >