< رُوما 10 >

أَيُّهَا الإِخْوَةُ، إِنَّ رَغْبَةَ قَلْبِي وَتَضَرُّعِي إِلَى اللهِ لأَجْلِهِمْ، هُمَا أَنْ يَخْلُصُوا. ١ 1
he bhraatara israayeliiyalokaa yat paritraa. na. m praapnuvanti tadaha. m manasaabhila. san ii"svarasya samiipe praarthaye|
فَإِنِّي أَشْهَدُ لَهُمْ أَنَّ عِنْدَهُمْ غَيْرَةً لِلهِ، وَلكِنَّهَا لَيْسَتْ عَلَى أَسَاسِ الْمَعْرِفَةِ. ٢ 2
yata ii"svare te. saa. m ce. s.taa vidyata ityatraaha. m saak. syasmi; kintu te. saa. m saa ce. s.taa saj naanaa nahi,
فَبِمَا أَنَّهُمْ جَهِلُوا بِرَّ اللهِ وَسَعَوْا إِلَى إِثْبَاتِ بِرِّهِمِ الذَّاتِيِّ، لَمْ يَخْضَعُوا لِلْبِرِّ الإِلهِيِّ. ٣ 3
yatasta ii"svaradatta. m pu. nyam avij naaya svak. rtapu. nya. m sthaapayitum ce. s.tamaanaa ii"svaradattasya pu. nyasya nighnatva. m na sviikurvvanti|
فَإِنَّ غَايَةَ الشَّرِيعَةِ هِيَ الْمَسِيحُ لِتَبْرِيرِ كُلِّ مَنْ يُؤْمِنُ. ٤ 4
khrii. s.ta ekaikavi"svaasijanaaya pu. nya. m daatu. m vyavasthaayaa. h phalasvaruupo bhavati|
فَقَدْ كَتَبَ مُوسَى عَنِ الْبِرِّ الآتِي مِنَ الشَّرِيعَةِ: «إِنَّ الإِنْسَانَ الَّذِي يَعْمَلُ بِهذِهِ الأُمُورِ، يَحْيَا بِها». ٥ 5
vyavasthaapaalanena yat pu. nya. m tat muusaa var. nayaamaasa, yathaa, yo janastaa. m paalayi. syati sa taddvaaraa jiivi. syati|
غَيْرَ أَنَّ الْبِرَّ الآتِيَ مِنَ الإِيمَانِ يَقُولُ هَذَا: «لا تَقُلْ فِي قَلْبِكَ: مَنْ يَصْعَدُ إِلَى السَّمَاوَاتِ؟» (أَيْ لِيُنْزِلَ الْمَسِيحَ)، ٦ 6
kintu pratyayena yat pu. nya. m tad etaad. r"sa. m vaakya. m vadati, ka. h svargam aaruhya khrii. s.tam avarohayi. syati?
وَلا: «مَنْ يَنْزِلُ إِلَى الأَعْمَاقِ؟» أَيْ لِيُصْعِدَ الْمَسِيحَ مِنْ بَيْنِ الأَمْوَاتِ! (Abyssos g12) ٧ 7
ko vaa pretalokam avaruhya khrii. s.ta. m m. rtaga. namadhyaad aane. syatiiti vaak manasi tvayaa na gaditavyaa| (Abyssos g12)
فَمَاذَا يَقُولُ إِذاً؟ إِنَّهُ يَقُولُ: «إِنَّ الْكَلِمَةَ قَرِيبَةٌ مِنْكَ. إِنَّهَا فِي فَمِكَ وَفِي قَلْبِكَ!» وَمَا هذِهِ الْكَلِمَةُ إِلّا كَلِمَةُ الإِيمَانِ الَّتِي نُبَشِّرُ بِها: ٨ 8
tarhi ki. m braviiti? tad vaakya. m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi. h pracaaryyamaa. na. m vi"svaasasya vaakyameva|
أَنَّكَ إِنِ اعْتَرَفْتَ بِفَمِكَ بِيَسُوعَ رَبّاً، وَآمَنْتَ فِي قَلْبِكَ بِأَنَّ اللهَ أَقَامَهُ مِنَ الأَمْوَاتِ، نِلْتَ الْخَلاصَ. ٩ 9
vastuta. h prabhu. m yii"su. m yadi vadanena sviikaro. si, tathe"svarasta. m "sma"saanaad udasthaapayad iti yadyanta. hkara. nena vi"svasi. si tarhi paritraa. na. m lapsyase|
فَإِنَّ الإِيمَانَ فِي القَلْبِ يُؤَدِّي إِلَى الْبِرِّ، وَالاعْتِرَافَ بِالْفَمِ يُؤَيِّدُ الْخَلاصَ، ١٠ 10
yasmaat pu. nyapraaptyartham anta. hkara. nena vi"svasitavya. m paritraa. naartha nca vadanena sviikarttavya. m|
لأَنَّ الْكِتَابَ يَقُولُ: «كُلُّ مَنْ هُوَ مُؤْمِنٌ بِهِ، لَا يَخِيبُ». ١١ 11
"saastre yaad. r"sa. m likhati vi"svasi. syati yastatra sa jano na trapi. syate|
فَلا فَرْقَ بَيْنَ اليَهُودِيِّ وَالْيُونَانِيِّ، لأَنَّ لِلْجَمِيعِ رَبّاً وَاحِداً، غَنِيًّا تُجَاهَ كُلِّ مَنْ يَدْعُوهُ. ١٢ 12
ityatra yihuudini tadanyaloke ca kopi vi"se. so naasti yasmaad ya. h sarvve. saam advitiiya. h prabhu. h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|
«فَإِنَّ كُلَّ مَنْ يَدْعُو بِاسْمِ الرَّبِّ يَخْلُصُ». ١٣ 13
yata. h, ya. h ka"scit parame"sasya naamnaa hi praarthayi. syate| sa eva manujo nuuna. m paritraato bhavi. syati|
وَلكِنْ، كَيْفَ يَدْعُونَ مَنْ لَمْ يُؤْمِنُوا بِهِ؟ وَكَيْفَ يُؤْمِنُونَ بِمَنْ لَمْ يَسْمَعُوا بِهِ؟ وَكَيْفَ يَسْمَعُونَ بِلا مُبَشِّرٍ؟ ١٤ 14
ya. m ye janaa na pratyaayan te tamuddi"sya katha. m praarthayi. syante? ye vaa yasyaakhyaana. m kadaapi na "srutavantaste ta. m katha. m pratye. syanti? apara. m yadi pracaarayitaaro na ti. s.thanti tadaa katha. m te "sro. syanti?
وَكَيْفَ يُبَشِّرُ أَحَدٌ إِلّا إِذَا كَانَ قَدْ أُرْسِلَ؟ كَمَا قَدْ كُتِبَ: «مَا أَجْمَلَ أَقْدَامَ الْمُبَشِّرِينَ بِالْخَيْرَاتِ!» ١٥ 15
yadi vaa preritaa na bhavanti tadaa katha. m pracaarayi. syanti? yaad. r"sa. m likhitam aaste, yathaa, maa"ngalika. m susa. mvaada. m dadatyaaniiya ye naraa. h| pracaarayanti "saante"sca susa. mvaada. m janaastu ye| te. saa. m cara. napadmaani kiid. rk "sobhaanvitaani hi|
وَلكِنْ، لَيْسَ كُلُّهُمْ أَطَاعُوا الإِنْجِيلَ. فَإِنَّ إِشَعْيَاءَ يَقُولُ: «يَا رَبُّ! مَنْ صَدَّقَ مَا أَسْمَعْنَاهُ إِيَّاهُ؟» ١٦ 16
kintu te sarvve ta. m susa. mvaada. m na g. rhiitavanta. h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka. h|
إِذاً، الإِيمَانُ نَتِيجَةُ السَّمَاعِ، وَالسَّمَاعُ هُوَ مِنَ التَّبْشِيرِ بِكَلِمَةِ الْمَسِيحِ! ١٧ 17
ataeva "srava. naad vi"svaasa ai"svaravaakyapracaaraat "srava. na nca bhavati|
وَلكِنِّي أَقُولُ: أَمَا سَمِعُوا؟ بَلَى، فَإِنَّ الْمُبَشِّرِينَ «انْطَلَقَ صَوْتُهُمْ إِلَى الأَرْضِ كُلِّهَا، وَكَلامُهُمْ إِلَى أَقَاصِي الْعَالَمِ». ١٨ 18
tarhyaha. m braviimi tai. h ki. m naa"sraavi? ava"syam a"sraavi, yasmaat te. saa. m "sabdo mahii. m vyaapnod vaakya nca nikhila. m jagat|
وَأَعُودُ فَأَقُولُ: أَمَا فَهِمَ إِسْرَائِيلُ؟ إِنَّ مُوسَى، أَوَّلاً، يَقُولُ: «سَأُثِيرُ غَيْرَتَكُمْ بِمَنْ لَيْسُوا أُمَّةً، وَبِأُمَّةٍ بِلا فَهْمٍ سَوْفَ أُغْضِبُكُمْ!» ١٩ 19
aparamapi vadaami, israayeliiyalokaa. h kim etaa. m kathaa. m na budhyante? prathamato muusaa ida. m vaakya. m provaaca, ahamuttaapayi. sye taan aga. nyamaanavairapi| klek. syaami jaatim etaa nca pronmattabhinnajaatibhi. h|
وَأَمَّا إِشَعْيَاءُ فَيَجْرُؤُ عَلَى الْقَوْلِ: «وَجَدَنِي الَّذِينَ لَمْ يَطْلُبُونِي وَصِرْتُ مُعْلَناً لِلَّذِينَ لَمْ يَبْحَثُوا عَنِّي». ٢٠ 20
apara nca yi"saayiyo. ati"sayaak. sobhe. na kathayaamaasa, yathaa, adhi maa. m yaistu naace. s.ti sampraaptastai rjanairaha. m| adhi maa. m yai rna samp. r.s. ta. m vij naatastai rjanairaha. m||
وَلَكِنَّهُ عَنْ إِسْرَائِيلَ يَقُولُ: «طُولَ النَّهَارِ مَدَدْتُ يَدَيَّ إِلَى شَعْبٍ عَاصٍ مُعَارِضٍ!» ٢١ 21
kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha. m vaakyamucyate| taan pratyeva dina. m k. rtsna. m hastau vistaarayaamyaha. m||

< رُوما 10 >