< أعمال 2 >

وَلَمَّا جَاءَ الْيَوْمُ الْخَمْسُونَ، كَانَ الإِخْوَةُ مُجْتَمِعِينَ مَعاً فِي مَكَانٍ وَاحِدٍ، ١ 1
apara nca nistaarotsavaat para. m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|
وَفَجْأَةً حَدَثَ صَوْتٌ مِنَ السَّمَاءِ كَأَنَّهُ دَوِيُّ رِيحٍ عَاصِفَةٍ، فَمَلأَ الْبَيْتَ الَّذِي كَانُوا جَالِسِينَ فِيهِ. ٢ 2
etasminneva samaye. akasmaad aakaa"saat praca. n.daatyugravaayo. h "sabdavad eka. h "sabda aagatya yasmin g. rhe ta upaavi"san tad g. rha. m samasta. m vyaapnot|
ثُمَّ ظَهَرَتْ لَهُمْ أَلْسِنَةٌ كَأَنَّهَا مِنْ نَارٍ، وَقَدْ تَوَزَّعَتْ وَحَلَّتْ عَلَى كُلِّ وَاحِدٍ مِنْهُمْ، ٣ 3
tata. h para. m vahni"sikhaasvaruupaa jihvaa. h pratyak. siibhuuya vibhaktaa. h satya. h pratijanorddhve sthagitaa abhuuvan|
فَامْتَلأُوا جَمِيعاً مِنَ الرُّوحِ الْقُدُسِ، وَأَخَذُوا يَتَكَلَّمُونَ بِلُغَاتٍ أُخْرَى، مِثْلَمَا مَنَحَهُمُ الرُّوحُ أَنْ يَنْطِقُوا. ٤ 4
tasmaat sarvve pavitre. naatmanaa paripuur. naa. h santa aatmaa yathaa vaacitavaan tadanusaare. naanyade"siiyaanaa. m bhaa. saa uktavanta. h|
وَكَانَتْ أُورُشَلِيمُ فِي ذلِكَ الْوَقْتِ مُزْدَحِمَةً بِالْيَهُودِ الأَتْقِيَاءِ الَّذِينَ جَاءُوا إِلَيْهَا مِنْ أُمَمِ الْعَالَمِ كُلِّهَا. ٥ 5
tasmin samaye p. rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;
فَلَمَّا دَوَّى الصَّوْتُ، تَوَافَدَتْ إِلَيْهِمِ الْجُمُوعُ، وَقَدْ أَخَذَتْهُمُ الْحَيْرَةُ لأَنَّ كُلَّ وَاحِدٍ كَانَ يَسْمَعُهُمْ يَتَكَلَّمُونَ بِلُغَتِهِ. ٦ 6
tasyaa. h kathaayaa. h ki. mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa. sayaa "si. syaa. naa. m kathaakathana. m "srutvaa samudvignaa abhavan|
وَاسْتَوْلَتِ الدَّهْشَةُ عَلَيْهِمْ. فَأَخَذُوا يَتَسَاءَلُونَ: «أَلَيْسَ هَؤُلاَءِ الْمُتَكَلِّمُونَ جَمِيعاً مِنْ أَهْلِ الْجَلِيلِ؟ ٧ 7
sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa. h paraspara. m uktavanta. h pa"syata ye kathaa. m kathayanti te sarvve gaaliiliiyalokaa. h ki. m na bhavanti?
فَكَيْفَ يَسْمَعُ كُلُّ وَاحِدٍ مِنَّا لُغَةَ الْبَلَدِ الَّذِي وُلِدَ فِيهِ؟ ٨ 8
tarhi vaya. m pratyeka"sa. h svasvajanmade"siiyabhaa. saabhi. h kathaa ete. saa. m "s. r.numa. h kimida. m?
فَبَعْضُنَا فَرْتِيُّونَ، وَمَادِيُّونَ، وَعِيلاَمِيُّونَ. وَبَعْضُنَا مِنْ سُكَّانِ مَا بَيْنَ النَّهْرَيْنِ وَالْيَهُودِيَّةِ، وَكَبَّدُوكِيَّةَ، وَبُنْتُسَ، وَأَسِيَّا، ٩ 9
paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-
وَفَرِيجِيَّةَ، وَبَمْفِيلِيَّةَ، وَمِصْرَ، وَنَوَاحِي لِيبِيَّا الْمُواجِهَةِ لِلقَيْرَوَانِ. وَبَيْنَنَا كَثِيرُونَ مِنَ الرُّومَانِيِّينَ الزَّائِرِينَ، ١٠ 10
phrugiyaa-pamphuliyaa-misaranivaasina. h kurii. niinika. tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi. na. h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam
يَهُوداً وَمُتَهَوِّدِينَ، وَبَعْضُ الْكَرِيتِيِّينَ وَالْعَرَبِ. وَهَا نَحْنُ نَسْمَعُهُمْ يُكَلِّمُونَنَا بِلُغَاتِنَا عَنْ أَعْمَالِ اللهِ الْعَظِيمَةِ». ١١ 11
asmaaka. m nijanijabhaa. saabhirete. saam ii"svariiyamahaakarmmavyaakhyaana. m "s. r.numa. h|
وَأَخَذَ الْجَمِيعُ يَسْأَلُونَ بَعْضُهُمْ بَعْضاً فِي دَهْشَةٍ وَحَيْرَةٍ: «مَا مَعْنَى هَذَا كُلِّهِ؟» ١٢ 12
ittha. m te sarvvaeva vismayaapannaa. h sandigdhacittaa. h santa. h parasparamuucu. h, asya ko bhaava. h?
أَمَّا بَعْضُهُمْ فَقَالُوا سَاخِرِينَ: «مَا هُمْ إِلاَّ سُكَارَى!» ١٣ 13
apare kecit parihasya kathitavanta ete naviinadraak. saarasena mattaa abhavan|
فَوَقَفَ بُطْرُسُ مَعَ الرُّسُلِ الأَحَدَ عَشَرَ، وَخَاطَبَ الْحَاضِرِينَ بِصَوْتٍ عَالٍ، وَقَالَ: «أَيُّهَا الْيَهُودُ، وَيَاجَمِيعَ الْمُقِيمِينَ فِي أُورُشَلِيمَ! أَصْغُوا إِلَى كَلاَمِي لِتَعْلَمُوا حَقِيقَةَ الأَمْرِ! ١٤ 14
tadaa pitara ekaada"sabhi rjanai. h saaka. m ti. s.than taallokaan uccai. hkaaram avadat, he yihuudiiyaa he yiruu"saalamnivaasina. h sarvve, avadhaana. m k. rtvaa madiiyavaakya. m budhyadhva. m|
لَيْسَ هؤُلاَءِ سَكَارَى كَمَا تَتَوَهَّمُونَ، فَالنَّاسُ لاَ يَسْكَرُونَ فِي السَّاعَةِ التَّاسِعَةِ صَبَاحاً. ١٥ 15
idaaniim ekayaamaad adhikaa velaa naasti tasmaad yuuya. m yad anumaatha maanavaa ime madyapaanena mattaastanna|
وَلَكِنْ هَذَا مَا قِيلَ بِلِسَانِ النَّبِيِّ يُوئِيلَ: ١٦ 16
kintu yoyelbhavi. syadvaktraitadvaakyamukta. m yathaa,
يَقُولُ اللهُ: فِي الأَيَّامِ الأَخِيرَةِ سَأَسْكُبُ رُوحِي عَلَى جَمِيعِ الْبَشَرِ، فَيَتَنَبَّأُ بَنُوكُمْ وَبَنَاتُكُمْ، وَيَرَى شَبَابُكُمْ رُؤىً، وَيَحْلُمُ شُيُوخُكُمْ أَحْلاَماً. ١٧ 17
ii"svara. h kathayaamaasa yugaantasamaye tvaham| var. si. syaami svamaatmaana. m sarvvapraa. nyupari dhruvam| bhaavivaakya. m vadi. syanti kanyaa. h putraa"sca vastuta. h|pratyaade"sa nca praapsyanti yu. smaaka. m yuvamaanavaa. h| tathaa praaciinalokaastu svapnaan drak. syanti ni"scita. m|
فِي تِلْكَ الأَيَّامِ أُفِيضُ مِنْ رُوحِي عَلَى عَبِيدِي كُلِّهِمْ، رِجَالاً وَنِسَاءً، فَيَتَنَبَّأُونَ. ١٨ 18
var. si. syaami tadaatmaana. m daasadaasiijanopiri| tenaiva bhaavivaakya. m te vadi. syanti hi sarvva"sa. h|
سَأُجْرِي عَجَائِبَ فَوْقُ فِي السَّمَاءِ وَعَلاَمَاتٍ تَحْتُ عَلَى الأَرْضِ، حَيْثُ يَكُونُ دَمٌ وَنَارٌ وَدُخَانٌ كَثِيفٌ! ١٩ 19
uurddhvasthe gaga. ne caiva niicasthe p. rthiviitale| "so. nitaani b. rhadbhaanuun ghanadhuumaadikaani ca| cihnaani dar"sayi. syaami mahaa"scaryyakriyaastathaa|
وَقَبْلَ أَنْ يَأْتِيَ يَوْمُ الرَّبِّ، ذلِكَ الْيَوْمُ الْعَظِيمُ الشَّهِيرُ، سَتُظْلِمُ الشَّمْسُ، وَيَتَحَوَّلُ الْقَمَرُ إِلَى لَوْنِ الدَّمِ. ٢٠ 20
mahaabhayaanakasyaiva taddinasya pare"situ. h| puraagamaad ravi. h k. r.s. no rakta"scandro bhavi. syata. h|
وَلَكِنَّ كُلَّ مَنْ يَدْعُو بِاسْمِ الرَّبِّ يَخْلُصُ! ٢١ 21
kintu ya. h parame"sasya naamni sampraarthayi. syate| saeva manujo nuuna. m paritraato bhavi. syati||
فَيَا بَنِي إِسْرَائِيلَ، اسْمَعُوا هَذَا الْكَلاَمَ: إِنَّ يَسُوعَ النَّاصِرِيَّ رَجُلٌ أَيَّدَهُ اللهُ بِمُعْجِزَاتٍ وَعَجَائِبَ وَعَلاَمَاتٍ أَجْرَاهَا عَلَى يَدِهِ بَيْنَكُمْ، كَمَا تَعْلَمُونَ. ٢٢ 22
ato he israayelva. m"siiyalokaa. h sarvve kathaayaametasyaam mano nidhaddhva. m naasaratiiyo yii"surii"svarasya manoniita. h pumaan etad ii"svarastatk. rtairaa"scaryyaadbhutakarmmabhi rlak. sa. nai"sca yu. smaaka. m saak. saadeva pratipaaditavaan iti yuuya. m jaaniitha|
وَمَعَ ذَلِكَ فَقَدْ سَمَحَ اللهُ، وَفْقاً لِمَشِيئَتِهِ الْمَحْتُومَةِ وَعِلْمِهِ السَّابِقِ، أَنْ تَقْبِضُوا عَلَيْهِ وَتَصْلُبُوهُ وَتَقْتُلُوهُ بِأَيْدِي الأَثَمَةِ. ٢٣ 23
tasmin yii"sau ii"svarasya puurvvani"scitamantra. naaniruupa. naanusaare. na m. rtyau samarpite sati yuuya. m ta. m dh. rtvaa du. s.talokaanaa. m hastai. h kru"se vidhitvaahata|
وَلكِنَّ اللهَ أَقَامَهُ مِنْ بَيْنِ الأَمْوَاتِ نَاقِضاً أَوْجَاعَ المَوْتِ، فَمَا كَانَ يُمْكِنُ لِلْمَوْتِ أَنْ يُبْقِيَهُ فِي قَبْضَتِهِ! ٢٤ 24
kintvii"svarasta. m nidhanasya bandhanaanmocayitvaa udasthaapayat yata. h sa m. rtyunaa baddhasti. s.thatiiti na sambhavati|
فَإِنَّ دَاوُدَ يَقُولُ فِيهِ: كُنْتُ أَرَى الرَّبَّ أَمَامِي دَائِماً فَإِنَّهُ عَنْ يَمِينِي لِئَلاَّ أَتَزَعْزَعَ. ٢٥ 25
etastin daayuudapi kathitavaan yathaa, sarvvadaa mama saak. saatta. m sthaapaya parame"svara. m| sthite maddak. si. ne tasmin skhali. syaami tvaha. m nahi|
لِذَلِكَ فَرِحَ قَلْبِي وَتَهَلَّلَ لِسَانِي. حَتَّى إِنَّ جَسَدِي سَيَرْقُدُ عَلَى رَجَاءٍ. ٢٦ 26
aanandi. syati taddheto rmaamakiina. m manastu vai| aahlaadi. syati jihvaapi madiiyaa tu tathaiva ca| pratyaa"sayaa "sariirantu madiiya. m vai"sayi. syate|
لأَنَّكَ لَنْ تَتْرُكَ نَفْسِي فِي هُوَّةِ الأَمْوَاتِ، وَلَنْ تَدَعَ وَحِيدَكَ الْقُدُّوسَ يَرَى فَسَاداً، (Hadēs g86) ٢٧ 27
paraloke yato hetostva. m maa. m naiva hi tyak. syasi| svakiiya. m pu. nyavanta. m tva. m k. sayitu. m naiva daasyasi| eva. m jiivanamaarga. m tva. m maameva dar"sayi. syasi| (Hadēs g86)
هَدَيْتَنِي سُبُلَ الْحَيَاةِ، وَسَتَمْلأُنِي سُرُوراً بِرُؤْيَةِ وَجْهِكَ! ٢٨ 28
svasammukhe ya aanando dak. si. ne svasya yat sukha. m| ananta. m tena maa. m puur. na. m kari. syasi na sa. m"saya. h||
أَيُّهَا الإِخْوَةُ، دَعُونِي أَقُولُ لَكُمْ صَرَاحَةً إِنَّ أَبَانَا دَاوُدَ مَاتَ وَدُفِنَ، وَقَبْرُهُ مَازَالَ عِنْدَنَا حَتَّى الْيَوْمِ. ٢٩ 29
he bhraataro. asmaaka. m tasya puurvvapuru. sasya daayuuda. h kathaa. m spa. s.ta. m kathayitu. m maam anumanyadhva. m, sa praa. naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka. m sannidhau vidyate|
لأَنَّ دَاوُدَ كَانَ نَبِيّاً، وَعَارِفاً أَنَّ اللهَ أَقْسَمَ لَهُ يَمِيناً بِأَنْ يَجِيءَ الْمَسِيحُ مِنْ نَسْلِهِ وَيَجْلِسَ عَلَى عَرْشِهِ، ٣٠ 30
phalato laukikabhaavena daayuudo va. m"se khrii. s.ta. m janma graahayitvaa tasyaiva si. mhaasane samuve. s.tu. m tamutthaapayi. syati parame"svara. h "sapatha. m kutvaa daayuuda. h samiipa imam a"ngiikaara. m k. rtavaan,
فَقَدْ تَكَلَّمَ عَنْ قِيَامَةِ الْمَسِيحِ كَمَا رَآهَا مُسْبَقاً، فَقَالَ إِنَّ نَفْسَهُ لَمْ تُتْرَكْ فِي هُوَّةِ الأَمْوَاتِ، وَلَمْ يَنَلْ مِنْ جَسَدِهِ الْفَسَادُ. (Hadēs g86) ٣١ 31
iti j naatvaa daayuud bhavi. syadvaadii san bhavi. syatkaaliiyaj naanena khrii. s.totthaane kathaamimaa. m kathayaamaasa yathaa tasyaatmaa paraloke na tyak. syate tasya "sariira nca na k. se. syati; (Hadēs g86)
فَيَسُوعُ هَذَا أَقَامَهُ اللهُ مِنَ الْمَوْتِ، وَنَحْنُ جَمِيعاً شُهُودٌ لِذَلِكَ. ٣٢ 32
ata. h parame"svara ena. m yii"su. m "sma"saanaad udasthaapayat tatra vaya. m sarvve saak. si. na aasmahe|
وَإِذْ رُفِعَ إِلَى يَمِينِ اللهِ، وَأَخَذَ مِنَ الآبِ الرُّوحَ الْقُدُسَ الْمَوْعُودَ بِهِ، أَفَاضَهُ عَلَيْنَا. وَمَا تَرَوْنَهُ الآنَ وَتَسْمَعُونَهُ هُوَ نَتِيجَةٌ لِذَلِكَ. ٣٣ 33
sa ii"svarasya dak. si. nakare. nonnati. m praapya pavitra aatmina pitaa yama"ngiikaara. m k. rtavaan tasya phala. m praapya yat pa"syatha "s. r.nutha ca tadavar. sat|
فَإِنَّ دَاوُدَ لَمْ يَرْتَفِعْ بِجَسَدِهِ إِلَى السَّمَاءِ. ثُمَّ إِنَّهُ هُوَ نَفْسَهُ يَقُولُ: قَالَ الرَّبُّ لِرَبِّي: اجْلِسْ عَنْ يَمِينِي ٣٤ 34
yato daayuud svarga. m naaruroha kintu svayam imaa. m kathaam akathayad yathaa, mama prabhumida. m vaakyamavadat parame"svara. h|
حَتَّى أَجْعَلَ أَعْدَاءَكَ مَوْطِئاً لِقَدَمَيْكَ. ٣٥ 35
tava "satruunaha. m yaavat paadapii. tha. m karomi na| taavat kaala. m madiiye tva. m dak. savaar"sva upaavi"sa|
فَلْيَعْلَمْ يَقِيناً بَنُو إِسْرَائِيلَ جَمِيعاً، أَنَّ اللهَ قَدْ جَعَلَ يَسُوعَ، هَذَا الَّذِي صَلَبْتُمُوهُ أَنْتُمْ، رَبّاً وَمَسِيحاً!» ٣٦ 36
ato ya. m yii"su. m yuuya. m kru"se. ahata parame"svarasta. m prabhutvaabhi. siktatvapade nyayu. mkteti israayeliiyaa lokaa ni"scita. m jaanantu|
فَلَمَّا سَمِعَ الْحَاضِرُونَ هَذَا الْكَلاَمَ، وَخَزَتْهُمْ قُلُوبُهُمْ، فَسَأَلُوا بُطْرُسَ وَبَاقِي الرُّسُلِ: «مَاذَا نَعْمَلُ أَيُّهَا الإِخْوَةُ؟» ٣٧ 37
etaad. r"sii. m kathaa. m "srutvaa te. saa. m h. rdayaanaa. m vidiir. natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta. h, he bhraat. rga. na vaya. m ki. m kari. syaama. h?
أَجَابَهُمْ بُطْرُسُ: «تُوبُوا، وَلْيَتَعَمَّدْ كُلُّ وَاحِدٍ مِنْكُمْ بِاسْمِ يَسُوعَ الْمَسِيحِ، فَيَغْفِرَ اللهُ خَطَايَاكُمْ وَتَنَالُوا هِبَةَ الرُّوحِ الْقُدُسِ، ٣٨ 38
tata. h pitara. h pratyavadad yuuya. m sarvve sva. m sva. m mana. h parivarttayadhva. m tathaa paapamocanaartha. m yii"sukhrii. s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa. m paritram aatmaana. m lapsyatha|
لأَنَّ الْوَعْدَ هُوَ لَكُمْ وَلأَوْلاَدِكُمْ وَلِلْبَعِيدِينَ جَمِيعاً، يَنَالُهُ كُلُّ مَنْ يَدْعُوهُ الرَّبُّ إِلهُنَا!» ٣٩ 39
yato yu. smaaka. m yu. smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka. m prabhu. h parame"svaro yaavato laakaan aahvaasyati te. saa. m sarvve. saa. m nimittam ayama"ngiikaara aaste|
ثُمَّ شَهِدَ بُطْرُسُ لِلْحَاضِرِينَ وَوَعَظَهُمْ بِكَلاَمٍ كَثِيرٍ آخَرَ، قَائِلاً: «اخْلُصُوا مِنْ هَذَا الْجِيلِ الْمُنْحَرِفِ!» ٤٠ 40
etadanyaabhi rbahukathaabhi. h pramaa. na. m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya. h svaan rak. sata|
فَالَّذِينَ قَبِلُوا كَلاَمَهُ مِنْهُمْ تَعَمَّدُوا. وَانْضَمَّ فِي ذَلِكَ الْيَوْمِ نَحْوُ ثَلاَثَةِ آلافِ نَفْسٍ. ٤١ 41
tata. h para. m ye saanandaastaa. m kathaam ag. rhlan te majjitaa abhavan| tasmin divase praaye. na trii. ni sahasraa. ni lokaaste. saa. m sapak. saa. h santa. h
وَكَانَ الْجَمِيعُ يُدَاوِمُونَ عَلَى تَلَقِّي تَعْلِيمِ الرُّسُلِ، وَعَلَى حَيَاةِ الشَّرِكَةِ، وَكَسْرِ الْخُبْزِ، وَالصَّلَوَاتِ. ٤٢ 42
preritaanaam upade"se sa"ngatau puupabha njane praarthanaasu ca mana. hsa. myoga. m k. rtvaati. s.than|
وَلَمَّا أُجْرِيَتْ عَجَائِبُ وَعَلاَمَاتٌ كَثِيرَةٌ عَلَى أَيْدِي الرُّسُلِ، اسْتَوْلَتِ الرَّهْبَةُ عَلَى كُلِّ نَفْسٍ. ٤٣ 43
preritai rnaanaaprakaaralak. sa. ne. su mahaa"scaryyakarmamasu ca dar"site. su sarvvalokaanaa. m bhayamupasthita. m|
وَكَانَ الْمُؤْمِنُونَ كُلُّهُمْ مُتَّحِدِينَ مَعاً، فَكَانُوا يَتَشَارَكُونَ فِي كُلِّ مَا يَمْلِكُونَ، ٤٤ 44
vi"svaasakaari. na. h sarvva ca saha ti. s.thanata. h| sve. saa. m sarvvaa. h sampattii. h saadhaara. nyena sthaapayitvaabhu njata|
وَيَبِيعُونَ أَمْلاَكَهُمْ وَمُقْتَنَيَاتِهِمْ وَيَتَقَاسَمُونَ الثَّمَنَ عَلَى قَدْرِ احْتِيَاجِ كُلٍّ مِنْهُمْ، ٤٥ 45
phalato g. rhaa. ni dravyaa. ni ca sarvvaa. ni vikriiya sarvve. saa. m svasvaprayojanaanusaare. na vibhajya sarvvebhyo. adadan|
وَيُدَاوِمُونَ عَلَى الْحُضُورِ إِلَى الْهَيْكَلِ يَوْمِيّاً بِقَلْبٍ وَاحِدٍ، وَيَكْسِرُونَ الْخُبْزَ فِي الْبُيُوتِ، وَيَتَنَاوَلُونَ الطَّعَامَ مَعاً بِابْتِهَاجٍ وَبَسَاطَةِ قَلْبٍ، ٤٦ 46
sarvva ekacittiibhuuya dine dine mandire santi. s.thamaanaa g. rhe g. rhe ca puupaanabha njanta ii"svarasya dhanyavaada. m kurvvanto lokai. h samaad. rtaa. h paramaanandena saralaanta. hkara. nena bhojana. m paana ncakurvvan|
مُسَبِّحِينَ اللهَ، وَكَانُوا يُلاَقُونَ اسْتِحْسَاناً لَدَى الشَّعْبِ كُلِّهِ. وَكَانَ الرَّبُّ، كُلَّ يَوْمٍ، يَضُمُّ إِلَى الْكَنِيسَةِ الَّذِينَ يَخْلُصُونَ. ٤٧ 47
parame"svaro dine dine paritraa. nabhaajanai rma. n.daliim avarddhayat|

< أعمال 2 >