< رُؤيا 11 >

ثُمَّ أُعْطِيتُ قَصَبَةً شِبْهَ عَصًا، وَوَقَفَ ٱلْمَلَاكُ قَائِلًا لِي: «قُمْ وَقِسْ هَيْكَلَ ٱللهِ وَٱلْمَذْبَحَ وَٱلسَّاجِدِينَ فِيهِ. ١ 1
anantara. m parimaa. nada. n.davad eko nalo mahyamadaayi, sa ca duuta upati. s.than maam avadat, utthaaye"svarasya mandira. m vedii. m tatratyasevakaa. m"sca mimii. sva|
وَأَمَّا ٱلدَّارُ ٱلَّتِي هِيَ خَارِجَ ٱلْهَيْكَلِ، فَٱطْرَحْهَا خَارِجًا وَلَا تَقِسْهَا، لِأَنَّهَا قَدْ أُعْطِيَتْ لِلْأُمَمِ، وَسَيَدُوسُونَ ٱلْمَدِينَةَ ٱلْمُقَدَّسَةَ ٱثْنَيْنِ وَأَرْبَعِينَ شَهْرًا. ٢ 2
kintu mandirasya bahi. hpraa"nga. na. m tyaja na mimii. sva yatastad anyajaatiiyebhyo datta. m, pavitra. m nagara nca dvicatvaari. m"sanmaasaan yaavat te. saa. m cara. nai rmarddi. syate|
وَسَأُعْطِي لِشَاهِدَيَّ، فَيَتَنَبَّآنِ أَلْفًا وَمِئَتَيْنِ وَسِتِّينَ يَوْمًا، لَابِسَيْنِ مُسُوحًا». ٣ 3
pa"scaat mama dvaabhyaa. m saak. sibhyaa. m mayaa saamarthya. m daayi. syate taavu. s.tralomajavastraparihitau. sa. s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi. syadvaakyaani vadi. syata. h|
هَذَانِ هُمَا ٱلزَّيْتُونَتَانِ وَٱلْمَنَارَتَانِ ٱلْقَائِمَتَانِ أَمَامَ رَبِّ ٱلْأَرْضِ. ٤ 4
taaveva jagadii"svarasyaantike ti. s.thantau jitav. rk. sau diipav. rk. sau ca|
وَإِنْ كَانَ أَحَدٌ يُرِيدُ أَنْ يُؤْذِيَهُمَا، تَخْرُجُ نَارٌ مِنْ فَمِهِمَا وَتَأْكُلُ أَعْدَاءَهُمَا. وَإِنْ كَانَ أَحَدٌ يُرِيدُ أَنْ يُؤْذِيَهُمَا، فَهَكَذَا لَا بُدَّ أَنَّهُ يُقْتَلُ. ٥ 5
yadi kecit tau hi. msitu. m ce. s.tante tarhi tayo rvadanaabhyaam agni rnirgatya tayo. h "satruun bhasmiikari. syati| ya. h ka"scit tau hi. msitu. m ce. s.tate tenaivameva vina. s.tavya. m|
هَذَانِ لَهُمَا ٱلسُّلْطَانُ أَنْ يُغْلِقَا ٱلسَّمَاءَ حَتَّى لَا تُمْطِرَ مَطَرًا فِي أَيَّامِ نُبُوَّتِهِمَا، وَلَهُمَا سُلْطَانٌ عَلَى ٱلْمِيَاهِ أَنْ يُحَوِّلَاهَا إِلَى دَمٍ، وَأَنْ يَضْرِبَا ٱلْأَرْضَ بِكُلِّ ضَرْبَةٍ كُلَّمَا أَرَادَا. ٦ 6
tayo rbhavi. syadvaakyakathanadine. su yathaa v. r.s. ti rna jaayate tathaa gagana. m roddhu. m tayo. h saamarthyam asti, apara. m toyaani "so. nitaruupaa. ni karttu. m nijaabhilaa. saat muhurmuhu. h sarvvavidhada. n.dai. h p. rthiviim aahantu nca tayo. h saamarthyamasti|
وَمَتَى تَمَّمَا شَهَادَتَهُمَا، فَٱلْوَحْشُ ٱلصَّاعِدُ مِنَ ٱلْهَاوِيَةِ سَيَصْنَعُ مَعَهُمَا حَرْبًا وَيَغْلِبُهُمَا وَيَقْتُلُهُمَا. (Abyssos g12) ٧ 7
apara. m tayo. h saak. sye samaapte sati rasaatalaad yenotthitavya. m sa pa"sustaabhyaa. m saha yuddhvaa tau je. syati hani. syati ca| (Abyssos g12)
وَتَكُونُ جُثَّتَاهُمَا عَلَى شَارِعِ ٱلْمَدِينَةِ ٱلْعَظِيمَةِ ٱلَّتِي تُدْعَى رُوحِيًّا سَدُومَ وَمِصْرَ، حَيْثُ صُلِبَ رَبُّنَا أَيْضًا. ٨ 8
tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato.arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
وَيَنْظُرُ أُنَاسٌ مِنَ ٱلشُّعُوبِ وَٱلْقَبَائِلِ وَٱلْأَلْسِنَةِ وَٱلْأُمَمِ جُثَّتَيْهِمَا ثَلَاثَةَ أَيَّامٍ وَنِصْفًا، وَلَا يَدَعُونَ جُثَّتَيْهِمَا تُوضَعَانِ فِي قُبُورٍ. ٩ 9
tato naanaajaatiiyaa naanaava. m"siiyaa naanaabhaa. saavaadino naanaade"siiyaa"sca bahavo maanavaa. h saarddhadinatraya. m tayo. h ku. nape niriik. si. syante, tayo. h ku. napayo. h "sma"saane sthaapana. m naanuj naasyanti|
وَيَشْمَتُ بِهِمَا ٱلسَّاكِنُونَ عَلَى ٱلْأَرْضِ وَيَتَهَلَّلُونَ، وَيُرْسِلُونَ هَدَايَا بَعْضُهُمْ لِبَعْضٍ لِأَنَّ هَذَيْنِ ٱلنَّبِيَّيْنِ كَانَا قَدْ عَذَّبَا ٱلسَّاكِنِينَ عَلَى ٱلْأَرْضِ. ١٠ 10
p. rthiviinivaasina"sca tayo rhetoraanandi. syanti sukhabhoga. m kurvvanta. h paraspara. m daanaani pre. sayi. syanti ca yatastaabhyaa. m bhavi. syadvaadibhyaa. m p. rthiviinivaasino yaatanaa. m praaptaa. h|
ثُمَّ بَعْدَ ٱلثَّلَاثَةِ ٱلْأَيَّامِ وَٱلنِّصْفِ، دَخَلَ فِيهِمَا رُوحُ حَيَاةٍ مِنَ ٱللهِ، فَوَقَفَا عَلَى أَرْجُلِهِمَا. وَوَقَعَ خَوْفٌ عَظِيمٌ عَلَى ٱلَّذِينَ كَانُوا يَنْظُرُونَهُمَا. ١١ 11
tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi. s.te tau cara. nairudati. s.thataa. m, tena yaavantastaavapa"syan te. atiiva traasayuktaa abhavan|
وَسَمِعُوا صَوْتًا عَظِيمًا مِنَ ٱلسَّمَاءِ قَائِلًا لَهُمَا: «ٱصْعَدَا إِلَى هَهُنَا». فَصَعِدَا إِلَى ٱلسَّمَاءِ فِي ٱلسَّحَابَةِ، وَنَظَرَهُمَا أَعْدَاؤُهُمَا. ١٢ 12
tata. h para. m tau svargaad uccairida. m kathayanta. m ravam a"s. r.nutaa. m yuvaa. m sthaanam etad aarohataa. m tatastayo. h "satru. su niriik. samaa. ne. su tau meghena svargam aaruu. dhavantau|
وَفِي تِلْكَ ٱلسَّاعَةِ حَدَثَتْ زَلْزَلَةٌ عَظِيمَةٌ، فَسَقَطَ عُشْرُ ٱلْمَدِينَةِ، وَقُتِلَ بِٱلزَّلْزَلَةِ أَسْمَاءٌ مِنَ ٱلنَّاسِ: سَبْعَةُ آلَافٍ. وَصَارَ ٱلْبَاقُونَ فِي رَعْبَةٍ، وَأَعْطَوْا مَجْدًا لِإِلَهِ ٱلسَّمَاءِ. ١٣ 13
tadda. n.de mahaabhuumikampe jaate puryyaa da"samaa. m"sa. h patita. h saptasahasraa. ni maanu. saa"sca tena bhuumikampena hataa. h, ava"si. s.taa"sca bhaya. m gatvaa svargiiye"svarasya pra"sa. msaam akiirttayan|
ٱلْوَيْلُ ٱلثَّانِي مَضَى، وَهُوَذَا ٱلْوَيْلُ ٱلثَّالِثُ يَأْتِي سَرِيعًا. ١٤ 14
dvitiiya. h santaapo gata. h pa"sya t. rtiiya. h santaapastuur. nam aagacchati|
ثُمَّ بَوَّقَ ٱلْمَلَاكُ ٱلسَّابِعُ، فَحَدَثَتْ أَصْوَاتٌ عَظِيمَةٌ فِي ٱلسَّمَاءِ قَائِلَةً: «قَدْ صَارَتْ مَمَالِكُ ٱلْعَالَمِ لِرَبِّنَا وَمَسِيحِهِ، فَسَيَمْلِكُ إِلَى أَبَدِ ٱلْآبِدِينَ». (aiōn g165) ١٥ 15
anantara. m saptaduutena tuuryyaa. m vaaditaayaa. m svarga uccai. h svarairvaagiya. m kiirttitaa, raajatva. m jagato yadyad raajya. m tadadhunaabhavat| asmatprabhostadiiyaabhi. siktasya taarakasya ca| tena caanantakaaliiya. m raajatva. m prakari. syate|| (aiōn g165)
وَٱلْأَرْبَعَةُ وَٱلْعِشْرُونَ شَيْخًا ٱلْجَالِسُونَ أَمَامَ ٱللهِ عَلَى عُرُوشِهِمْ، خَرُّوا عَلَى وُجُوهِهِمْ وَسَجَدُوا لِلهِ، ١٦ 16
aparam ii"svarasyaantike svakiiyasi. mhaasane. suupavi. s.taa"scaturvi. m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara. m pra. namyaavadan,
قَائِلِينَ: «نَشْكُرُكَ أَيُّهَا ٱلرَّبُّ ٱلْإِلَهُ ٱلْقَادِرُ عَلَى كُلِّ شَيْءٍ، ٱلْكَائِنُ وَٱلَّذِي كَانَ وَٱلَّذِي يَأْتِي، لِأَنَّكَ أَخَذْتَ قُدْرَتَكَ ٱلْعَظِيمَةَ وَمَلَكْتَ. ١٧ 17
he bhuuta varttamaanaapi bhavi. sya. m"sca pare"svara| he sarvva"saktiman svaamin vaya. m te kurmmahe stava. m| yat tvayaa kriyate raajya. m g. rhiitvaa te mahaabala. m|
وَغَضِبَتِ ٱلْأُمَمُ، فَأَتَى غَضَبُكَ وَزَمَانُ ٱلْأَمْوَاتِ لِيُدَانُوا، وَلِتُعْطَى ٱلْأُجْرَةُ لِعَبِيدِكَ ٱلْأَنْبِيَاءِ وَٱلْقِدِّيسِينَ وَٱلْخَائِفِينَ ٱسْمَكَ، ٱلصِّغَارِ وَٱلْكِبَارِ، وَلِيُهْلَكَ ٱلَّذِينَ كَانُوا يُهْلِكُونَ ٱلْأَرْضَ». ١٨ 18
vijaatiiye. su kupyatsu praadurbhuutaa tava krudhaa| m. rtaanaamapi kaalo. asau vicaaro bhavitaa yadaa| bh. rtyaa"sca tava yaavanto bhavi. syadvaadisaadhava. h|ye ca k. sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana. m vitari. syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai. h||
وَٱنْفَتَحَ هَيْكَلُ ٱللهِ فِي ٱلسَّمَاءِ، وَظَهَرَ تَابُوتُ عَهْدِهِ فِي هَيْكَلِهِ، وَحَدَثَتْ بُرُوقٌ وَأَصْوَاتٌ وَرُعُودٌ وَزَلْزَلَةٌ وَبَرَدٌ عَظِيمٌ. ١٩ 19
anantaram ii"svarasya svargasthamandirasya dvaara. m mukta. m tanmandiramadhye ca niyamama njuu. saa d. r"syaabhavat, tena ta. dito ravaa. h stanitaani bhuumikampo gurutara"silaav. r.s. ti"scaitaani samabhavan|

< رُؤيا 11 >