< مَتَّى 20 >

«فَإِنَّ مَلَكُوتَ ٱلسَّمَاوَاتِ يُشْبِهُ رَجُلًا رَبَّ بَيْتٍ خَرَجَ مَعَ ٱلصُّبْحِ لِيَسْتَأْجِرَ فَعَلَةً لِكَرْمِهِ، ١ 1
svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
فَٱتَّفَقَ مَعَ ٱلْفَعَلَةِ عَلَى دِينَارٍ فِي ٱلْيَوْمِ، وَأَرْسَلَهُمْ إِلَى كَرْمِهِ. ٢ 2
paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
ثُمَّ خَرَجَ نَحْوَ ٱلسَّاعَةِ ٱلثَّالِثَةِ وَرَأَى آخَرِينَ قِيَامًا فِي ٱلسُّوقِ بَطَّالِينَ، ٣ 3
anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
فَقَالَ لَهُمُ: ٱذْهَبُوا أَنْتُمْ أَيْضًا إِلَى ٱلْكَرْمِ فَأُعْطِيَكُمْ مَا يَحِقُّ لَكُمْ. فَمَضَوْا. ٤ 4
yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
وَخَرَجَ أَيْضًا نَحْوَ ٱلسَّاعَةِ ٱلسَّادِسَةِ وَٱلتَّاسِعَةِ وَفَعَلَ كَذَلِكَ. ٥ 5
punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
ثُمَّ نَحْوَ ٱلسَّاعَةِ ٱلْحَادِيَةَ عَشْرَةَ خَرَجَ وَوَجَدَ آخَرِينَ قِيَامًا بَطَّالِينَ، فَقَالَ لَهُمْ: لِمَاذَا وَقَفْتُمْ هَهُنَا كُلَّ ٱلنَّهَارِ بَطَّالِينَ؟ ٦ 6
tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
قَالُوا لَهُ: لِأَنَّهُ لَمْ يَسْتَأْجِرْنَا أَحَدٌ. قَالَ لَهُمُ: ٱذْهَبُوا أَنْتُمْ أَيْضًا إِلَى ٱلْكَرْمِ فَتَأْخُذُوا مَا يَحِقُّ لَكُمْ. ٧ 7
te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
فَلَمَّا كَانَ ٱلْمَسَاءُ قَالَ صَاحِبُ ٱلْكَرْمِ لِوَكِيلِهِ: ٱدْعُ ٱلْفَعَلَةَ وَأَعْطِهِمُ ٱلْأُجْرَةَ مُبْتَدِئًا مِنَ ٱلْآخِرِينَ إِلَى ٱلْأَوَّلِينَ. ٨ 8
tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
فَجَاءَ أَصْحَابُ ٱلسَّاعَةِ ٱلْحَادِيَةَ عَشْرَةَ وَأَخَذُوا دِينَارًا دِينَارًا. ٩ 9
tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
فَلَمَّا جَاءَ ٱلْأَوَّلُونَ ظَنُّوا أَنَّهُمْ يَأْخُذُونَ أَكْثَرَ. فَأَخَذُوا هُمْ أَيْضًا دِينَارًا دِينَارًا. ١٠ 10
tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
وَفِيمَا هُمْ يَأْخُذُونَ تَذَمَّرُوا عَلَى رَبِّ ٱلْبَيْتِ ١١ 11
tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
قَائِلِينَ: هَؤُلَاءِ ٱلْآخِرُونَ عَمِلُوا سَاعَةً وَاحِدَةً، وَقَدْ سَاوَيْتَهُمْ بِنَا نَحْنُ ٱلَّذِينَ ٱحْتَمَلْنَا ثِقَلَ ٱلنَّهَارِ وَٱلْحَرَّ! ١٢ 12
vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
فَأجَابَ وَقَالَ لِوَاحِدٍ مِنْهُمْ: يا صَاحِبُ، مَا ظَلَمْتُكَ! أَمَا اتَّفَقْتَ مَعِي عَلَى دِينَارٍ؟ ١٣ 13
tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
فَخُذِ ٱلَّذِي لَكَ وَٱذْهَبْ، فَإِنِّي أُرِيدُ أَنْ أُعْطِيَ هَذَا ٱلْأَخِيرَ مِثْلَكَ. ١٤ 14
tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
أَوَ مَا يَحِلُّ لِي أَنْ أَفْعَلَ مَا أُرِيدُ بِمَا لِي؟ أَمْ عَيْنُكَ شِرِّيرَةٌ لِأَنِّي أَنَا صَالِحٌ؟ ١٥ 15
svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
هَكَذَا يَكُونُ ٱلْآخِرُونَ أَوَّلِينَ وَٱلْأَوَّلُونَ آخِرِينَ، لِأَنَّ كَثِيرِينَ يُدْعَوْنَ وَقَلِيلِينَ يُنْتَخَبُونَ». ١٦ 16
ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
وَفِيمَا كَانَ يَسُوعُ صَاعِدًا إِلَى أُورُشَلِيمَ أَخَذَ ٱلِٱثْنَيْ عَشَرَ تِلْمِيذًا عَلَى ٱنْفِرَادٍ فِي ٱلطَّرِيقِ وَقَالَ لَهُمْ: ١٧ 17
tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
«هَا نَحْنُ صَاعِدُونَ إِلَى أُورُشَلِيمَ، وَٱبْنُ ٱلْإِنْسَانِ يُسَلَّمُ إِلَى رُؤَسَاءِ ٱلْكَهَنَةِ وَٱلْكَتَبَةِ، فَيَحْكُمُونَ عَلَيْهِ بِٱلْمَوْتِ، ١٨ 18
paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
وَيُسَلِّمُونَهُ إِلَى ٱلْأُمَمِ لِكَيْ يَهْزَأُوا بِهِ وَيَجْلِدُوهُ وَيَصْلِبُوهُ، وَفِي ٱلْيَوْمِ ٱلثَّالِثِ يَقُومُ». ١٩ 19
te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
حِينَئِذٍ تَقَدَّمَتْ إِلَيْهِ أُمُّ ٱبْنَيْ زَبْدِي مَعَ ٱبْنَيْهَا، وَسَجَدَتْ وَطَلَبَتْ مِنْهُ شَيْئًا. ٢٠ 20
tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
فَقَالَ لَهَا: «مَاذَا تُرِيدِينَ؟». قَالَتْ لَهُ: «قُلْ أَنْ يَجْلِسَ ٱبْنَايَ هَذَانِ وَاحِدٌ عَنْ يَمِينِكَ وَٱلْآخَرُ عَنِ ٱلْيَسَارِ فِي مَلَكُوتِكَ». ٢١ 21
tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
فَأَجَابَ يَسُوعُ وَقَالَ: «لَسْتُمَا تَعْلَمَانِ مَا تَطْلُبَانِ. أَتَسْتَطِيعَانِ أَنْ تَشْرَبَا ٱلْكَأْسَ ٱلَّتِي سَوْفَ أَشْرَبُهَا أَنَا، وَأَنْ تَصْطَبِغَا بِٱلصِّبْغَةِ ٱلَّتِي أَصْطَبِغُ بِهَا أَنَا؟». قَالَا لَهُ: «نَسْتَطِيعُ». ٢٢ 22
yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
فَقَالَ لَهُمَا: «أَمَّا كَأْسِي فَتَشْرَبَانِهَا، وَبِالصِّبْغَةِ ٱلَّتِي أَصْطَبِغُ بِهَا أَنَا تَصْطَبِغَانِ. وَأَمَّا ٱلْجُلُوسُ عَنْ يَمِينِي وَعَنْ يَسَارِي فَلَيْسَ لِي أَنْ أُعْطِيَهُ إِلَّا لِلَّذِينَ أُعِدَّ لَهُمْ مِنْ أَبِي». ٢٣ 23
tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
فَلَمَّا سَمِعَ ٱلْعَشَرَةُ ٱغْتَاظُوا مِنْ أَجْلِ ٱلْأَخَوَيْنِ. ٢٤ 24
etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
فَدَعَاهُمْ يَسُوعُ وَقَالَ: «أَنْتُمْ تَعْلَمُونَ أَنَّ رُؤَسَاءَ ٱلْأُمَمِ يَسُودُونَهُمْ، وَٱلْعُظَمَاءَ يَتَسَلَّطُونَ عَلَيْهِمْ. ٢٥ 25
kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
فَلَا يَكُونُ هَكَذَا فِيكُمْ. بَلْ مَنْ أَرَادَ أَنْ يَكُونَ فِيكُمْ عَظِيمًا فَلْيَكُنْ لَكُمْ خَادِمًا، ٢٦ 26
kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
وَمَنْ أَرَادَ أَنْ يَكُونَ فِيكُمْ أَوَّلًا فَلْيَكُنْ لَكُمْ عَبْدًا، ٢٧ 27
yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
كَمَا أَنَّ ٱبْنَ ٱلْإِنْسَانِ لَمْ يَأْتِ لِيُخْدَمَ بَلْ لِيَخْدِمَ، وَلِيَبْذِلَ نَفْسَهُ فِدْيَةً عَنْ كَثِيرِينَ». ٢٨ 28
itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
وَفِيمَا هُمْ خَارِجُونَ مِنْ أَرِيحَا تَبِعَهُ جَمْعٌ كَثِيرٌ، ٢٩ 29
anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
وَإِذَا أَعْمَيَانِ جَالِسَانِ عَلَى ٱلطَّرِيقِ. فَلَمَّا سَمِعَا أَنَّ يَسُوعَ مُجْتَازٌ صَرَخَا قَائِلَيْنِ: «ٱرْحَمْنَا ياسَيِّدُ، يا ٱبْنَ دَاوُدَ!». ٣٠ 30
aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
فَٱنْتَهَرَهُمَا ٱلْجَمْعُ لِيَسْكُتَا، فَكَانَا يَصْرُخَانِ أَكْثَرَ قَائِلَيْنِ: «ٱرْحَمْنَا ياسَيِّدُ، يا ٱبْنَ دَاوُدَ!». ٣١ 31
tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
فَوَقَفَ يَسُوعُ وَنَادَاهُمَا وَقَالَ: «مَاذَا تُرِيدَانِ أَنْ أَفْعَلَ بِكُمَا؟». ٣٢ 32
tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
قَالَا لَهُ: «يَا سَيِّدُ، أَنْ تَنْفَتِحَ أَعْيُنُنَا!». ٣٣ 33
tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
فَتَحَنَّنَ يَسُوعُ وَلَمَسَ أَعْيُنَهُمَا، فَلِلْوَقْتِ أَبْصَرَتْ أَعْيُنُهُمَا فَتَبِعَاهُ. ٣٤ 34
tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|

< مَتَّى 20 >