< يَعقُوب 5 >

هَلُمَّ ٱلْآنَ أَيُّهَا ٱلْأَغْنِيَاءُ، ٱبْكُوا مُوَلْوِلِينَ عَلَى شَقَاوَتِكُمُ ٱلْقَادِمَةِ. ١ 1
he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|
غِنَاكُمْ قَدْ تَهَرَّأَ، وَثِيَابُكُمْ قَدْ أَكَلَهَا ٱلْعُثُّ. ٢ 2
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|
ذَهَبُكُمْ وَفِضَّتُكُمْ قَدْ صَدِئَا، وَصَدَأُهُمَا يَكُونُ شَهَادَةً عَلَيْكُمْ، وَيَأْكُلُ لُحُومَكُمْ كَنَارٍ! قَدْ كَنَزْتُمْ فِي ٱلْأَيَّامِ ٱلْأَخِيرَةِ. ٣ 3
kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
هُوَذَا أُجْرَةُ ٱلْفَعَلَةِ ٱلَّذِينَ حَصَدُوا حُقُولَكُمُ، ٱلْمَبْخُوسَةُ مِنْكُمْ تَصْرُخُ، وَصِيَاحُ ٱلْحَصَّادِينَ قَدْ دَخَلَ إِلَى أُذْنَيْ رَبِّ ٱلْجُنُودِ. ٤ 4
paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|
قَدْ تَرَفَّهْتُمْ عَلَى ٱلْأَرْضِ، وَتَنَعَّمْتُمْ وَرَبَّيْتُمْ قُلُوبَكُمْ، كَمَا فِي يَوْمِ ٱلذَّبْحِ. ٥ 5
yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
حَكَمْتُمْ عَلَى ٱلْبَارِّ. قَتَلْتُمُوهُ. لَا يُقَاوِمُكُمْ! ٦ 6
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
فَتَأَنَّوْا أَيُّهَا ٱلْإِخْوَةُ إِلَى مَجِيءِ ٱلرَّبِّ. هُوَذَا ٱلْفَلَّاحُ يَنْتَظِرُ ثَمَرَ ٱلْأَرْضِ ٱلثَّمِينَ، مُتَأَنِّيًا عَلَيْهِ حَتَّى يَنَالَ ٱلْمَطَرَ ٱلْمُبَكِّرَ وَٱلْمُتَأَخِّرَ. ٧ 7
he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|
فَتَأَنَّوْا أَنْتُمْ وَثَبِّتُوا قُلُوبَكُمْ، لِأَنَّ مَجِيءَ ٱلرَّبِّ قَدِ ٱقْتَرَبَ. ٨ 8
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|
لَا يَئِنَّ بَعْضُكُمْ عَلَى بَعْضٍ أَيُّهَا ٱلْإِخْوَةُ لِئَلَّا تُدَانُوا. هُوَذَا ٱلدَّيَّانُ وَاقِفٌ قُدَّامَ ٱلْبَابِ. ٩ 9
he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|
خُذُوا يَا إِخْوَتِي مِثَالًا لِٱحْتِمَالِ ٱلْمَشَقَّاتِ وَٱلْأَنَاةِ: ٱلْأَنْبِيَاءَ ٱلَّذِينَ تَكَلَّمُوا بِٱسْمِ ٱلرَّبِّ. ١٠ 10
he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|
هَا نَحْنُ نُطَوِّبُ ٱلصَّابِرِينَ. قَدْ سَمِعْتُمْ بِصَبْرِ أَيُّوبَ وَرَأَيْتُمْ عَاقِبَةَ ٱلرَّبِّ. لِأَنَّ ٱلرَّبَّ كَثِيرُ ٱلرَّحْمَةِ وَرَؤُوفٌ. ١١ 11
paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|
وَلَكِنْ قَبْلَ كُلِّ شَيْءٍ يَا إِخْوَتِي، لَا تَحْلِفُوا، لَا بِٱلسَّمَاءِ، وَلَا بِٱلْأَرْضِ، وَلَا بِقَسَمٍ آخَرَ. بَلْ لِتَكُنْ نَعَمْكُمْ نَعَمْ، وَلَاكُمْ لَا، لِئَلَّا تَقَعُوا تَحْتَ دَيْنُونَةٍ. ١٢ 12
he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|
أَعَلَى أَحَدٍ بَيْنَكُمْ مَشَقَّاتٌ؟ فَلْيُصَلِّ. أَمَسْرُورٌ أَحَدٌ؟ فَلْيُرَتِّلْ. ١٣ 13
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|
أَمَرِيضٌ أَحَدٌ بَيْنَكُمْ؟ فَلْيَدْعُ شُيُوخَ ٱلْكَنِيسَةِ فَيُصَلُّوا عَلَيْهِ وَيَدْهُنُوهُ بِزَيْتٍ بِٱسْمِ ٱلرَّبِّ، ١٤ 14
yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|
وَصَلَاةُ ٱلْإِيمَانِ تَشْفِي ٱلْمَرِيضَ، وَٱلرَّبُّ يُقِيمُهُ، وَإِنْ كَانَ قَدْ فَعَلَ خَطِيَّةً تُغْفَرُ لَهُ. ١٥ 15
tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|
اِعْتَرِفُوا بَعْضُكُمْ لِبَعْضٍ بِٱلزَلَّاتِ، وَصَلُّوا بَعْضُكُمْ لِأَجْلِ بَعْضٍ، لِكَيْ تُشْفَوْا. طَلِبَةُ ٱلْبَارِّ تَقْتَدِرُ كَثِيرًا فِي فِعْلِهَا. ١٦ 16
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
كَانَ إِيلِيَّا إِنْسَانًا تَحْتَ ٱلْآلَامِ مِثْلَنَا، وَصَلَّى صَلَاةً أَنْ لَا تُمْطِرَ، فَلَمْ تُمْطِرْ عَلَى ٱلْأَرْضِ ثَلَاثَ سِنِينَ وَسِتَّةَ أَشْهُرٍ. ١٧ 17
ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|
ثُمَّ صَلَّى أَيْضًا، فَأَعْطَتِ ٱلسَّمَاءُ مَطَرًا، وَأَخْرَجَتِ ٱلْأَرْضُ ثَمَرَهَا. ١٨ 18
paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|
أَيُّهَا ٱلْإِخْوَةُ، إِنْ ضَلَّ أَحَدٌ بَيْنَكُمْ عَنِ ٱلْحَقِّ فَرَدَّهُ أَحَدٌ، ١٩ 19
he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati
فَلْيَعْلَمْ أَنَّ مَنْ رَدَّ خَاطِئًا عَنْ ضَلَالِ طَرِيقِهِ، يُخَلِّصُ نَفْسًا مِنَ ٱلْمَوْتِ، وَيَسْتُرُ كَثْرَةً مِنَ ٱلْخَطَايَا. ٢٠ 20
tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|

< يَعقُوب 5 >