< عِبرانِيّين 2 >

لِذَلِكَ يَجِبُ أَنْ نَتَنَبَّهَ أَكْثَرَ إِلَى مَا سَمِعْنَا لِئَلَّا نَفُوتَهُ، ١ 1
ato vaya. m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa. msi nidhaatavyaani|
لِأَنَّهُ إِنْ كَانَتِ ٱلْكَلِمَةُ ٱلَّتِي تَكَلَّمَ بِهَا مَلَائِكَةٌ قَدْ صَارَتْ ثَابِتَةً، وَكُلُّ تَعَدٍّ وَمَعْصِيَةٍ نَالَ مُجَازَاةً عَادِلَةً، ٢ 2
yato heto duutai. h kathita. m vaakya. m yadyamogham abhavad yadi ca talla"nghanakaari. ne tasyaagraahakaaya ca sarvvasmai samucita. m da. n.dam adiiyata,
فَكَيْفَ نَنْجُو نَحْنُ إِنْ أَهْمَلْنَا خَلَاصًا هَذَا مِقْدَارُهُ؟ قَدِ ٱبْتَدَأَ ٱلرَّبُّ بِٱلتَّكَلُّمِ بِهِ، ثُمَّ تَثَبَّتَ لَنَا مِنَ ٱلَّذِينَ سَمِعُوا، ٣ 3
tarhyasmaabhistaad. r"sa. m mahaaparitraa. nam avaj naaya katha. m rak. saa praapsyate, yat prathamata. h prabhunaa prokta. m tato. asmaan yaavat tasya "srot. rbhi. h sthiriik. rta. m,
شَاهِدًا ٱللهُ مَعَهُمْ بِآيَاتٍ وَعَجَائِبَ وَقُوَّاتٍ مُتَنَوِّعَةٍ وَمَوَاهِبِ ٱلرُّوحِ ٱلْقُدُسِ، حَسَبَ إِرَادَتِهِ. ٤ 4
apara. m lak. sa. nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata. h pavitrasyaatmano vibhaagena ca yad ii"svare. na pramaa. niik. rtam abhuut|
فَإِنَّهُ لِمَلَائِكَةٍ لَمْ يُخْضِعِ ٱلْعَالَمَ ٱلْعَتِيدَ ٱلَّذِي نَتَكَلَّمُ عَنْهُ. ٥ 5
vaya. m tu yasya bhaaviraajyasya kathaa. m kathayaama. h, tat ten divyaduutaanaam adhiiniik. rtamiti nahi|
لَكِنْ شَهِدَ وَاحِدٌ فِي مَوْضِعٍ قَائِلًا: «مَا هُوَ ٱلْإِنْسَانُ حَتَّى تَذْكُرَهُ؟ أَوِ ٱبْنُ ٱلْإِنْسَانِ حَتَّى تَفْتَقِدَهُ؟ ٦ 6
kintu kutraapi ka"scit pramaa. nam iid. r"sa. m dattavaan, yathaa, "ki. m vastu maanavo yat sa nitya. m sa. msmaryyate tvayaa| ki. m vaa maanavasantaano yat sa aalocyate tvayaa|
وَضَعْتَهُ قَلِيلًا عَنِ ٱلْمَلَائِكَةِ. بِمَجْدٍ وَكَرَامَةٍ كَلَّلْتَهُ، وَأَقَمْتَهُ عَلَى أَعْمَالِ يَدَيْكَ. ٧ 7
divyadataga. nebhya. h sa ki ncin nyuuna. h k. rtastvayaa| tejogauravaruupe. na kirii. tena vibhuu. sita. h| s. r.s. ta. m yat te karaabhyaa. m sa tatprabhutve niyojita. h|
أَخْضَعْتَ كُلَّ شَيْءٍ تَحْتَ قَدَمَيْهِ». لِأَنَّهُ إِذْ أَخْضَعَ ٱلْكُلَّ لَهُ لَمْ يَتْرُكْ شَيْئًا غَيْرَ خَاضِعٍ لَهُ. عَلَى أَنَّنَا ٱلْآنَ لَسْنَا نَرَى ٱلْكُلَّ بَعْدُ مُخْضَعًا لَهُ. ٨ 8
cara. naadha"sca tasyaiva tvayaa sarvva. m va"siik. rta. m||" tena sarvva. m yasya va"siik. rta. m tasyaava"siibhuuta. m kimapi naava"se. sita. m kintvadhunaapi vaya. m sarvvaa. ni tasya va"siibhuutaani na pa"syaama. h|
وَلَكِنَّ ٱلَّذِي وُضِعَ قَلِيلًا عَنِ ٱلْمَلَائِكَةِ، يَسُوعَ، نَرَاهُ مُكَلَّلًا بِٱلْمَجْدِ وَٱلْكَرَامَةِ، مِنْ أَجْلِ أَلَمِ ٱلْمَوْتِ، لِكَيْ يَذُوقَ بِنِعْمَةِ ٱللهِ ٱلْمَوْتَ لِأَجْلِ كُلِّ وَاحِدٍ. ٩ 9
tathaapi divyaduutaga. nebhyo ya. h ki ncin nyuuniik. rto. abhavat ta. m yii"su. m m. rtyubhogahetostejogauravaruupe. na kirii. tena vibhuu. sita. m pa"syaama. h, yata ii"svarasyaanugrahaat sa sarvve. saa. m k. rte m. rtyum asvadata|
لِأَنَّهُ لَاقَ بِذَاكَ ٱلَّذِي مِنْ أَجْلِهِ ٱلْكُلُّ وَبِهِ ٱلْكُلُّ، وَهُوَ آتٍ بِأَبْنَاءٍ كَثِيرِينَ إِلَى ٱلْمَجْدِ، أَنْ يُكَمِّلَ رَئِيسَ خَلَاصِهِمْ بِٱلْآلَامِ. ١٠ 10
apara nca yasmai yena ca k. rtsna. m vastu s. r.s. ta. m vidyate bahusantaanaanaa. m vibhavaayaanayanakaale te. saa. m paritraa. naagrasarasya du. hkhabhogena siddhiikara. namapi tasyopayuktam abhavat|
لِأَنَّ ٱلْمُقَدِّسَ وَٱلْمُقَدَّسِينَ جَمِيعَهُمْ مِنْ وَاحِدٍ، فَلِهَذَا ٱلسَّبَبِ لَا يَسْتَحِي أَنْ يَدْعُوَهُمْ إِخْوَةً، ١١ 11
yata. h paavaka. h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto. h sa taan bhraat. rn vaditu. m na lajjate|
قَائِلًا: «أُخَبِّرُ بِٱسْمِكَ إِخْوَتِي، وَفِي وَسَطِ ٱلْكَنِيسَةِ أُسَبِّحُكَ». ١٢ 12
tena sa uktavaan, yathaa, "dyotayi. syaami te naama bhraat. r.naa. m madhyato mama| parantu samite rmadhye kari. sye te pra"sa. msana. m||"
وَأَيْضًا: «أَنَا أَكُونُ مُتَوَكِّلًا عَلَيْهِ». وَأَيْضًا: «هَا أَنَا وَٱلْأَوْلَادُ ٱلَّذِينَ أَعْطَانِيهِمِ ٱللهُ». ١٣ 13
punarapi, yathaa, "tasmin vi"svasya sthaataaha. m|" punarapi, yathaa, "pa"syaaham apatyaani ca dattaani mahyam ii"svaraat|"
فَإِذْ قَدْ تَشَارَكَ ٱلْأَوْلَادُ فِي ٱللَّحْمِ وَٱلدَّمِ ٱشْتَرَكَ هُوَ أَيْضًا كَذَلِكَ فِيهِمَا، لِكَيْ يُبِيدَ بِٱلْمَوْتِ ذَاكَ ٱلَّذِي لَهُ سُلْطَانُ ٱلْمَوْتِ، أَيْ إِبْلِيسَ، ١٤ 14
te. saam apatyaanaa. m rudhirapalalavi"si. s.tatvaat so. api tadvat tadvi"si. s.to. abhuut tasyaabhipraayo. aya. m yat sa m. rtyubalaadhikaari. na. m "sayataana. m m. rtyunaa balahiina. m kuryyaat
وَيُعْتِقَ أُولَئِكَ ٱلَّذِينَ- خَوْفًا مِنَ ٱلْمَوْتِ- كَانُوا جَمِيعًا كُلَّ حَيَاتِهِمْ تَحْتَ ٱلْعُبُودِيَّةِ. ١٥ 15
ye ca m. rtyubhayaad yaavajjiivana. m daasatvasya nighnaa aasan taan uddhaarayet|
لِأَنَّهُ حَقًّا لَيْسَ يُمْسِكُ ٱلْمَلَائِكَةَ، بَلْ يُمْسِكُ نَسْلَ إِبْرَاهِيمَ. ١٦ 16
sa duutaanaam upakaarii na bhavati kintvibraahiimo va. m"sasyaivopakaarii bhavatii|
مِنْ ثَمَّ كَانَ يَنْبَغِي أَنْ يُشْبِهَ إِخْوَتَهُ فِي كُلِّ شَيْءٍ، لِكَيْ يَكُونَ رَحِيمًا، وَرَئِيسَ كَهَنَةٍ أَمِينًا فِي مَا لِلهِ حَتَّى يُكَفِّرَ خَطَايَا ٱلشَّعْبِ. ١٧ 17
ato heto. h sa yathaa k. rpaavaan prajaanaa. m paapa"sodhanaartham ii"svarodde"syavi. saye vi"svaasyo mahaayaajako bhavet tadartha. m sarvvavi. saye svabhraat. r.naa. m sad. r"siibhavana. m tasyocitam aasiit|
لِأَنَّهُ فِي مَا هُوَ قَدْ تَأَلَّمَ مُجَرَّبًا يَقْدِرُ أَنْ يُعِينَ ٱلْمُجَرَّبِينَ. ١٨ 18
yata. h sa svaya. m pariik. saa. m gatvaa ya. m du. hkhabhogam avagatastena pariik. saakraantaan upakarttu. m "saknoti|

< عِبرانِيّين 2 >