< كُولُوسِي 4 >

أَيُّهَا ٱلسَّادَةُ، قَدِّمُوا لِلْعَبِيدِ ٱلْعَدْلَ وَٱلْمُسَاوَاةَ، عَالِمِينَ أَنَّ لَكُمْ أَنْتُمْ أَيْضًا سَيِّدًا فِي ٱلسَّمَاوَاتِ. ١ 1
aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|
وَاظِبُوا عَلَى ٱلصَّلَاةِ سَاهِرِينَ فِيهَا بِٱلشُّكْرِ، ٢ 2
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
مُصَلِّينَ فِي ذَلِكَ لِأَجْلِنَا نَحْنُ أَيْضًا، لِيَفْتَحَ ٱلرَّبُّ لَنَا بَابًا لِلْكَلَامِ، لِنَتَكَلَّمَ بِسِرِّ ٱلْمَسِيحِ، ٱلَّذِي مِنْ أَجْلِهِ أَنَا مُوثَقٌ أَيْضًا، ٣ 3
prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,
كَيْ أُظْهِرَهُ كَمَا يَجِبُ أَنْ أَتَكَلَّمَ. ٤ 4
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|
اُسْلُكُوا بِحِكْمَةٍ مِنْ جِهَةِ ٱلَّذِينَ هُمْ مِنْ خَارِجٍ، مُفْتَدِينَ ٱلْوَقْتَ. ٥ 5
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|
لِيَكُنْ كَلَامُكُمْ كُلَّ حِينٍ بِنِعْمَةٍ، مُصْلَحًا بِمِلْحٍ، لِتَعْلَمُوا كَيْفَ يَجِبُ أَنْ تُجَاوِبُوا كُلَّ وَاحِدٍ. ٦ 6
yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
جَمِيعُ أَحْوَالِي سَيُعَرِّفُكُمْ بِهَا تِيخِيكُسُ ٱلْأَخُ ٱلْحَبِيبُ، وَٱلْخَادِمُ ٱلْأَمِينُ، وَٱلْعَبْدُ مَعَنَا فِي ٱلرَّبِّ، ٧ 7
mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
ٱلَّذِي أَرْسَلْتُهُ إِلَيْكُمْ لِهَذَا عَيْنِهِ، لِيَعْرِفَ أَحْوَالَكُمْ وَيُعَزِّيَ قُلُوبَكُمْ، ٨ 8
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ
مَعْ أُنِسِيمُسَ ٱلْأَخِ ٱلْأَمِينِ ٱلْحَبِيبِ ٱلَّذِي هُوَ مِنْكُمْ. هُمَا سَيُعَرِّفَانِكُمْ بِكُلِّ مَا هَهُنَا. ٩ 9
tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
يُسَلِّمُ عَلَيْكُمْ أَرِسْتَرْخُسُ ٱلْمَأْسُورُ مَعِي، وَمَرْقُسُ ٱبْنُ أُخْتِ بَرْنَابَا، ٱلَّذِي أَخَذْتُمْ لِأَجْلِهِ وَصَايَا. إِنْ أَتَى إِلَيْكُمْ فَٱقْبَلُوهُ. ١٠ 10
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|
وَيَسُوعُ ٱلْمَدْعُوُّ يُسْطُسَ، ٱلَّذِينَ هُمْ مِنَ ٱلْخِتَانِ. هَؤُلَاءِ هُمْ وَحْدَهُمُ ٱلْعَامِلُونَ مَعِي لِمَلَكُوتِ ٱللهِ، ٱلَّذِينَ صَارُوا لِي تَسْلِيَةً. ١١ 11
kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
يُسَلِّمُ عَلَيْكُمْ أَبَفْرَاسُ، ٱلَّذِي هُوَ مِنْكُمْ، عَبْدٌ لِلْمَسِيحِ، مُجَاهِدٌ كُلَّ حِينٍ لِأَجْلِكُمْ بِٱلصَّلَوَاتِ، لِكَيْ تَثْبُتُوا كَامِلِينَ وَمُمْتَلِئِينَ فِي كُلِّ مَشِيئَةِ ٱللهِ. ١٢ 12
khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|
فَإِنِّي أَشْهَدُ فِيهِ أَنَّ لَهُ غَيْرَةً كَثِيرَةً لِأَجْلِكُمْ، وَلِأَجْلِ ٱلَّذِينَ فِي لَاوُدِكِيَّةَ، وَٱلَّذِينَ فِي هِيَرَابُولِيسَ. ١٣ 13
yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
يُسَلِّمُ عَلَيْكُمْ لُوقَا ٱلطَّبِيبُ ٱلْحَبِيبُ، وَدِيمَاسُ. ١٤ 14
lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|
سَلِّمُوا عَلَى ٱلْإِخْوَةِ ٱلَّذِينَ فِي لَاوُدِكِيَّةَ، وَعَلَى نِمْفَاسَ وَعَلَى ٱلْكَنِيسَةِ ٱلَّتِي فِي بَيْتِهِ. ١٥ 15
yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
وَمَتَى قُرِئَتْ عِنْدَكُمْ هَذِهِ ٱلرِّسَالَةُ فَٱجْعَلُوهَا تُقْرَأُ أَيْضًا فِي كَنِيسَةِ ٱللَّاوُدِكِيِّينَ، وَٱلَّتِي مِنْ لَاوُدِكِيَّةَ تَقْرَأُونَهَا أَنْتُمْ أَيْضًا. ١٦ 16
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|
وَقُولُوا لِأَرْخِبُّسَ: «ٱنْظُرْ إِلَى ٱلْخِدْمَةِ ٱلَّتِي قَبِلْتَهَا فِي ٱلرَّبِّ لِكَيْ تُتَمِّمَهَا». ١٧ 17
aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|
اَلسَّلَامُ بِيَدِي أَنَا بُولُسَ. اُذْكُرُوا وُثُقِي. اَلنِّعْمَةُ مَعَكُمْ. آمِينَ. -كُتِبَتْ إِلَى أَهْلِ كُولُسِّي مِنْ رُومِيَةِ بِيَدِ تِيخِيكُسَ وَ أُنِسِمُسَ- ١٨ 18
ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|

< كُولُوسِي 4 >