< أعمال 2 >

وَلَمَّا حَضَرَ يَوْمُ ٱلْخَمْسِينَ كَانَ ٱلْجَمِيعُ مَعًا بِنَفْسٍ وَاحِدَةٍ، ١ 1
aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|
وَصَارَ بَغْتَةً مِنَ ٱلسَّمَاءِ صَوْتٌ كَمَا مِنْ هُبُوبِ رِيحٍ عَاصِفَةٍ وَمَلَأَ كُلَّ ٱلْبَيْتِ حَيْثُ كَانُوا جَالِسِينَ، ٢ 2
EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|
وَظَهَرَتْ لَهُمْ أَلْسِنَةٌ مُنْقَسِمَةٌ كَأَنَّهَا مِنْ نَارٍ وَٱسْتَقَرَّتْ عَلَى كُلِّ وَاحِدٍ مِنْهُمْ. ٣ 3
tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan|
وَٱمْتَلَأَ ٱلْجَمِيعُ مِنَ ٱلرُّوحِ ٱلْقُدُسِ، وَٱبْتَدَأُوا يَتَكَلَّمُونَ بِأَلْسِنَةٍ أُخْرَى كَمَا أَعْطَاهُمُ ٱلرُّوحُ أَنْ يَنْطِقُوا. ٤ 4
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
وَكَانَ يَهُودٌ رِجَالٌ أَتْقِيَاءُ مِنْ كُلِّ أُمَّةٍ تَحْتَ ٱلسَّمَاءِ سَاكِنِينَ فِي أُورُشَلِيمَ. ٥ 5
tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;
فَلَمَّا صَارَ هَذَا ٱلصَّوْتُ، ٱجْتَمَعَ ٱلْجُمْهُورُ وَتَحَيَّرُوا، لِأَنَّ كُلَّ وَاحِدٍ كَانَ يَسْمَعُهُمْ يَتَكَلَّمُونَ بِلُغَتِهِ. ٦ 6
tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|
فَبُهِتَ ٱلْجَمِيعُ وَتَعَجَّبُوا قَائِلِينَ بَعْضُهُمْ لِبَعْضٍ: «أَتُرَى لَيْسَ جَمِيعُ هَؤُلَاءِ ٱلْمُتَكَلِّمِينَ جَلِيلِيِّينَ؟ ٧ 7
sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?
فَكَيْفَ نَسْمَعُ نَحْنُ كُلُّ وَاحِدٍ مِنَّا لُغَتَهُ ٱلَّتِي وُلِدَ فِيهَا؟ ٨ 8
tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM?
فَرْتِيُّونَ وَمَادِيُّونَ وَعِيلَامِيُّونَ، وَٱلسَّاكِنُونَ مَا بَيْنَ ٱلنَّهْرَيْنِ، وَٱلْيَهُودِيَّةَ وَكَبَّدُوكِيَّةَ وَبُنْتُسَ وَأَسِيَّا ٩ 9
pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-
وَفَرِيجِيَّةَ وَبَمْفِيلِيَّةَ وَمِصْرَ، وَنَوَاحِيَ لِيبِيَّةَ ٱلَّتِي نَحْوَ ٱلْقَيْرَوَانِ، وَٱلرُّومَانِيُّونَ ٱلْمُسْتَوْطِنُونَ يَهُودٌ وَدُخَلَاءُ، ١٠ 10
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
كِرِيتِيُّونَ وَعَرَبٌ، نَسْمَعُهُمْ يَتَكَلَّمُونَ بِأَلْسِنَتِنَا بِعَظَائِمِ ٱللهِ!». ١١ 11
asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|
فَتَحَيَّرَ ٱلْجَمِيعُ وَٱرْتَابُوا قَائِلِينَ بَعْضُهُمْ لِبَعْضٍ: «مَا عَسَى أَنْ يَكُونَ هَذَا؟». ١٢ 12
itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
وَكَانَ آخَرُونَ يَسْتَهْزِئُونَ قَائِلِينَ: «إِنَّهُمْ قَدِ ٱمْتَلَأُوا سُلَافَةً». ١٣ 13
aparE kEcit parihasya kathitavanta EtE navInadrAkSArasEna mattA abhavan|
فَوَقَفَ بُطْرُسُ مَعَ ٱلْأَحَدَ عَشَرَ وَرَفَعَ صَوْتَهُ وَقَالَ لَهُمْ: «أَيُّهَا ٱلرِّجَالُ ٱلْيَهُودُ وَٱلسَّاكِنُونَ فِي أُورُشَلِيمَ أَجْمَعُونَ، لِيَكُنْ هَذَا مَعْلُومًا عِنْدَكُمْ وَأَصْغُوا إِلَى كَلَامِي، ١٤ 14
tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
لِأَنَّ هَؤُلَاءِ لَيْسُوا سُكَارَى كَمَا أَنْتُمْ تَظُنُّونَ، لِأَنَّهَا ٱلسَّاعَةُ ٱلثَّالِثَةُ مِنَ ٱلنَّهَارِ. ١٥ 15
idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|
بَلْ هَذَا مَا قِيلَ بِيُوئِيلَ ٱلنَّبِيِّ: ١٦ 16
kintu yOyElbhaviSyadvaktraitadvAkyamuktaM yathA,
يَقُولُ ٱللهُ: وَيَكُونُ فِي ٱلْأَيَّامِ ٱلْأَخِيرَةِ أَنِّي أَسْكُبُ مِنْ رُوحِي عَلَى كُلِّ بَشَرٍ، فَيَتَنَبَّأُ بَنُوكُمْ وَبَنَاتُكُمْ، وَيَرَى شَبَابُكُمْ رُؤًى وَيَحْلُمُ شُيُوخُكُمْ أَحْلَامًا. ١٧ 17
IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|
وَعَلَى عَبِيدِي أَيْضًا وَإِمَائِي أَسْكُبُ مِنْ رُوحِي فِي تِلْكَ ٱلْأَيَّامِ فَيَتَنَبَّأُونَ. ١٨ 18
varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|
وَأُعْطِي عَجَائِبَ فِي ٱلسَّمَاءِ مِنْ فَوْقُ وَآيَاتٍ عَلَى ٱلْأَرْضِ مِنْ أَسْفَلُ: دَمًا وَنَارًا وَبُخَارَ دُخَانٍ. ١٩ 19
UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
تَتَحَوَّلُ ٱلشَّمْسُ إِلَى ظُلْمَةٍ وَٱلْقَمَرُ إِلَى دَمٍ، قَبْلَ أَنْ يَجِيءَ يَوْمُ ٱلرَّبِّ ٱلْعَظِيمُ ٱلشَّهِيرُ. ٢٠ 20
mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|
وَيَكُونُ كُلُّ مَنْ يَدْعُو بِٱسْمِ ٱلرَّبِّ يَخْلُصُ. ٢١ 21
kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||
«أَيُّهَا ٱلرِّجَالُ ٱلْإِسْرَائِيلِيُّونَ ٱسْمَعُوا هَذِهِ ٱلْأَقْوَالَ: يَسُوعُ ٱلنَّاصِرِيُّ رَجُلٌ قَدْ تَبَرْهَنَ لَكُمْ مِنْ قِبَلِ ٱللهِ بِقُوَّاتٍ وَعَجَائِبَ وَآيَاتٍ صَنَعَهَا ٱللهُ بِيَدِهِ فِي وَسْطِكُمْ، كَمَا أَنْتُمْ أَيْضًا تَعْلَمُونَ. ٢٢ 22
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
هَذَا أَخَذْتُمُوهُ مُسَلَّمًا بِمَشُورَةِ ٱللهِ ٱلْمَحْتُومَةِ وَعِلْمِهِ ٱلسَّابِقِ، وَبِأَيْدِي أَثَمَةٍ صَلَبْتُمُوهُ وَقَتَلْتُمُوهُ. ٢٣ 23
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
اَلَّذِي أَقَامَهُ ٱللهُ نَاقِضًا أَوْجَاعَ ٱلْمَوْتِ، إِذْ لَمْ يَكُنْ مُمْكِنًا أَنْ يُمْسَكَ مِنْهُ. ٢٤ 24
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
لِأَنَّ دَاوُدَ يَقُولُ فِيهِ: كُنْتُ أَرَى ٱلرَّبَّ أَمَامِي فِي كُلِّ حِينٍ، أَنَّهُ عَنْ يَمِينِي، لِكَيْ لَا أَتَزَعْزَعَ. ٢٥ 25
Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|
لِذَلِكَ سُرَّ قَلْبِي وَتَهَلَّلَ لِسَانِي. حَتَّى جَسَدِي أَيْضًا سَيَسْكُنُ عَلَى رَجَاءٍ. ٢٦ 26
AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyatE|
لِأَنَّكَ لَنْ تَتْرُكَ نَفْسِي فِي ٱلْهَاوِيَةِ وَلَا تَدَعَ قُدُّوسَكَ يَرَى فَسَادًا. (Hadēs g86) ٢٧ 27
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi| (Hadēs g86)
عَرَّفْتَنِي سُبُلَ ٱلْحَيَاةِ وَسَتَمْلَأُنِي سُرُورًا مَعَ وَجْهِكَ. ٢٨ 28
svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||
أَيُّهَا ٱلرِّجَالُ ٱلْإِخْوَةُ، يَسُوغُ أَنْ يُقَالَ لَكُمْ جِهَارًا عَنْ رَئِيسِ ٱلْآبَاءِ دَاوُدَ إِنَّهُ مَاتَ وَدُفِنَ، وَقَبْرُهُ عِنْدَنَا حَتَّى هَذَا ٱلْيَوْمِ. ٢٩ 29
hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|
فَإِذْ كَانَ نَبِيًّا، وَعَلِمَ أَنَّ ٱللهَ حَلَفَ لَهُ بِقَسَمٍ أَنَّهُ مِنْ ثَمَرَةِ صُلْبِهِ يُقِيمُ ٱلْمَسِيحَ حَسَبَ ٱلْجَسَدِ لِيَجْلِسَ عَلَى كُرْسِيِّهِ، ٣٠ 30
phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,
سَبَقَ فَرَأَى وَتَكَلَّمَ عَنْ قِيَامَةِ ٱلْمَسِيحِ، أَنَّهُ لَمْ تُتْرَكْ نَفْسُهُ فِي ٱلْهَاوِيَةِ وَلَا رَأَى جَسَدُهُ فَسَادًا. (Hadēs g86) ٣١ 31
iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEna khrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmA paralOkE na tyakSyatE tasya zarIranjca na kSESyati; (Hadēs g86)
فَيَسُوعُ هَذَا أَقَامَهُ ٱللهُ، وَنَحْنُ جَمِيعًا شُهُودٌ لِذَلِكَ. ٣٢ 32
ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
وَإِذِ ٱرْتَفَعَ بِيَمِينِ ٱللهِ، وَأَخَذَ مَوْعِدَ ٱلرُّوحِ ٱلْقُدُسِ مِنَ ٱلْآبِ، سَكَبَ هَذَا ٱلَّذِي أَنْتُمُ ٱلْآنَ تُبْصِرُونَهُ وَتَسْمَعُونَهُ. ٣٣ 33
sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|
لِأَنَّ دَاوُدَ لَمْ يَصْعَدْ إِلَى ٱلسَّمَاوَاتِ. وَهُوَ نَفْسُهُ يَقُولُ: قَالَ ٱلرَّبُّ لِرَبِّي: ٱجْلِسْ عَنْ يَمِينِي ٣٤ 34
yatO dAyUd svargaM nArurOha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramEzvaraH|
حَتَّى أَضَعَ أَعْدَاءَكَ مَوْطِئًا لِقَدَمَيْكَ. ٣٥ 35
tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSavArzva upAviza|
فَلْيَعْلَمْ يَقِينًا جَمِيعُ بَيْتِ إِسْرَائِيلَ أَنَّ ٱللهَ جَعَلَ يَسُوعَ هَذَا، ٱلَّذِي صَلَبْتُمُوهُ أَنْتُمْ، رَبًّا وَمَسِيحًا». ٣٦ 36
atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|
فَلَمَّا سَمِعُوا نُخِسُوا فِي قُلُوبِهِمْ، وَقَالُوا لِبُطْرُسَ وَلِسَائِرِ ٱلرُّسُلِ: «مَاذَا نَصْنَعُ أَيُّهَا ٱلرِّجَالُ ٱلْإِخْوَةُ؟». ٣٧ 37
EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?
فَقَالَ لَهُمْ بُطْرُسُ: «تُوبُوا وَلْيَعْتَمِدْ كُلُّ وَاحِدٍ مِنْكُمْ عَلَى ٱسْمِ يَسُوعَ ٱلْمَسِيحِ لِغُفْرَانِ ٱلْخَطَايَا، فَتَقْبَلُوا عَطِيَّةَ ٱلرُّوحِ ٱلْقُدُسِ. ٣٨ 38
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
لِأَنَّ ٱلْمَوْعِدَ هُوَ لَكُمْ وَلِأَوْلَادِكُمْ وَلِكُلِّ ٱلَّذِينَ عَلَى بُعْدٍ، كُلِّ مَنْ يَدْعُوهُ ٱلرَّبُّ إِلَهُنَا». ٣٩ 39
yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|
وَبِأَقْوَالٍ أُخَرَ كَثِيرَةٍ كَانَ يَشْهَدُ لَهُمْ وَيَعِظُهُمْ قَائِلًا: «ٱخْلُصُوا مِنْ هَذَا ٱلْجِيلِ ٱلْمُلْتَوِي». ٤٠ 40
EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|
فَقَبِلُوا كَلَامَهُ بِفَرَحٍ، وَٱعْتَمَدُوا، وَٱنْضَمَّ فِي ذَلِكَ ٱلْيَوْمِ نَحْوُ ثَلَاثَةِ آلَافِ نَفْسٍ. ٤١ 41
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
وَكَانُوا يُواظِبُونَ عَلَى تَعْلِيمِ ٱلرُّسُلِ، وَٱلشَّرِكَةِ، وَكَسْرِ ٱلْخُبْزِ، وَٱلصَّلَوَاتِ. ٤٢ 42
prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|
وَصَارَ خَوْفٌ فِي كُلِّ نَفْسٍ. وَكَانَتْ عَجَائِبُ وَآيَاتٌ كَثِيرَةٌ تُجْرَى عَلَى أَيْدِي ٱلرُّسُلِ. ٤٣ 43
prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM|
وَجَمِيعُ ٱلَّذِينَ آمَنُوا كَانُوا مَعًا، وَكَانَ عِنْدَهُمْ كُلُّ شَيْءٍ مُشْتَرَكًا. ٤٤ 44
vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|
وَٱلْأَمْلَاكُ وَٱلْمُقْتَنَيَاتُ كَانُوا يَبِيعُونَهَا وَيَقْسِمُونَهَا بَيْنَ ٱلْجَمِيعِ، كَمَا يَكُونُ لِكُلِّ وَاحِدٍ ٱحْتِيَاجٌ. ٤٥ 45
phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
وَكَانُوا كُلَّ يَوْمٍ يُواظِبُونَ فِي ٱلْهَيْكَلِ بِنَفْسٍ وَاحِدَةٍ. وَإِذْ هُمْ يَكْسِرُونَ ٱلْخُبْزَ فِي ٱلْبُيُوتِ، كَانُوا يَتَنَاوَلُونَ ٱلطَّعَامَ بِٱبْتِهَاجٍ وَبَسَاطَةِ قَلْبٍ، ٤٦ 46
sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|
مُسَبِّحِينَ ٱللهَ، وَلَهُمْ نِعْمَةٌ لَدَى جَمِيعِ ٱلشَّعْبِ. وَكَانَ ٱلرَّبُّ كُلَّ يَوْمٍ يَضُمُّ إِلَى ٱلْكَنِيسَةِ ٱلَّذِينَ يَخْلُصُونَ. ٤٧ 47
paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|

< أعمال 2 >