< أعمال 11 >

فَسَمِعَ ٱلرُّسُلُ وَٱلْإِخْوَةُ ٱلَّذِينَ كَانُوا فِي ٱلْيَهُودِيَّةِ أَنَّ ٱلْأُمَمَ أَيْضًا قَبِلُوا كَلِمَةَ ٱللهِ. ١ 1
itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
وَلَمَّا صَعِدَ بُطْرُسُ إِلَى أُورُشَلِيمَ، خَاصَمَهُ ٱلَّذِينَ مِنْ أَهْلِ ٱلْخِتَانِ، ٢ 2
tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
قَائِلِينَ: «إِنَّكَ دَخَلْتَ إِلَى رِجَالٍ ذَوِي غُلْفَةٍ وَأَكَلْتَ مَعَهُمْ». ٣ 3
tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
فَٱبْتَدَأَ بُطْرُسُ يَشْرَحُ لَهُمْ بِٱلتَّتَابُعِ قَائِلًا: ٤ 4
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
«أَنَا كُنْتُ فِي مَدِينَةِ يَافَا أُصَلِّي، فَرَأَيْتُ فِي غَيْبَةٍ رُؤْيَا: إِنَاءً نَازِلًا مِثْلَ مُلَاءَةٍ عَظِيمَةٍ مُدَلَّاةٍ بِأَرْبَعَةِ أَطْرَافٍ مِنَ ٱلسَّمَاءِ، فَأَتَى إِلَيَّ. ٥ 5
yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
فَتَفَرَّسْتُ فِيهِ مُتَأَمِّلًا، فَرَأَيْتُ دَوَابَّ ٱلْأَرْضِ وَٱلْوُحُوشَ وَٱلزَّحَّافَاتِ وَطُيُورَ ٱلسَّمَاءِ. ٦ 6
paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
وَسَمِعْتُ صَوْتًا قَائِلًا لِي: قُمْ يَا بُطْرُسُ، ٱذْبَحْ وَكُلْ. ٧ 7
he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
فَقُلْتُ: كَلَّا يَارَبُّ! لِأَنَّهُ لَمْ يَدْخُلْ فَمِي قَطُّ دَنِسٌ أَوْ نَجِسٌ. ٨ 8
tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
فَأَجَابَنِي صَوْتٌ ثَانِيَةً مِنَ ٱلسَّمَاءِ: مَا طَهَّرَهُ ٱللهُ لَا تُنَجِّسْهُ أَنْتَ. ٩ 9
aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
وَكَانَ هَذَا عَلَى ثَلَاثِ مَرَّاتٍ. ثُمَّ ٱنْتُشِلَ ٱلْجَمِيعُ إِلَى ٱلسَّمَاءِ أَيْضًا. ١٠ 10
triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
وَإِذَا ثَلَاثَةُ رِجَالٍ قَدْ وَقَفُوا لِلْوَقْتِ عِنْدَ ٱلْبَيْتِ ٱلَّذِي كُنْتُ فِيهِ، مُرْسَلِينَ إِلَيَّ مِنْ قَيْصَرِيَّةَ. ١١ 11
paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
فَقَالَ لِي ٱلرُّوحُ أَنْ أَذْهَبَ مَعَهُمْ غَيْرَ مُرْتَابٍ فِي شَيْءٍ. وَذَهَبَ مَعِي أَيْضًا هَؤُلَاءِ ٱلْإِخْوَةُ ٱلسِّتَّةُ. فَدَخَلْنَا بَيْتَ ٱلرَّجُلِ، ١٢ 12
tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
فَأَخْبَرَنَا كَيْفَ رَأَى ٱلْمَلَاكَ فِي بَيْتِهِ قَائِمًا وَقَائِلًا لَهُ: أَرْسِلْ إِلَى يَافَا رِجَالًا، وَٱسْتَدْعِ سِمْعَانَ ٱلْمُلَقَّبَ بُطْرُسَ، ١٣ 13
sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
وَهُوَ يُكَلِّمُكَ كَلَامًا بِهِ تَخْلُصُ أَنْتَ وَكُلُّ بَيْتِكَ. ١٤ 14
tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
فَلَمَّا ٱبْتَدَأْتُ أَتَكَلَّمُ، حَلَّ ٱلرُّوحُ ٱلْقُدُسُ عَلَيْهِمْ كَمَا عَلَيْنَا أَيْضًا فِي ٱلْبَدَاءَةِ. ١٥ 15
ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
فَتَذَكَّرْتُ كَلَامَ ٱلرَّبِّ كَيْفَ قَالَ: إِنَّ يُوحَنَّا عَمَّدَ بِمَاءٍ وَأَمَّا أَنْتُمْ فَسَتُعَمَّدُونَ بِٱلرُّوحِ ٱلْقُدُسِ. ١٦ 16
tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
فَإِنْ كَانَ ٱللهُ قَدْ أَعْطَاهُمُ ٱلْمَوْهِبَةَ كَمَا لَنَا أَيْضًا بِٱلسَّوِيَّةِ مُؤْمِنِينَ بِٱلرَّبِّ يَسُوعَ ٱلْمَسِيحِ، فَمَنْ أَنَا؟ أَقَادِرٌ أَنْ أَمْنَعَ ٱللهَ؟». ١٧ 17
ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
فَلَمَّا سَمِعُوا ذَلِكَ سَكَتُوا، وَكَانُوا يُمَجِّدُونَ ٱللهَ قَائِلِينَ: «إِذًا أَعْطَى ٱللهُ ٱلْأُمَمَ أَيْضًا ٱلتَّوْبَةَ لِلْحَيَاةِ!». ١٨ 18
kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
أَمَّا ٱلَّذِينَ تَشَتَّتُوا مِنْ جَرَّاءِ ٱلضِّيقِ ٱلَّذِي حَصَلَ بِسَبَبِ ٱسْتِفَانُوسَ فَٱجْتَازُوا إِلَى فِينِيقِيَةَ وَقُبْرُسَ وَأَنْطَاكِيَةَ، وَهُمْ لَا يُكَلِّمُونَ أَحَدًا بِٱلْكَلِمَةِ إِلَّا ٱلْيَهُودَ فَقَطْ. ١٩ 19
stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
وَلَكِنْ كَانَ مِنْهُمْ قَوْمٌ، وَهُمْ رِجَالٌ قُبْرُسِيُّونَ وَقَيْرَوَانِيُّونَ، ٱلَّذِينَ لَمَّا دَخَلُوا أَنْطَاكِيَةَ كَانُوا يُخَاطِبُونَ ٱلْيُونَانِيِّينَ مُبَشِّرِينَ بِٱلرَّبِّ يَسُوعَ. ٢٠ 20
aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
وَكَانَتْ يَدُ ٱلرَّبِّ مَعَهُمْ، فَآمَنَ عَدَدٌ كَثِيرٌ وَرَجَعُوا إِلَى ٱلرَّبِّ. ٢١ 21
prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
فَسُمِعَ ٱلْخَبَرُ عَنْهُمْ فِي آذَانِ ٱلْكَنِيسَةِ ٱلَّتِي فِي أُورُشَلِيمَ، فَأَرْسَلُوا بَرْنَابَا لِكَيْ يَجْتَازَ إِلَى أَنْطَاكِيَةَ. ٢٢ 22
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
ٱلَّذِي لَمَّا أَتَى وَرَأَى نِعْمَةَ ٱللهِ فَرِحَ، وَوَعَظَ ٱلْجَمِيعَ أَنْ يَثْبُتُوا فِي ٱلرَّبِّ بِعَزْمِ ٱلْقَلْبِ، ٢٣ 23
tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
لِأَنَّهُ كَانَ رَجُلًا صَالِحًا وَمُمْتَلِئًا مِنَ ٱلرُّوحِ ٱلْقُدُسِ وَٱلْإِيمَانِ. فَٱنْضَمَّ إِلَى ٱلرَّبِّ جَمْعٌ غَفِيرٌ. ٢٤ 24
sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
ثُمَّ خَرَجَ بَرْنَابَا إِلَى طَرْسُوسَ لِيَطْلُبَ شَاوُلَ. وَلَمَّا وَجَدَهُ جَاءَ بِهِ إِلَى أَنْطَاكِيَةَ. ٢٥ 25
śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
فَحَدَثَ أَنَّهُمَا ٱجْتَمَعَا فِي ٱلْكَنِيسَةِ سَنَةً كَامِلَةً وَعَلَّمَا جَمْعًا غَفِيرًا. وَدُعِيَ ٱلتَّلَامِيذُ «مَسِيحِيِّينَ» فِي أَنْطَاكِيَةَ أَوَّلًا. ٢٦ 26
tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
وَفِي تِلْكَ ٱلْأَيَّامِ ٱنْحَدَرَ أَنْبِيَاءُ مِنْ أُورُشَلِيمَ إِلَى أَنْطَاكِيَةَ. ٢٧ 27
tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
وَقَامَ وَاحِدٌ مِنْهُمُ ٱسْمُهُ أَغَابُوسُ، وَأَشَارَ بِٱلرُّوحِ أَنَّ جُوعًا عَظِيمًا كَانَ عَتِيدًا أَنْ يَصِيرَ عَلَى جَمِيعِ ٱلْمَسْكُونَةِ، ٱلَّذِي صَارَ أَيْضًا فِي أَيَّامِ كُلُودِيُوسَ قَيْصَرَ. ٢٨ 28
āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
فَحَتَمَ ٱلتَّلَامِيذُ حَسْبَمَا تَيَسَّرَ لِكُلٍّ مِنْهُمْ أَنْ يُرْسِلَ كُلُّ وَاحِدٍ شَيْئًا، خِدْمَةً إِلَى ٱلْإِخْوَةِ ٱلسَّاكِنِينَ فِي ٱلْيَهُودِيَّةِ. ٢٩ 29
tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
فَفَعَلُوا ذَلِكَ مُرْسِلِينَ إِلَى ٱلْمَشَايِخِ بِيَدِ بَرْنَابَا وَشَاوُلَ. ٣٠ 30
barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|

< أعمال 11 >