< ١ تسالونيكي 2 >

لِأَنَّكُمْ أَنْتُمْ أَيُّهَا ٱلْإِخْوَةُ تَعْلَمُونَ دُخُولَنَا إِلَيْكُمْ أَنَّهُ لَمْ يَكُنْ بَاطِلًا، ١ 1
he bhraatara. h, yu. smanmadhye. asmaaka. m prave"so ni. sphalo na jaata iti yuuya. m svaya. m jaaniitha|
بَلْ بَعْدَ مَا تَأَلَّمْنَا قَبْلًا وَبُغِيَ عَلَيْنَا كَمَا تَعْلَمُونَ، فِي فِيلِبِّي، جَاهَرْنَا فِي إِلَهِنَا أَنْ نُكَلِّمَكُمْ بِإِنْجِيلِ ٱللهِ، فِي جِهَادٍ كَثِيرٍ. ٢ 2
apara. m yu. smaabhi ryathaa"sraavi tathaa puurvva. m philipiinagare kli. s.taa ninditaa"sca santo. api vayam ii"svaraad utsaaha. m labdhvaa bahuyatnena yu. smaan ii"svarasya susa. mvaadam abodhayaama|
لِأَنَّ وَعْظَنَا لَيْسَ عَنْ ضَلَالٍ، وَلَا عَنْ دَنَسٍ، وَلَا بِمَكْرٍ، ٣ 3
yato. asmaakam aade"so bhraantera"sucibhaavaad votpanna. h prava ncanaayukto vaa na bhavati|
بَلْ كَمَا ٱسْتُحْسِنَّا مِنَ ٱللهِ أَنْ نُؤْتَمَنَ عَلَى ٱلْإِنْجِيلِ، هَكَذَا نَتَكَلَّمُ، لَا كَأَنَّنَا نُرْضِي ٱلنَّاسَ بَلِ ٱللهَ ٱلَّذِي يَخْتَبِرُ قُلُوبَنَا. ٤ 4
kintvii"svare. naasmaan pariik. sya vi"svasaniiyaan mattvaa ca yadvat susa. mvaado. asmaasu samaarpyata tadvad vaya. m maanavebhyo na ruroci. samaa. naa. h kintvasmadanta. hkara. naanaa. m pariik. sakaaye"svaraaya ruroci. samaa. naa bhaa. saamahe|
فَإِنَّنَا لَمْ نَكُنْ قَطُّ فِي كَلَامِ تَمَلُّقٍ كَمَا تَعْلَمُونَ، وَلَا فِي عِلَّةِ طَمَعٍ. ٱللهُ شَاهِدٌ. ٥ 5
vaya. m kadaapi stutivaadino naabhavaameti yuuya. m jaaniitha kadaapi chalavastre. na lobha. m naacchaadayaametyasmin ii"svara. h saak. sii vidyate|
وَلَا طَلَبْنَا مَجْدًا مِنَ ٱلنَّاسِ، لَا مِنْكُمْ وَلَا مِنْ غَيْرِكُمْ، مَعَ أَنَّنَا قَادِرُونَ أَنْ نَكُونَ فِي وَقَارٍ كَرُسُلِ ٱلْمَسِيحِ. ٦ 6
vaya. m khrii. s.tasya preritaa iva gauravaanvitaa bhavitum a"sak. syaama kintu yu. smatta. h parasmaad vaa kasmaadapi maanavaad gaurava. m na lipsamaanaa yu. smanmadhye m. rdubhaavaa bhuutvaavarttaamahi|
بَلْ كُنَّا مُتَرَفِّقِينَ فِي وَسَطِكُمْ كَمَا تُرَبِّي ٱلْمُرْضِعَةُ أَوْلَادَهَا، ٧ 7
yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu. smaan kaa"nk. samaa. naa
هَكَذَا إِذْ كُنَّا حَانِّينَ إِلَيْكُمْ، كُنَّا نَرْضَى أَنْ نُعْطِيَكُمْ، لَا إِنْجِيلَ ٱللهِ فَقَطْ بَلْ أَنْفُسَنَا أَيْضًا، لِأَنَّكُمْ صِرْتُمْ مَحْبُوبِينَ إِلَيْنَا. ٨ 8
yu. smabhya. m kevalam ii"svarasya susa. mvaada. m tannahi kintu svakiiyapraa. naan api daatu. m manobhirabhyala. saama, yato yuuyam asmaaka. m snehapaatraa. nyabhavata|
فَإِنَّكُمْ تَذْكُرُونَ أَيُّهَا ٱلْإِخْوَةُ تَعَبَنَا وَكَدَّنَا، إِذْ كُنَّا نَكْرِزُ لَكُمْ بِإِنْجِيلِ ٱللهِ، وَنَحْنُ عَامِلُونَ لَيْلًا وَنَهَارًا كَيْ لَا نُثَقِّلَ عَلَى أَحَدٍ مِنْكُمْ. ٩ 9
he bhraatara. h, asmaaka. m "srama. h kle"sa"sca yu. smaabhi. h smaryyate yu. smaaka. m ko. api yad bhaaragrasto na bhavet tadartha. m vaya. m divaani"sa. m pari"sraamyanto yu. smanmadhya ii"svarasya susa. mvaadamagho. sayaama|
أَنْتُمْ شُهُودٌ، وَٱللهُ، كَيْفَ بِطَهَارَةٍ وَبِبِرٍّ وَبِلَا لَوْمٍ كُنَّا بَيْنَكُمْ أَنْتُمُ ٱلْمُؤْمِنِينَ. ١٠ 10
apara nca vi"svaasino yu. smaan prati vaya. m kiid. rk pavitratvayathaarthatvanirdo. satvaacaari. no. abhavaametyasmin ii"svaro yuuya nca saak. si. na aadhve|
كَمَا تَعْلَمُونَ كَيْفَ كُنَّا نَعِظُ كُلَّ وَاحِدٍ مِنْكُمْ كَٱلْأَبِ لِأَوْلَادِهِ، وَنُشَجِّعُكُمْ، ١١ 11
apara nca yadvat pitaa svabaalakaan tadvad vaya. m yu. smaakam ekaika. m janam upadi. s.tavanta. h saantvitavanta"sca,
وَنُشْهِدُكُمْ لِكَيْ تَسْلُكُوا كَمَا يَحِقُّ لِلهِ ٱلَّذِي دَعَاكُمْ إِلَى مَلَكُوتِهِ وَمَجْدِهِ. ١٢ 12
ya ii"svara. h sviiyaraajyaaya vibhavaaya ca yu. smaan aahuutavaan tadupayuktaacara. naaya yu. smaan pravarttitavanta"sceti yuuya. m jaaniitha|
مِنْ أَجْلِ ذَلِكَ نَحْنُ أَيْضًا نَشْكُرُ ٱللهَ بِلَا ٱنْقِطَاعٍ، لِأَنَّكُمْ إِذْ تَسَلَّمْتُمْ مِنَّا كَلِمَةَ خَبَرٍ مِنَ ٱللهِ، قَبِلْتُمُوهَا لَا كَكَلِمَةِ أُنَاسٍ، بَلْ كَمَا هِيَ بِٱلْحَقِيقَةِ كَكَلِمَةِ ٱللهِ، ٱلَّتِي تَعْمَلُ أَيْضًا فِيكُمْ أَنْتُمُ ٱلْمُؤْمِنِينَ. ١٣ 13
yasmin samaye yuuyam asmaaka. m mukhaad ii"svare. na prati"sruta. m vaakyam alabhadhva. m tasmin samaye tat maanu. saa. naa. m vaakya. m na mattve"svarasya vaakya. m mattvaa g. rhiitavanta iti kaara. naad vaya. m nirantaram ii"svara. m dhanya. m vadaama. h, yatastad ii"svarasya vaakyam iti satya. m vi"svaasinaa. m yu. smaaka. m madhye tasya gu. na. h prakaa"sate ca|
فَإِنِّكُمْ أَيُّهَا ٱلْإِخْوَةُ صِرْتُمْ مُتَمَثِّلِينَ بِكَنَائِسِ ٱللهِ ٱلَّتِي هِيَ فِي ٱلْيَهُودِيَّةِ فِي ٱلْمَسِيحِ يَسُوعَ، لِأَنَّكُمْ تَأَلَّمْتُمْ أَنْتُمْ أَيْضًا مِنْ أَهْلِ عَشِيرَتِكُمْ تِلْكَ ٱلْآلَامَ عَيْنَهَا، كَمَا هُمْ أَيْضًا مِنَ ٱلْيَهُودِ، ١٤ 14
he bhraatara. h, khrii. s.taa"sritavatya ii"svarasya yaa. h samityo yihuudaade"se santi yuuya. m taasaam anukaari. no. abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du. hkham alabhadhva. m|
ٱلَّذِينَ قَتَلُوا ٱلرَّبَّ يَسُوعَ وَأَنْبِيَاءَهُمْ، وَٱضْطَهَدُونَا نَحْنُ. وَهُمْ غَيْرُ مُرْضِينَ لِلهِ وَأَضْدَادٌ لِجَمِيعِ ٱلنَّاسِ. ١٥ 15
te yihuudiiyaa. h prabhu. m yii"su. m bhavi. syadvaadina"sca hatavanto. asmaan duuriik. rtavanta"sca, ta ii"svaraaya na rocante sarvve. saa. m maanavaanaa. m vipak. saa bhavanti ca;
يَمْنَعُونَنَا عَنْ أَنْ نُكَلِّمَ ٱلْأُمَمَ لِكَيْ يَخْلُصُوا، حَتَّى يُتَمِّمُوا خَطَايَاهُمْ كُلَّ حِينٍ. وَلَكِنْ قَدْ أَدْرَكَهُمُ ٱلْغَضَبُ إِلَى ٱلنِّهَايَةِ. ١٦ 16
apara. m bhinnajaatiiyalokaanaa. m paritraa. naartha. m te. saa. m madhye susa. mvaadagho. sa. naad asmaan prati. sedhanti cettha. m sviiyapaapaanaa. m parimaa. nam uttarottara. m puurayanti, kintu te. saam antakaarii krodhastaan upakramate|
وَأَمَّا نَحْنُ أَيُّهَا ٱلْإِخْوَةُ، فَإِذْ قَدْ فَقَدْنَاكُمْ زَمَانَ سَاعَةٍ، بِٱلْوَجْهِ لَا بِٱلْقَلْبِ، ٱجْتَهَدْنَا أَكْثَرَ، بِٱشْتِهَاءٍ كَثِيرٍ، أَنْ نَرَى وُجُوهَكُمْ. ١٧ 17
he bhraatara. h manasaa nahi kintu vadanena kiyatkaala. m yu. smatto. asmaaka. m vicchede jaate vaya. m yu. smaaka. m mukhaani dra. s.tum atyaakaa"nk. sayaa bahu yatitavanta. h|
لِذَلِكَ أَرَدْنَا أَنْ نَأْتِيَ إِلَيْكُمْ - أَنَا بُولُسَ - مَرَّةً وَمَرَّتَيْنِ. وَإِنَّمَا عَاقَنَا ٱلشَّيْطَانُ. ١٨ 18
dvirekak. rtvo vaa yu. smatsamiipagamanaayaasmaaka. m vi"se. sata. h paulasya mamaabhilaa. so. abhavat kintu "sayataano. asmaan nivaaritavaan|
لِأَنْ مَنْ هُوَ رَجَاؤُنَا وَفَرَحُنَا وَإِكْلِيلُ ٱفْتِخَارِنَا؟ أَمْ لَسْتُمْ أَنْتُمْ أَيْضًا أَمَامَ رَبِّنَا يَسُوعَ ٱلْمَسِيحِ فِي مَجِيئِهِ؟ ١٩ 19
yato. asmaaka. m kaa pratyaa"saa ko vaananda. h ki. m vaa "slaaghyakirii. ta. m? asmaaka. m prabho ryii"sukhrii. s.tasyaagamanakaale tatsammukhasthaa yuuya. m ki. m tanna bhavi. syatha?
لِأَنَّكُمْ أَنْتُمْ مَجْدُنَا وَفَرَحُنَا. ٢٠ 20
yuuyam evaasmaaka. m gauravaanandasvaruupaa bhavatha|

< ١ تسالونيكي 2 >