< ١ يوحنَّا 3 >

اُنْظُرُوا أَيَّةَ مَحَبَّةٍ أَعْطَانَا ٱلْآبُ حَتَّى نُدْعَى أَوْلَادَ ٱللهِ! مِنْ أَجْلِ هَذَا لَا يَعْرِفُنَا ٱلْعَالَمُ، لِأَنَّهُ لَا يَعْرِفُهُ. ١ 1
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya. m kiid. rk mahaaprema pradattavaan, kintu sa. msaarasta. m naajaanaat tatkaara. naadasmaan api na jaanaati|
أَيُّهَا ٱلْأَحِبَّاءُ، ٱلْآنَ نَحْنُ أَوْلَادُ ٱللهِ، وَلَمْ يُظْهَرْ بَعْدُ مَاذَا سَنَكُونُ. وَلَكِنْ نَعْلَمُ أَنَّهُ إِذَا أُظْهِرَ نَكُونُ مِثْلَهُ، لِأَنَّنَا سَنَرَاهُ كَمَا هُوَ. ٢ 2
he priyatamaa. h, idaanii. m vayam ii"svarasya santaanaa aasmahe pa"scaat ki. m bhavi. syaamastad adyaapyaprakaa"sita. m kintu prakaa"sa. m gate vaya. m tasya sad. r"saa bhavi. syaami iti jaaniima. h, yata. h sa yaad. r"so. asti taad. r"so. asmaabhirdar"si. syate|
وَكُلُّ مَنْ عِنْدَهُ هَذَا ٱلرَّجَاءُ بِهِ، يُطَهِّرُ نَفْسَهُ كَمَا هُوَ طَاهِرٌ. ٣ 3
tasmin e. saa pratyaa"saa yasya kasyacid bhavati sa sva. m tathaa pavitra. m karoti yathaa sa pavitro. asti|
كُلُّ مَنْ يَفْعَلُ ٱلْخَطِيَّةَ يَفْعَلُ ٱلتَّعَدِّيَ أَيْضًا. وَٱلْخَطِيَّةُ هِيَ ٱلتَّعَدِّي. ٤ 4
ya. h ka"scit paapam aacarati sa vyavasthaala"nghana. m karoti yata. h paapameva vyavasthaala"nghana. m|
وَتَعْلَمُونَ أَنَّ ذَاكَ أُظْهِرَ لِكَيْ يَرْفَعَ خَطَايَانَا، وَلَيْسَ فِيهِ خَطِيَّةٌ. ٥ 5
apara. m so. asmaaka. m paapaanyapaharttu. m praakaa"sataitad yuuya. m jaaniitha, paapa nca tasmin na vidyate|
كُلُّ مَنْ يَثْبُتُ فِيهِ لَا يُخْطِئُ. كُلُّ مَنْ يُخْطِئُ لَمْ يُبْصِرْهُ وَلَا عَرَفَهُ. ٦ 6
ya. h ka"scit tasmin ti. s.thati sa paapaacaara. m na karoti ya. h ka"scit paapaacaara. m karoti sa ta. m na d. r.s. tavaan na vaavagatavaan|
أَيُّهَا ٱلْأَوْلَادُ، لَا يُضِلَّكُمْ أَحَدٌ: مَنْ يَفْعَلُ ٱلْبِرَّ فَهُوَ بَارٌّ، كَمَا أَنَّ ذَاكَ بَارٌّ. ٧ 7
he priyabaalakaa. h, ka"scid yu. smaaka. m bhrama. m na janayet, ya. h ka"scid dharmmaacaara. m karoti sa taad. rg dhaarmmiko bhavati yaad. rk sa dhaammiko. asti|
مَنْ يَفْعَلُ ٱلْخَطِيَّةَ فَهُوَ مِنْ إِبْلِيسَ، لِأَنَّ إِبْلِيسَ مِنَ ٱلْبَدْءِ يُخْطِئُ. لِأَجْلِ هَذَا أُظْهِرَ ٱبْنُ ٱللهِ لِكَيْ يَنْقُضَ أَعْمَالَ إِبْلِيسَ. ٨ 8
ya. h paapaacaara. m karoti sa "sayataanaat jaato yata. h "sayataana aadita. h paapaacaarii "sayataanasya karmma. naa. m lopaarthameve"svarasya putra. h praakaa"sata|
كُلُّ مَنْ هُوَ مَوْلُودٌ مِنَ ٱللهِ لَا يَفْعَلُ خَطِيَّةً، لِأَنَّ زَرْعَهُ يَثْبُتُ فِيهِ، وَلَا يَسْتَطِيعُ أَنْ يُخْطِئَ لِأَنَّهُ مَوْلُودٌ مِنَ ٱللهِ. ٩ 9
ya. h ka"scid ii"svaraat jaata. h sa paapaacaara. m na karoti yatastasya viiryya. m tasmin ti. s.thati paapaacaara. m karttu nca na "saknoti yata. h sa ii"svaraat jaata. h|
بِهَذَا أَوْلَادُ ٱللهِ ظَاهِرُونَ وَأَوْلَادُ إِبْلِيسَ: كُلُّ مَنْ لَا يَفْعَلُ ٱلْبِرَّ فَلَيْسَ مِنَ ٱللهِ، وَكَذَا مَنْ لَا يُحِبُّ أَخَاهُ. ١٠ 10
ityanene"svarasya santaanaa. h "sayataanasya ca santaanaa vyaktaa bhavanti| ya. h ka"scid dharmmaacaara. m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so. apii"svaraat jaato nahi|
لِأَنَّ هَذَا هُوَ ٱلْخَبَرُ ٱلَّذِي سَمِعْتُمُوهُ مِنَ ٱلْبَدْءِ: أَنْ يُحِبَّ بَعْضُنَا بَعْضًا. ١١ 11
yatastasya ya aade"sa aadito yu. smaabhi. h "sruta. h sa e. sa eva yad asmaabhi. h paraspara. m prema karttavya. m|
لَيْسَ كَمَا كَانَ قَايِينُ مِنَ ٱلشِّرِّيرِ وَذَبَحَ أَخَاهُ. وَلِمَاذَا ذَبَحَهُ؟ لِأَنَّ أَعْمَالَهُ كَانَتْ شِرِّيرَةً، وَأَعْمَالَ أَخِيهِ بَارَّةٌ. ١٢ 12
paapaatmato jaato ya. h kaabil svabhraatara. m hatavaan tatsad. r"sairasmaabhi rna bhavitavya. m| sa kasmaat kaara. naat ta. m hatavaan? tasya karmmaa. ni du. s.taani tadbhraatu"sca karmmaa. ni dharmmaa. nyaasan iti kaara. naat|
لَا تَتَعَجَّبُوا يَا إِخْوَتِي إِنْ كَانَ ٱلْعَالَمُ يُبْغِضُكُمْ. ١٣ 13
he mama bhraatara. h, sa. msaaro yadi yu. smaan dve. s.ti tarhi tad aa"scaryya. m na manyadhva. m|
نَحْنُ نَعْلَمُ أَنَّنَا قَدِ ٱنْتَقَلْنَا مِنَ ٱلْمَوْتِ إِلَى ٱلْحَيَاةِ، لِأَنَّنَا نُحِبُّ ٱلْإِخْوَةَ. مَنْ لَا يُحِبَّ أَخَاهُ يَبْقَ فِي ٱلْمَوْتِ. ١٤ 14
vaya. m m. rtyum uttiiryya jiivana. m praaptavantastad bhraat. r.su premakara. naat jaaniima. h| bhraatari yo na priiyate sa m. rtyau ti. s.thati|
كُلُّ مَنْ يُبْغِضُ أَخَاهُ فَهُوَ قَاتِلُ نَفْسٍ، وَأَنْتُمْ تَعْلَمُونَ أَنَّ كُلَّ قَاتِلِ نَفْسٍ لَيْسَ لَهُ حَيَاةٌ أَبَدِيَّةٌ ثَابِتَةٌ فِيهِ. (aiōnios g166) ١٥ 15
ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166)
بِهَذَا قَدْ عَرَفْنَا ٱلْمَحَبَّةَ: أَنَّ ذَاكَ وَضَعَ نَفْسَهُ لِأَجْلِنَا، فَنَحْنُ يَنْبَغِي لَنَا أَنْ نَضَعَ نُفُوسَنَا لِأَجْلِ ٱلْإِخْوَةِ. ١٦ 16
asmaaka. m k. rte sa svapraa. naa. mstyaktavaan ityanena vaya. m premnastattvam avagataa. h, apara. m bhraat. r.naa. m k. rte. asmaabhirapi praa. naastyaktavyaa. h|
وَأَمَّا مَنْ كَانَ لَهُ مَعِيشَةُ ٱلْعَالَمِ، وَنَظَرَ أَخَاهُ مُحْتَاجًا، وَأَغْلَقَ أَحْشَاءَهُ عَنْهُ، فَكَيْفَ تَثْبُتُ مَحَبَّةُ ٱللهِ فِيهِ؟ ١٧ 17
saa. msaarikajiivikaapraapto yo jana. h svabhraatara. m diina. m d. r.s. tvaa tasmaat sviiyadayaa. m ru. naddhi tasyaantara ii"svarasya prema katha. m ti. s.thet?
يَا أَوْلَادِي، لَا نُحِبَّ بِٱلْكَلَامِ وَلَا بِٱللِّسَانِ، بَلْ بِٱلْعَمَلِ وَٱلْحَقِّ! ١٨ 18
he mama priyabaalakaa. h, vaakyena jihvayaa vaasmaabhi. h prema na karttavya. m kintu kaaryye. na satyatayaa caiva|
وَبِهَذَا نَعْرِفُ أَنَّنَا مِنَ ٱلْحَقِّ وَنُسَكِّنُ قُلُوبَنَا قُدَّامَهُ. ١٩ 19
etena vaya. m yat satyamatasambandhiiyaastat jaaniimastasya saak. saat svaanta. hkara. naani saantvayitu. m "sak. syaama"sca|
لِأَنَّهُ إِنْ لَامَتْنَا قُلُوبُنَا فَٱللهُ أَعْظَمُ مِنْ قُلُوبِنَا، وَيَعْلَمُ كُلَّ شَيْءٍ. ٢٠ 20
yato. asmadanta. hkara. na. m yadyasmaan duu. sayati tarhyasmadanta. h kara. naad ii"svaro mahaan sarvvaj na"sca|
أَيُّهَا ٱلْأَحِبَّاءُ، إِنْ لَمْ تَلُمْنَا قُلُوبُنَا، فَلَنَا ثِقَةٌ مِنْ نَحْوِ ٱللهِ. ٢١ 21
he priyatamaa. h, asmadanta. hkara. na. m yadyasmaan na duu. sayati tarhi vayam ii"svarasya saak. saat pratibhaanvitaa bhavaama. h|
وَمَهْمَا سَأَلْنَا نَنَالُ مِنْهُ، لِأَنَّنَا نَحْفَظُ وَصَايَاهُ، وَنَعْمَلُ ٱلْأَعْمَالَ ٱلْمَرْضِيَّةَ أَمَامَهُ. ٢٢ 22
yacca praarthayaamahe tat tasmaat praapnuma. h, yato vaya. m tasyaaj naa. h paalayaamastasya saak. saat tu. s.tijanakam aacaara. m kurmma"sca|
وَهَذِهِ هِيَ وَصِيَّتُهُ: أَنْ نُؤْمِنَ بِٱسْمِ ٱبْنِهِ يَسُوعَ ٱلْمَسِيحِ، وَنُحِبَّ بَعْضُنَا بَعْضًا كَمَا أَعْطَانَا وَصِيَّةً. ٢٣ 23
apara. m tasyeyamaaj naa yad vaya. m putrasya yii"sukhrii. s.tasya naamni vi"svasimastasyaaj naanusaare. na ca paraspara. m prema kurmma. h|
وَمَنْ يَحْفَظْ وَصَايَاهُ يَثْبُتْ فِيهِ وَهُوَ فِيهِ. وَبِهَذَا نَعْرِفُ أَنَّهُ يَثْبُتُ فِينَا: مِنَ ٱلرُّوحِ ٱلَّذِي أَعْطَانَا. ٢٤ 24
ya"sca tasyaaj naa. h paalayati sa tasmin ti. s.thati tasmin so. api ti. s.thati; sa caasmaan yam aatmaana. m dattavaan tasmaat so. asmaasu ti. s.thatiiti jaaniima. h|

< ١ يوحنَّا 3 >