< ١ يوحنَّا 1 >

اَلَّذِي كَانَ مِنَ ٱلْبَدْءِ، ٱلَّذِي سَمِعْنَاهُ، ٱلَّذِي رَأَيْنَاهُ بِعُيُونِنَا، ٱلَّذِي شَاهَدْنَاهُ، وَلَمَسَتْهُ أَيْدِينَا، مِنْ جِهَةِ كَلِمَةِ ٱلْحَيَاةِ. ١ 1
aadito ya aasiid yasya vaag asmaabhira"sraavi ya nca vaya. m svanetrai rd. r.s. tavanto ya nca viik. sitavanta. h svakarai. h sp. r.s. tavanta"sca ta. m jiivanavaada. m vaya. m j naapayaama. h|
فَإِنَّ ٱلْحَيَاةَ أُظْهِرَتْ، وَقَدْ رَأَيْنَا وَنَشْهَدُ وَنُخْبِرُكُمْ بِٱلْحَيَاةِ ٱلْأَبَدِيَّةِ ٱلَّتِي كَانَتْ عِنْدَ ٱلْآبِ وَأُظْهِرَتْ لَنَا. (aiōnios g166) ٢ 2
sa jiivanasvaruupa. h prakaa"sata vaya nca ta. m d. r.s. tavantastamadhi saak. sya. m dadma"sca, ya"sca pitu. h sannidhaavavarttataasmaaka. m samiipe prakaa"sata ca tam anantajiivanasvaruupa. m vaya. m yu. smaan j naapayaama. h| (aiōnios g166)
ٱلَّذِي رَأَيْنَاهُ وَسَمِعْنَاهُ نُخْبِرُكُمْ بِهِ، لِكَيْ يَكُونَ لَكُمْ أَيْضًا شَرِكَةٌ مَعَنَا. وَأَمَّا شَرِكَتُنَا نَحْنُ فَهِيَ مَعَ ٱلْآبِ وَمَعَ ٱبْنِهِ يَسُوعَ ٱلْمَسِيحِ. ٣ 3
asmaabhi ryad d. r.s. ta. m "sruta nca tadeva yu. smaan j naapyate tenaasmaabhi. h sahaa. m"sitva. m yu. smaaka. m bhavi. syati| asmaaka nca sahaa. m"sitva. m pitraa tatputre. na yii"sukhrii. s.tena ca saarddha. m bhavati|
وَنَكْتُبُ إِلَيْكُمْ هَذَا لِكَيْ يَكُونَ فَرَحُكُمْ كَامِلًا. ٤ 4
apara nca yu. smaakam aanando yat sampuur. no bhaved tadartha. m vayam etaani likhaama. h|
وَهَذَا هُوَ ٱلْخَبَرُ ٱلَّذِي سَمِعْنَاهُ مِنْهُ وَنُخْبِرُكُمْ بِهِ: إِنَّ ٱللهَ نُورٌ وَلَيْسَ فِيهِ ظُلْمَةٌ ٱلْبَتَّةَ. ٥ 5
vaya. m yaa. m vaarttaa. m tasmaat "srutvaa yu. smaan j naapayaama. h seyam| ii"svaro jyotistasmin andhakaarasya le"so. api naasti|
إِنْ قُلْنَا: إِنَّ لَنَا شَرِكَةً مَعَهُ وَسَلَكْنَا فِي ٱلظُّلْمَةِ، نَكْذِبُ وَلَسْنَا نَعْمَلُ ٱلْحَقَّ. ٦ 6
vaya. m tena sahaa. m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari. no na santo. an. rtavaadino bhavaama. h|
وَلَكِنْ إِنْ سَلَكْنَا فِي ٱلنُّورِ كَمَا هُوَ فِي ٱلنُّورِ، فَلَنَا شَرِكَةٌ بَعْضِنَا مَعَ بَعْضٍ، وَدَمُ يَسُوعَ ٱلْمَسِيحِ ٱبْنِهِ يُطَهِّرُنَا مِنْ كُلِّ خَطِيَّةٍ. ٧ 7
kintu sa yathaa jyoti. si varttate tathaa vayamapi yadi jyoti. si caraamastarhi paraspara. m sahabhaagino bhavaamastasya putrasya yii"sukhrii. s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|
إِنْ قُلْنَا: إِنَّهُ لَيْسَ لَنَا خَطِيَّةٌ نُضِلُّ أَنْفُسَنَا وَلَيْسَ ٱلْحَقُّ فِينَا. ٨ 8
vaya. m ni. spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama. h satyamata ncaasmaakam antare na vidyate|
إِنِ ٱعْتَرَفْنَا بِخَطَايَانَا فَهُوَ أَمِينٌ وَعَادِلٌ، حَتَّى يَغْفِرَ لَنَا خَطَايَانَا وَيُطَهِّرَنَا مِنْ كُلِّ إِثْمٍ. ٩ 9
yadi svapaapaani sviikurmmahe tarhi sa vi"svaasyo yaathaarthika"scaasti tasmaad asmaaka. m paapaani k. sami. syate sarvvasmaad adharmmaaccaasmaan "suddhayi. syati|
إِنْ قُلْنَا: إِنَّنَا لَمْ نُخْطِئْ نَجْعَلْهُ كَاذِبًا، وَكَلِمَتُهُ لَيْسَتْ فِينَا. ١٠ 10
vayam ak. rtapaapaa iti yadi vadaamastarhi tam an. rtavaadina. m kurmmastasya vaakya ncaasmaakam antare na vidyate|

< ١ يوحنَّا 1 >