< ١ كورنثوس 15 >

وَأُعَرِّفُكُمْ أَيُّهَا ٱلْإِخْوَةُ بِٱلْإِنْجِيلِ ٱلَّذِي بَشَّرْتُكُمْ بِهِ، وَقَبِلْتُمُوهُ، وَتَقُومُونَ فِيهِ، ١ 1
hē bhrātaraḥ, yaḥ susaṁvādō mayā yuṣmatsamīpē nivēditō yūyañca yaṁ gr̥hītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
وَبِهِ أَيْضًا تَخْلُصُونَ، إِنْ كُنْتُمْ تَذْكُرُونَ أَيُّ كَلَامٍ بَشَّرْتُكُمْ بِهِ. إِلَّا إِذَا كُنْتُمْ قَدْ آمَنْتُمْ عَبَثًا! ٢ 2
yuṣmākaṁ viśvāsō yadi vitathō na bhavēt tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tēna susaṁvādēna paritrāṇaṁ jāyatē|
فَإِنَّنِي سَلَّمْتُ إِلَيْكُمْ فِي ٱلْأَوَّلِ مَا قَبِلْتُهُ أَنَا أَيْضًا: أَنَّ ٱلْمَسِيحَ مَاتَ مِنْ أَجْلِ خَطَايَانَا حَسَبَ ٱلْكُتُبِ، ٣ 3
yatō'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ sēyaṁ, śāstrānusārāt khrīṣṭō'smākaṁ pāpamōcanārthaṁ prāṇān tyaktavān,
وَأَنَّهُ دُفِنَ، وَأَنَّهُ قَامَ فِي ٱلْيَوْمِ ٱلثَّالِثِ حَسَبَ ٱلْكُتُبِ، ٤ 4
śmaśānē sthāpitaśca tr̥tīyadinē śāstrānusārāt punarutthāpitaḥ|
وَأَنَّهُ ظَهَرَ لِصَفَا ثُمَّ لِلِٱثْنَيْ عَشَرَ. ٥ 5
sa cāgrē kaiphai tataḥ paraṁ dvādaśaśiṣyēbhyō darśanaṁ dattavān|
وَبَعْدَ ذَلِكَ ظَهَرَ دَفْعَةً وَاحِدَةً لِأَكْثَرَ مِنْ خَمْسِمِئَةِ أَخٍ، أَكْثَرُهُمْ بَاقٍ إِلَى ٱلْآنَ. وَلَكِنَّ بَعْضَهُمْ قَدْ رَقَدُوا. ٦ 6
tataḥ paraṁ pañcaśatādhikasaṁkhyakēbhyō bhrātr̥bhyō yugapad darśanaṁ dattavān tēṣāṁ kēcit mahānidrāṁ gatā bahutarāścādyāpi varttantē|
وَبَعْدَ ذَلِكَ ظَهَرَ لِيَعْقُوبَ، ثُمَّ لِلرُّسُلِ أَجْمَعِينَ. ٧ 7
tadanantaraṁ yākūbāya tatpaścāt sarvvēbhyaḥ prēritēbhyō darśanaṁ dattavān|
وَآخِرَ ٱلْكُلِّ - كَأَنَّهُ لِلسِّقْطِ - ظَهَرَ لِي أَنَا. ٨ 8
sarvvaśēṣē'kālajātatulyō yō'haṁ, sō'hamapi tasya darśanaṁ prāptavān|
لِأَنِّي أَصْغَرُ ٱلرُّسُلِ، أَنَا ٱلَّذِي لَسْتُ أَهْلًا لِأَنْ أُدْعَى رَسُولًا، لِأَنِّي ٱضْطَهَدْتُ كَنِيسَةَ ٱللهِ. ٩ 9
īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ prēritanāma dharttum ayōgyastasmāt prēritānāṁ madhyē kṣudratamaścāsmi|
وَلَكِنْ بِنِعْمَةِ ٱللهِ أَنَا مَا أَنَا، وَنِعْمَتُهُ ٱلْمُعْطَاةُ لِي لَمْ تَكُنْ بَاطِلَةً، بَلْ أَنَا تَعِبْتُ أَكْثَرَ مِنْهُمْ جَمِيعِهِمْ. وَلَكِنْ لَا أَنَا، بَلْ نِعْمَةُ ٱللهِ ٱلَّتِي مَعِي. ١٠ 10
yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|
فَسَوَاءٌ أَنَا أَمْ أُولَئِكَ، هَكَذَا نَكْرِزُ وَهَكَذَا آمَنْتُمْ. ١١ 11
ataēva mayā bhavēt tai rvā bhavēt asmābhistādr̥śī vārttā ghōṣyatē saiva ca yuṣmābhi rviśvāsēna gr̥hītā|
وَلَكِنْ إِنْ كَانَ ٱلْمَسِيحُ يُكْرَزُ بِهِ أَنَّهُ قَامَ مِنَ ٱلْأَمْوَاتِ، فَكَيْفَ يَقُولُ قَوْمٌ بَيْنَكُمْ: «إِنْ لَيْسَ قِيَامَةُ أَمْوَاتٍ»؟ ١٢ 12
mr̥tyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghōṣyatē tarhi mr̥talōkānām utthiti rnāstīti vāg yuṣmākaṁ madhyē kaiścit kutaḥ kathyatē?
فَإِنْ لَمْ تَكُنْ قِيَامَةُ أَمْوَاتٍ فَلَا يَكُونُ ٱلْمَسِيحُ قَدْ قَامَ! ١٣ 13
mr̥tānām utthiti ryadi na bhavēt tarhi khrīṣṭō'pi nōtthāpitaḥ
وَإِنْ لَمْ يَكُنِ ٱلْمَسِيحُ قَدْ قَامَ، فَبَاطِلَةٌ كِرَازَتُنَا وَبَاطِلٌ أَيْضًا إِيمَانُكُمْ، ١٤ 14
khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghōṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāsō'pi vitathaḥ|
وَنُوجَدُ نَحْنُ أَيْضًا شُهُودَ زُورٍ لِلهِ، لِأَنَّنَا شَهِدْنَا مِنْ جِهَةِ ٱللهِ أَنَّهُ أَقَامَ ٱلْمَسِيحَ وَهُوَ لَمْ يُقِمْهُ، إِنْ كَانَ ٱلْمَوْتَى لَا يَقُومُونَ. ١٥ 15
vayañcēśvarasya mr̥ṣāsākṣiṇō bhavāmaḥ, yataḥ khrīṣṭa stēnōtthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mr̥tānāmutthiti ryadi na bhavēt tarhi sa tēna nōtthāpitaḥ|
لِأَنَّهُ إِنْ كَانَ ٱلْمَوْتَى لَا يَقُومُونَ، فَلَا يَكُونُ ٱلْمَسِيحُ قَدْ قَامَ. ١٦ 16
yatō mr̥tānāmutthiti ryati na bhavēt tarhi khrīṣṭō'pyutthāpitatvaṁ na gataḥ|
وَإِنْ لَمْ يَكُنِ ٱلْمَسِيحُ قَدْ قَامَ، فَبَاطِلٌ إِيمَانُكُمْ. أَنْتُمْ بَعْدُ فِي خَطَايَاكُمْ! ١٧ 17
khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāsō vitathaḥ, yūyam adyāpi svapāpēṣu magnāstiṣṭhatha|
إِذًا ٱلَّذِينَ رَقَدُوا فِي ٱلْمَسِيحِ أَيْضًا هَلَكُوا! ١٨ 18
aparaṁ khrīṣṭāśritā yē mānavā mahānidrāṁ gatāstē'pi nāśaṁ gatāḥ|
إِنْ كَانَ لَنَا فِي هَذِهِ ٱلْحَيَاةِ فَقَطْ رَجَاءٌ فِي ٱلْمَسِيحِ، فَإِنَّنَا أَشْقَى جَمِيعِ ٱلنَّاسِ. ١٩ 19
khrīṣṭō yadi kēvalamihalōkē 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyēbhyō vayamēva durbhāgyāḥ|
وَلَكِنِ ٱلْآنَ قَدْ قَامَ ٱلْمَسِيحُ مِنَ ٱلْأَمْوَاتِ وَصَارَ بَاكُورَةَ ٱلرَّاقِدِينَ. ٢٠ 20
idānīṁ khrīṣṭō mr̥tyudaśāta utthāpitō mahānidrāgatānāṁ madhyē prathamaphalasvarūpō jātaśca|
فَإِنَّهُ إِذِ ٱلْمَوْتُ بِإِنْسَانٍ، بِإِنْسَانٍ أَيْضًا قِيَامَةُ ٱلْأَمْوَاتِ. ٢١ 21
yatō yadvat mānuṣadvārā mr̥tyuḥ prādurbhūtastadvat mānuṣadvārā mr̥tānāṁ punarutthitirapi pradurbhūtā|
لِأَنَّهُ كَمَا فِي آدَمَ يَمُوتُ ٱلْجَمِيعُ، هَكَذَا فِي ٱلْمَسِيحِ سَيُحْيَا ٱلْجَمِيعُ. ٢٢ 22
ādamā yathā sarvvē maraṇādhīnā jātāstathā khrīṣṭēna sarvvē jīvayiṣyantē|
وَلَكِنَّ كُلَّ وَاحِدٍ فِي رُتْبَتِهِ: ٱلْمَسِيحُ بَاكُورَةٌ، ثُمَّ ٱلَّذِينَ لِلْمَسِيحِ فِي مَجِيئِهِ. ٢٣ 23
kintvēkaikēna janēna nijē nijē paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpēna khrīṣṭēna, dvitīyatastasyāgamanasamayē khrīṣṭasya lōkaiḥ|
وَبَعْدَ ذَلِكَ ٱلنِّهَايَةُ، مَتَى سَلَّمَ ٱلْمُلْكَ لِلهِ ٱلْآبِ، مَتَى أَبْطَلَ كُلَّ رِيَاسَةٍ وَكُلَّ سُلْطَانٍ وَكُلَّ قُوَّةٍ. ٢٤ 24
tataḥ param antō bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvarē rājatvaṁ samarpayiṣyati|
لِأَنَّهُ يَجِبُ أَنْ يَمْلِكَ حَتَّى «يَضَعَ جَمِيعَ ٱلْأَعْدَاءِ تَحْتَ قَدَمَيْهِ». ٢٥ 25
yataḥ khrīṣṭasya ripavaḥ sarvvē yāvat tēna svapādayōradhō na nipātayiṣyantē tāvat tēnaiva rājatvaṁ karttavyaṁ|
آخِرُ عَدُوٍّ يُبْطَلُ هُوَ ٱلْمَوْتُ. ٢٦ 26
tēna vijētavyō yaḥ śēṣaripuḥ sa mr̥tyurēva|
لِأَنَّهُ أَخْضَعَ كُلَّ شَيْءٍ تَحْتَ قَدَمَيْهِ. وَلَكِنْ حِينَمَا يَقُولُ: «إِنَّ كُلَّ شَيْءٍ قَدْ أُخْضِعَ» فَوَاضِحٌ أَنَّهُ غَيْرُ ٱلَّذِي أَخْضَعَ لَهُ ٱلْكُلَّ. ٢٧ 27
likhitamāstē sarvvāṇi tasya pādayō rvaśīkr̥tāni| kintu sarvvāṇyēva tasya vaśīkr̥tānītyuktē sati sarvvāṇi yēna tasya vaśīkr̥tāni sa svayaṁ tasya vaśībhūtō na jāta iti vyaktaṁ|
وَمَتَى أُخْضِعَ لَهُ ٱلْكُلُّ، فَحِينَئِذٍ ٱلِٱبْنُ نَفْسُهُ أَيْضًا سَيَخْضَعُ لِلَّذِي أَخْضَعَ لَهُ ٱلْكُلَّ، كَيْ يَكُونَ ٱللهُ ٱلْكُلَّ فِي ٱلْكُلِّ. ٢٨ 28
sarvvēṣu tasya vaśībhūtēṣu sarvvāṇi yēna putrasya vaśīkr̥tāni svayaṁ putrō'pi tasya vaśībhūtō bhaviṣyati tata īśvaraḥ sarvvēṣu sarvva ēva bhaviṣyati|
وَإِلَّا فَمَاذَا يَصْنَعُ ٱلَّذِينَ يَعْتَمِدُونَ مِنْ أَجْلِ ٱلْأَمْوَاتِ؟ إِنْ كَانَ ٱلْأَمْوَاتُ لَا يَقُومُونَ ٱلْبَتَّةَ، فَلِمَاذَا يَعْتَمِدُونَ مِنْ أَجْلِ ٱلْأَمْوَاتِ؟ ٢٩ 29
aparaṁ parētalōkānāṁ vinimayēna yē majjyantē taiḥ kiṁ lapsyatē? yēṣāṁ parētalōkānām utthitiḥ kēnāpi prakārēṇa na bhaviṣyati tēṣāṁ vinimayēna kutō majjanamapi tairaṅgīkriyatē?
وَلِمَاذَا نُخَاطِرُ نَحْنُ كُلَّ سَاعَةٍ؟ ٣٠ 30
vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahē?
إِنِّي بِٱفْتِخَارِكُمُ ٱلَّذِي لِي فِي يَسُوعَ ٱلْمَسِيحِ رَبِّنَا، أَمُوتُ كُلَّ يَوْمٍ. ٣١ 31
asmatprabhunā yīśukhrīṣṭēna yuṣmattō mama yā ślāghāstē tasyāḥ śapathaṁ kr̥tvā kathayāmi dinē dinē'haṁ mr̥tyuṁ gacchāmi|
إِنْ كُنْتُ كَإِنْسَانٍ قَدْ حَارَبْتُ وُحُوشًا فِي أَفَسُسَ، فَمَا ٱلْمَنْفَعَةُ لِي؟ إِنْ كَانَ ٱلْأَمْوَاتُ لَا يَقُومُونَ، «فَلْنَأْكُلْ وَنَشْرَبْ لِأَنَّنَا غَدًا نَمُوتُ!». ٣٢ 32
iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|
لَا تَضِلُّوا: «فَإِنَّ ٱلْمُعَاشَرَاتِ ٱلرَّدِيَّةَ تُفْسِدُ ٱلْأَخْلَاقَ ٱلْجَيِّدَةَ». ٣٣ 33
ityanēna dharmmāt mā bhraṁśadhvaṁ| kusaṁsargēṇa lōkānāṁ sadācārō vinaśyati|
اُصْحُوا لِلْبِرِّ وَلَا تُخْطِئُوا، لِأَنَّ قَوْمًا لَيْسَتْ لَهُمْ مَعْرِفَةٌ بِٱللهِ. أَقُولُ ذَلِكَ لِتَخْجِيلِكُمْ! ٣٤ 34
yūyaṁ yathōcitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yatō yuṣmākaṁ madhya īśvarīyajñānahīnāḥ kē'pi vidyantē yuṣmākaṁ trapāyai mayēdaṁ gadyatē|
لَكِنْ يَقُولُ قَائِلٌ: «كَيْفَ يُقَامُ ٱلْأَمْوَاتُ؟ وَبِأَيِّ جِسْمٍ يَأْتُونَ؟». ٣٥ 35
aparaṁ mr̥talōkāḥ katham utthāsyanti? kīdr̥śaṁ vā śarīraṁ labdhvā punarēṣyantīti vākyaṁ kaścit prakṣyati|
يَاغَبِيُّ! ٱلَّذِي تَزْرَعُهُ لَا يُحْيَا إِنْ لَمْ يَمُتْ. ٣٦ 36
hē ajña tvayā yad bījam upyatē tad yadi na mriyēta tarhi na jīvayiṣyatē|
وَٱلَّذِي تَزْرَعُهُ، لَسْتَ تَزْرَعُ ٱلْجِسْمَ ٱلَّذِي سَوْفَ يَصِيرُ، بَلْ حَبَّةً مُجَرَّدَةً، رُبَّمَا مِنْ حِنْطَةٍ أَوْ أَحَدِ ٱلْبَوَاقِي. ٣٧ 37
yayā mūrttyā nirgantavyaṁ sā tvayā nōpyatē kintu śuṣkaṁ bījamēva; tacca gōdhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknōti|
وَلَكِنَّ ٱللهَ يُعْطِيهَا جِسْمًا كَمَا أَرَادَ. وَلِكُلِّ وَاحِدٍ مِنَ ٱلْبُزُورِ جِسْمَهُ. ٣٨ 38
īśvarēṇēva yathābhilāṣaṁ tasmai mūrtti rdīyatē, ēkaikasmai bījāya svā svā mūrttirēva dīyatē|
لَيْسَ كُلُّ جَسَدٍ جَسَدًا وَاحِدًا، بَلْ لِلنَّاسِ جَسَدٌ وَاحِدٌ، وَلِلْبَهَائِمِ جَسَدٌ آخَرُ، وَلِلسَّمَكِ آخَرُ، وَلِلطَّيْرِ آخَرُ. ٣٩ 39
sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
وَأَجْسَامٌ سَمَاوِيَّةٌ، وَأَجْسَامٌ أَرْضِيَّةٌ. لَكِنَّ مَجْدَ ٱلسَّمَاوِيَّاتِ شَيْءٌ، وَمَجْدَ ٱلْأَرْضِيَّاتِ آخَرُ. ٤٠ 40
aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyantē kintu svargīyānām ēkarūpaṁ tējaḥ pārthivānāñca tadanyarūpaṁ tējō'sti|
مَجْدُ ٱلشَّمْسِ شَيْءٌ، وَمَجْدُ ٱلْقَمَرِ آخَرُ، وَمَجْدُ ٱلنُّجُومِ آخَرُ. لِأَنَّ نَجْمًا يَمْتَازُ عَنْ نَجْمٍ فِي ٱلْمَجْدِ. ٤١ 41
sūryyasya tēja ēkavidhaṁ candrasya tējastadanyavidhaṁ tārāṇāñca tējō'nyavidhaṁ, tārāṇāṁ madhyē'pi tējasastāratamyaṁ vidyatē|
هَكَذَا أَيْضًا قِيَامَةُ ٱلْأَمْوَاتِ: يُزْرَعُ فِي فَسَادٍ وَيُقَامُ فِي عَدَمِ فَسَادٍ. ٤٢ 42
tatra likhitamāstē yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
يُزْرَعُ فِي هَوَانٍ وَيُقَامُ فِي مَجْدٍ. يُزْرَعُ فِي ضَعْفٍ وَيُقَامُ فِي قُوَّةٍ. ٤٣ 43
yad upyatē tat tucchaṁ yaccōtthāsyati tad gauravānvitaṁ; yad upyatē tannirbbalaṁ yaccōtthāsyati tat śaktiyuktaṁ|
يُزْرَعُ جِسْمًا حَيَوَانِيًّا وَيُقَامُ جِسْمًا رُوحَانِيًّا. يُوجَدُ جِسْمٌ حَيَوَانِيٌّ وَيُوجَدُ جِسْمٌ رُوحَانِيٌّ. ٤٤ 44
yat śarīram upyatē tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyatē, ātmasadmasvarūpamapi śarīraṁ vidyatē|
هَكَذَا مَكْتُوبٌ أَيْضًا: «صَارَ آدَمُ، ٱلْإِنْسَانُ ٱلْأَوَّلُ، نَفْسًا حَيَّةً»، وَآدَمُ ٱلْأَخِيرُ رُوحًا مُحْيِيًا. ٤٥ 45
tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|
لَكِنْ لَيْسَ ٱلرُّوحَانِيُّ أَوَّلًا بَلِ ٱلْحَيَوَانِيُّ، وَبَعْدَ ذَلِكَ ٱلرُّوحَانِيُّ. ٤٦ 46
ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
ٱلْإِنْسَانُ ٱلْأَوَّلُ مِنَ ٱلْأَرْضِ تُرَابِيٌّ. ٱلْإِنْسَانُ ٱلثَّانِي ٱلرَّبُّ مِنَ ٱلسَّمَاءِ. ٤٧ 47
ādyaḥ puruṣē mr̥da utpannatvāt mr̥ṇmayō dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
كَمَا هُوَ ٱلتُّرَابِيُّ هَكَذَا ٱلتُّرَابِيُّونَ أَيْضًا، وَكَمَا هُوَ ٱلسَّمَاوِيُّ هَكَذَا ٱلسَّمَاوِيُّونَ أَيْضًا. ٤٨ 48
mr̥ṇmayō yādr̥śa āsīt mr̥ṇmayāḥ sarvvē tādr̥śā bhavanti svargīyaśca yādr̥śō'sti svargīyāḥ sarvvē tādr̥śā bhavanti|
وَكَمَا لَبِسْنَا صُورَةَ ٱلتُّرَابِيِّ، سَنَلْبَسُ أَيْضًا صُورَةَ ٱلسَّمَاوِيِّ. ٤٩ 49
mr̥ṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyatē|
فَأَقُولُ هَذَا أَيُّهَا ٱلْإِخْوَةُ: إِنَّ لَحْمًا وَدَمًا لَا يَقْدِرَانِ أَنْ يَرِثَا مَلَكُوتَ ٱللهِ، وَلَا يَرِثُ ٱلْفَسَادُ عَدَمَ ٱلْفَسَادِ. ٥٠ 50
hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|
هُوَذَا سِرٌّ أَقُولُهُ لَكُمْ: لَا نَرْقُدُ كُلُّنَا، وَلَكِنَّنَا كُلَّنَا نَتَغَيَّرُ، ٥١ 51
paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivēdayāmi|
فِي لَحْظَةٍ فِي طَرْفَةِ عَيْنٍ، عِنْدَ ٱلْبُوقِ ٱلْأَخِيرِ. فَإِنَّهُ سَيُبَوَّقُ، فَيُقَامُ ٱلْأَمْوَاتُ عَدِيمِي فَسَادٍ، وَنَحْنُ نَتَغَيَّرُ. ٥٢ 52
sarvvairasmābhi rmahānidrā na gamiṣyatē kintvantimadinē tūryyāṁ vāditāyām ēkasmin vipalē nimiṣaikamadhyē sarvvai rūpāntaraṁ gamiṣyatē, yatastūrī vādiṣyatē, mr̥talōkāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
لِأَنَّ هَذَا ٱلْفَاسِدَ لَابُدَّ أَنْ يَلْبَسَ عَدَمَ فَسَادٍ، وَهَذَا ٱلْمَائِتَ يَلْبَسُ عَدَمَ مَوْتٍ. ٥٣ 53
yataḥ kṣayaṇīyēnaitēna śarīrēṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnēnaitēna dēhēna cāmaratvaṁ parihitavyaṁ|
وَمَتَى لَبِسَ هَذَا ٱلْفَاسِدُ عَدَمَ فَسَادٍ، وَلَبِسَ هَذَا ٱلْمَائِتُ عَدَمَ مَوْتٍ، فَحِينَئِذٍ تَصِيرُ ٱلْكَلِمَةُ ٱلْمَكْتُوبَةُ: «ٱبْتُلِعَ ٱلْمَوْتُ إِلَى غَلَبَةٍ». ٥٤ 54
ētasmin kṣayaṇīyē śarīrē 'kṣayatvaṁ gatē, ētasman maraṇādhīnē dēhē cāmaratvaṁ gatē śāstrē likhitaṁ vacanamidaṁ sētsyati, yathā, jayēna grasyatē mr̥tyuḥ|
«أَيْنَ شَوْكَتُكَ يَا مَوْتُ؟ أَيْنَ غَلَبَتُكِ يَا هَاوِيَةُ؟» (Hadēs g86) ٥٥ 55
mr̥tyō tē kaṇṭakaṁ kutra paralōka jayaḥ kka tē|| (Hadēs g86)
أَمَّا شَوْكَةُ ٱلْمَوْتِ فَهِيَ ٱلْخَطِيَّةُ، وَقُوَّةُ ٱلْخَطِيَّةِ هِيَ ٱلنَّامُوسُ. ٥٦ 56
mr̥tyōḥ kaṇṭakaṁ pāpamēva pāpasya ca balaṁ vyavasthā|
وَلَكِنْ شُكْرًا لِلهِ ٱلَّذِي يُعْطِينَا ٱلْغَلَبَةَ بِرَبِّنَا يَسُوعَ ٱلْمَسِيحِ. ٥٧ 57
īśvaraśca dhanyō bhavatu yataḥ sō'smākaṁ prabhunā yīśukhrīṣṭēnāsmān jayayuktān vidhāpayati|
إِذًا يَا إِخْوَتِي ٱلْأَحِبَّاءَ، كُونُوا رَاسِخِينَ، غَيْرَ مُتَزَعْزِعِينَ، مُكْثِرِينَ فِي عَمَلِ ٱلرَّبِّ كُلَّ حِينٍ، عَالِمِينَ أَنَّ تَعَبَكُمْ لَيْسَ بَاطِلًا فِي ٱلرَّبِّ. ٥٨ 58
atō hē mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhōḥ sēvāyāṁ yuṣmākaṁ pariśramō niṣphalō na bhaviṣyatīti jñātvā prabhōḥ kāryyē sadā tatparā bhavata|

< ١ كورنثوس 15 >