< Titus 3 >

1 Lizinong nani i ne ati bara anan tigo nin nanan tica tig, inunku vat.
ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः
2 Na iwa firin umong b, na iwa su mayerdan ba na isun anit ti bau mine nin dursuzu nteltinu nati udu na ti vat
कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश।
3 Bara nani arik atibite nwa di sa ukpilzu nin salin nunku nat, tiwa cinu hem ti so acin kuna niyizi nin lanzun mman. Tiwa di nanyan likara linanzan nnin shina. Tiwa nari ati bite nin salin laun mmang.
यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।
4 Bara na nshau kibinai Kutelle unan tucu bite nin son suu me udu kitin nit adaa.
किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते
5 Awa tucu nari nnuzun maru upese nin lipesen Nfip mi la, na bara ni tawaa na tisuzu b, bara nani nkunekune mer.
वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः
6 Kutelle na ni nari Nfip me milau nanya Yesu kristi unan tucu bite.
स चास्माकं त्रात्रा यीशुख्रीष्टेनास्मदुपरि तम् आत्मानं प्रचुरत्वेन वृष्टवान्।
7 Awa suu nani tina see usortu nanya mbolu Kutell, ti da su anan lin gadu nlai sa ligang nin likara kibinai. (aiōnios g166)
इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः। (aiōnios g166)
8 Too ti pipinghe tinyinuwari. Ndi nin suu iliru nin likara kibinai bara ele imon, ara ale na uyinna nin Kutelle iceu nibinai mine nitwa ni cine naa ana ceu nbugn min. I le imone caun nin se ugb ardan bara anit vat.
वाक्यमेतद् विश्वसनीयम् अतो हेतोरीश्वरे ये विश्वसितवन्तस्ते यथा सत्कर्म्माण्यनुतिष्ठेयुस्तथा तान् दृढम् आज्ञापयेति ममाभिमतं|तान्येवोत्तमानि मानवेभ्यः फलदानि च भवन्ति।
9 Bara nani sunan mayardan tilalalng tone nin piziru na kura nin fizu nibinai nnun bara uduk. I leli imone na icau ba nin salin nimong kitene.
मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति।
10 Nari ule na adin dasu nin kosu natii nanya mine iwa malu wunughe atuf urun sa tiba.
यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु,
11 Nin yinu au umusin ntele amlu killau liti me nanya libau ti terd nin tizu kulapi nca nkul.
यतस्तादृशो जनो विपथगामी पापिष्ठ आत्मदोषकश्च भवतीति त्वया ज्ञायतां।
12 Dana iwa tuu Artamas sa Tychikus ku kiti mine tanmas idak kiti nighe in Nikopolis kikaa nan ina yinin in soo ku kubin tutuwui.
यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।
13 Tanmas ituu Zinas ku unan yiru ndoka. nin Apollo, nin nimong ile na idinin suwe.
व्यवस्थापकः सीना आपल्लुश्चैतयोः कस्याप्यभावो यन्न भवेत् तदर्थं तौ यत्नेन त्वया विसृज्येतां।
14 Na amit bite masu nitwa nicine nanga na nima bizu ti bukata ti kpaikpai bara iwa so sa nitwa ba
अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।
15 Vat nale na idi nin me idin lisu min. Lison ale na idi ni su bite nanya yinnu sa uyenu ubolu Kutelle soo nan ghin. usuo nani
मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। Amen।

< Titus 3 >