< Roma 8 >

1 Nene na uchan ukul diku ba, kiti nale na idi nan nya Kirsti Yisa.
ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|
2 Bara uka'ida infip Kutelle unlai nan nya in kirsti Yisa na nutuni fong in kai'da kulapi nin kul.
jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|
3 Imon ile na ushara wa yinin usue ba bara na uwadi nin likara ba nan nya kidaw, Kutelle nasu: iwa tu Gono me nin in nit usirne unan kulapi ayiru kiti kulapibit. amini nati kida wo kulapi inkul di in cha nku.
yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
4 Awa su nani bara imon pizire nan nya insharawe nan kulo nan nya bite arik ale na uchinbite di na kidawo ba udi nan nya Infip Nnu Kutelle.
tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|
5 Ale na idin chin nan nya kidowo din chisu nibinai mine nimon kidawo, ale na idin chinu nan nya Ifip Nnu Kutelle din chisu nibinai mine kiti nimon in Ifip KUtell.
ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|
6 Bara ufo liti kidawo ukullari, a ufo liti kidowo liaison,
śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|
7 bara ufo liti di nin ni vira nin Kutell, bara na a yinna nin usharia Kutell, awasa a yinno usue ba.
yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|
8 Ale na indi na nidawo na idi nin woru ipo Kutetelle ayi b.
etasmāt śārīrikācāriṣu toṣṭum īśvareṇa na śakyaṁ|
9 . Nani tutung, na idi na nidowob. Idinan Infip Kutelle andi kindegenere Ifip Kutelle di nan nya mine. Andi na umon di nin Fip Kirsti ba na ame un mereba.
kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|
10 Andi Kirti di nan nya mine in long li kot kidowa maso kin kul bara kulapi in lon likot tutung Ifip Kutelle ulaiyari bara uchinu dert.
yadi khrīṣṭo yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mṛtaṁ kintu puṇyamuddiśyātmā jīvati|
11 Andi infippin le na awa fi Yisa ku nan nya kissek di inf. Ame ule na wa fiya Kirsti ku nan nya kul ma kuri ani nidowon kul mine ulai bara ame ule na adi adi nan nya mine.
mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|
12 Bara nanin linuana arik ana tire wari na ti ni nidowo b, na tiwa su lissosin nidowo ba.
he bhrātṛgaṇa śarīrasya vayamadhamarṇā na bhavāmo'taḥ śārīrikācāro'smābhi rna karttavyaḥ|
13 Bara nanin asa udi nan nya kidawo udi bellen kuarun. Asa uku nan nya Ifip Nnu Kutelle kidowo nin kate me uma ti ula.
yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|
14 Bara vat in gbardang na le na Infip Kutelle din dursuzu nani uchin inun nono Kutelleari.
yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|
15 Bara na i na seru infip lichin na ima lanzu fiub, ina seru infip in wru i so unit urum uneren ta tidin yichu”Abba Baba
yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|
16 Ifip Kutelle litime nin min bit infippe yinna arike nono Kutelleari.
aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
17 Andi non, tutun anan li ugad, ugadue un Kutelle in kon ku sari a anangadu nin kristi tutun mmon uchara. Andi tutung tiniyo kan nin gh, nanere tutun tima se uzazunu nin ghe ligowe.
ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|
18 Uyenu nin uniyu bite nin ko kube nee na udurum in gbardang in ghentinu ule na ima dursu nari ba.
kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|
19 Uchiwu nibinnai kang na makeke din cha idursu nani inin nono Kutelleari.
yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|
20 I wa toltin in gongon udu invon ihe, sa usu mine, bara usu in le na amaerie na ti nani
aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkṛto nābhavat
21 Bara makeke we atiminene ime nutuno nani nan nya lichin linanzang udipiru lisosin ligongong lin nono Kutelle.
kintu prāṇigaṇo'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyeṇa vaśīkartrā vaśīcakre|
22 Bara tiyiru vat makeke di lidurun nin kata nan nya nkunuligowe nene.
aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kṛtsnaḥ prāṇigaṇa ārttasvaraṁ karotīti vayaṁ jānīmaḥ|
23 Na nane chas b, arik ma atibite ale na idi nin nonon inchizno Infip Kutelle nan nya nati bite tidin gbondulu, tidin in cha isere nar, ukurtunu ni dowo bite.
kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
24 Ina su nari Utuchu vat bara uginnu ari. Uyinnu ule na idinyenju unin na uyinnuariba. Nafo ghari in yinna nin ni mon ile na adingenuju nene?
vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?
25 Bara asa na tiyino ni ni mon ilena tisa yen, to tiba su uchawe nin na yi asha.
yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahe|
26 Nan nya lirum, Innfip Kutelle wang din buzunu nari nan nya lidarin bite. Bara nati yiru yanda na timati inlirab, Ifip Kutelle nin litme din su kata nan nya bite na nin gbondulu ba.
tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|
27 Ale na adin yeju nibai bitayiru nibinai Infip Kutelle.
aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|
28 Tiyiru ale na idi nin su Kutelle adinesu kataka chine vat bara ichinn, ina yichila nafo kpilizu me.
aparam īśvarīyanirūpaṇānusāreṇāhūtāḥ santo ye tasmin prīyante sarvvāṇi militvā teṣāṁ maṅgalaṁ sādhayanti, etad vayaṁ jānīmaḥ|
29 Bara alena na yarin ayinno, ana mali uti usi lisossin nafo gono me bara ana yita gono kin chizinu nan nan nyan nuana gbardang.
yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|
30 Ale na tutung na amaqlu u feriu ana yichila. Alena ana yichil, inua tutun kusu lau. Ale na awa kusu, inighere ana zazin.
aparañca tena ye niyuktāsta āhūtā api ye ca tenāhūtāste sapuṇyīkṛtāḥ, ye ca tena sapuṇyīkṛtāste vibhavayuktāḥ|
31 I yaghari tima bellu nene kitene nile imone? Andi Kutelle di nan arik ghari ba nari nari?
ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?
32 Ule na ana nuzu nin Gono me ba a mini na ni kimin bara vat bit, iyari ba wantin ghe na ana imon vat?
ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?
33 Ghari ma dak nin karusuzu nan nya imonrumn in feiu Kutelle? Kutelleari unon su ushara.
īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?
34 Ghari ma kiti finu kulapi? Kirsti Yisa, ule na a wak, ule na nan nya nimon vat ichine i wa fiya ghe nan nya kulapi amini nasosin nene in chara Kutell, amini din fo achara bara arike?
aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?
35 Ghari makosu nari nin su Kristi? liburi lisirne sa imgbagbai kidowo asa uniu wasa kupogha sa lisisosin fiseri, sa uhasaria, sa kuboong?
asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?
36 Nafo na nyertti di”Bara fewe idin molsu nari ko lome liri ina yiru nari nato alkam indi basu”
kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|
37 Nan nya vat nimon tikata kitin linbun nan nya inlena na a durso nari usu.
aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|
38 Bara in kala udinrun yinnu na ukulba sa ulai sa Amalaiku sa tigo sa imonmon na idi nene sa imomong na idin chinu sanlonlikar, sa inzang,
yato'smākaṁ prabhunā yīśukhrīṣṭeneśvarasya yat prema tasmād asmākaṁ vicchedaṁ janayituṁ mṛtyu rjīvanaṁ vā divyadūtā vā balavanto mukhyadūtā vā varttamāno vā bhaviṣyan kālo vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sṛṣṭavastu
39 sa inchomcho, sa imonmong na ina k, imo yinu ukosu nari nin suKutell, ule na udi nan nya Kirsti Yisa Chikilari bite.
vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|

< Roma 8 >