< Roma 7 >

1 Sana iyiru ba linuana [in din liru nin na nit ale na yiru uduka] bara uduka din dortu nin nit nan nya na yirin in lai me?
he bhrātṛgaṇa vyavasthāvidaḥ prati mamedaṁ nivedanaṁ| vidhiḥ kevalaṁ yāvajjīvaṁ mānavoparyyadhipatitvaṁ karotīti yūyaṁ kiṁ na jānītha?
2 Ame uwani ni luma a terin nin lesse nan nya nisilin niluma ywase ulesse nnku, abuntu nannya ni silin ni luma.
yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyate tarhi sā nārī patyu rvyavasthāto mucyate|
3 Bara nan, nan nya kubi ko na ulsse di nin lai asa anuzu asu iluma nin mong ima yichi ghe ukilak. Asa ulesse nku anuzu ni silin nilumea na du ikilaki asa su ilumama nin mong uni.
etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|
4 Bara nanere nwa na nin i wa ti munu anan kul bar uduka nan nyan Kirst, bara ina dofuzonu ligowe nin nin nat, bara ame, naiwafiya ghe nan nya nan ku, bara bara nan macha nono fiu Kutelle.
he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|
5 Kube na ti wadi nakidowo wanuzu kamang nan nya niti niti nidowo bite. In nuzum duka bara tinan nut tuno nono kul.
yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|
6 Nene ina nutun nari nan nyan duk a tinani naku nan nyan in chn bite na ti wa kif, bara ti nan su kata kapese nan nya in fip Kutelle, na nan nya in chin ukuse ba.
kintu tadā yasyā vyavasthāyā vaśe āsmahi sāmprataṁ tāṁ prati mṛtatvād vayaṁ tasyā adhīnatvāt muktā iti hetorīśvaro'smābhiḥ purātanalikhitānusārāt na sevitavyaḥ kintu navīnasvabhāvenaiva sevitavyaḥ
7 Ani iyari tima belle nene? Ani uduk kulapiari litime? Na uwa so nanin b. Vat nin nan, na inwa na yinin kulapi ba, sasana uduka b. Na inwa yiru iyiru iyari kunaniyizi sasa na uduke na bellin b, “Naubasu kunaniyizi ba,”
tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|
8 Tutun kulapi nayiru kubi nan nya in duka unare na dak nin vat intok kulapi nan nya nin. Tutun andi na Uduka di ba kulapin nkul
kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yato vyavasthāyām avidyamānāyāṁ pāpaṁ mṛtaṁ|
9 so uurum in wa yita nin bai sa Uduka ne uduka dak kulapi koni na kuru kurun fita iminaku
aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|
10 Uduka na una din wori ubani ulai unin na da nin kul.
itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|
11 Kulapi na yiru kubi nan nyan Uduka kurusuzu, nkoni na molii kitenen uduke.
yataḥ pāpaṁ chidraṁ prāpya vyavasthitādeśena māṁ vañcayitvā tena mām ahan|
12 Nani ushara di lau a uduka lau imon ichine nin chau. So urum in wa yita nin lai sa uduka, nene na uduka na da, kulapi koni na kuru ku fita immini nak,
ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|
13 Nni nene imon ichine isoyi ukulla? Na nani b. Nani kulapi, bara in durso kulapi ari sai nan nyan ni mon igegeme. uni na dai nin kul bara nan nya induka kulapi na na nnzu kamang.
tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|
14 Bara tiyiru o Usharawe di nin fip kutelle, vat nanin in di na kidow. Ina lewi udu lichi nan nya, kulapi.
vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|
15 Bara iwon ile na idin suzuna in yirub. Imon ile na indi nin sun su. Na in nare indun sue ba imon ile nain nari inare indin sue.
yato yat karmma karomi tat mama mano'bhimataṁ nahi; aparaṁ yan mama mano'bhimataṁ tanna karomi kintu yad ṛtīye tat karomi|
16 Bara nani andi in din su iwon ile na in dimin suwe b. Men yinni nin woru ushara chau.
tathātve yan mamānabhimataṁ tad yadi karomi tarhi vyavasthā sūttameti svīkaromi|
17 Bara nani na mere din suzu ininb, kulape na kudi in nan nya nigher.
ataeva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthena pāpenaiva kriyate|
18 Bara nanin men nan nya kidowo nigh, na imon ichine duku b, bara usuu ni mon ichine di nmi vat nani na in wasa su ba.
yato mayi, arthato mama śarīre, kimapyuttamaṁ na vasati, etad ahaṁ jānāmi; mamecchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhane samartho na bhavāmi|
19 Bara imon ichine ile na in dinin su in s, indin su b, nani imon inanzang ile na in di nin suwa ba inere in din su.
yato yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karomi kintu yat kutsitaṁ karmma karttum anicchuko'smi tadeva karomi|
20 Nene asan insuimon ile na indi nin su b, to nanere nane din in sue b, vat nane kulere na kudi nan nya nighe.
ataeva yadyat karmma karttuṁ mamecchā na bhavati tad yadi karomi tarhi tat mayā na kriyate, mamāntarvarttinā pāpenaiva kriyate|
21 In se nan nya ime likara lichine in di nin sun in su imon ichin, vat nanin imon inanzanghari di in me.
bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|
22 In di nin liburi libo nin shara Kutelle bara uni ule na adi nan nya ni.
aham āntarikapuruṣeṇeśvaravyavasthāyāṁ santuṣṭa āse;
23 Mmini yene umon uka'idari ugan di niti niti kidowo nighe udi likum nin ukai'da upeseh nan nya kibinai nighe aminin yirai kuchin bara ukai'da kulapi ule udi niti niti nidowo nighe.
kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|
24 Ki kimong nameng! Ghari ba tuchu menku nan nya kidawo nkul?
hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?
25 Liburi libo kiti Kutelle bara Kirsti Yisa Chikila bit. Bara nani meng litini ghe in lon li kot mmaa dortu Ushara Kutell, in lon li kot tutung indortu uka'ida kulapi nin kidowo.
asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|

< Roma 7 >