< Roma 6 >

1 I yaghari tima bellu? tili ubun in su na lapi bara ubolu Kutellẹ tinan gbardang ghe?
prabhuutaruupe. na yad anugraha. h prakaa"sate tadartha. m paape ti. s.thaama iti vaakya. m ki. m vaya. m vadi. syaama. h? tanna bhavatu|
2 nauwa sonanin ba. Arik a lena tinna kuzu nin nidowo na lapi?
paapa. m prati m. rtaa vaya. m punastasmin katham jiivi. syaama. h?
3 Naiyiru oh ingbradang na le na ina ubaptisma nami ligowe ni kristi Yisu iwa suminuubatisma nani udu ulai ba?
vaya. m yaavanto lokaa yii"sukhrii. s.te majjitaa abhavaama taavanta eva tasya mara. ne majjitaa iti ki. m yuuya. m na jaaniitha?
4 I wa kassu nari ninghe kuh in baptisma nannyan ku, nafor na iwa fiya kirsti nanere arik wang ma chinu nan nyan in lai upese,
tato yathaa pitu. h paraakrame. na "sma"saanaat khrii. s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha. m majjanena tena saarddha. m m. rtyuruupe "sma"saane sa. msthaapitaa. h|
5 timunuati nin ghe nafo nin kulme tima kuru timunu ati nin ghe nin fitu me.
apara. m vaya. m yadi tena sa. myuktaa. h santa. h sa iva mara. nabhaagino jaataastarhi sa ivotthaanabhaagino. api bhavi. syaama. h|
6 Tiyeru nene iwa bana kidowo bite nin ghe barn, inan molo kinanzang kin kulapi
vaya. m yat paapasya daasaa. h puna rna bhavaamastadartham asmaaka. m paaparuupa"sariirasya vinaa"saartham asmaaka. m puraatanapuru. sastena saaka. m kru"se. ahanyateti vaya. m jaaniima. h|
7 Ulena aku aso unan sali kulapi kiti kulapi.
yo hata. h sa paapaat mukta eva|
8 Asa tiku nin Kirsti, tiyinna ti ma kuru tiso ligowe nin ghe.
ataeva yadi vaya. m khrii. s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi. syaama ityatraasmaaka. m vi"svaaso vidyate|
9 Ti yiru anfiya kisti ku nan nya kissek tutung na aduu nan nya nan kul ba. Naukul du nin likara kitime ba
yata. h "sma"saanaad utthaapita. h khrii. s.to puna rna mriyata iti vaya. m jaaniima. h| tasmin kopyadhikaaro m. rtyo rnaasti|
10 Bara ukule na awaku kiti kulapi, awa ku urumari chas bara vat titun ulai na adimun asosin bara Kutellẹ-ari.
apara nca sa yad amriyata tenaikadaa paapam uddi"syaamriyata, yacca jiivati tene"svaram uddi"sya jiivati;
11 Anun wang; yiran ayimine anan kul kulapi in lon likot anan lai kite Kutellẹ nin Kirsti Yisa.
tadvad yuuyamapi svaan paapam uddi"sya m. rtaan asmaaka. m prabhu. naa yii"sukhrii. s.tene"svaram uddi"sya jiivanto jaaniita|
12 Bara nanin niwa yinin kulapi nodin nidowo mine nin kul ba bara iwa yinin nin ntok kidowo
apara nca kutsitaabhilaa. saan puurayitu. m yu. smaaka. m martyadehe. su paapam aadhipatya. m na karotu|
13 Ni wa ni niti niti dowo mine kiti kulapi iso imongkata kulap, ba anun Kutellẹ nidowo min, nafo ana nuzu nannya niti niti ulam bara Kutell.
apara. m sva. m svam a"ngam adharmmasyaastra. m k. rtvaa paapasevaayaa. m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa. nii"svaram uddi"sya samarpayata|
14 Ni wa yinin alapi se likara kitene mine ba, bar na anun du sa in kana, na ti di nan nyan duka ba bara ti di nan nyan mbolu Kutellẹ.
yu. smaakam upari paapasyaadhipatya. m puna rna bhavi. syati, yasmaad yuuya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|
15 Anin iyang? tili ubu n nin na lapi bara na ti du nan nyan duka ba barna ti di nan nyan mbolu Kutellẹ? Na uwa so nanib.
kintu vaya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara. naat ki. m paapa. m kari. syaama. h? tanna bhavatu|
16 Na iyiru ule na i nakpa atimine, nan nya lichin in lanzu in liru iso achin in le na idin lanzu ulirume sakulapi udu uku, sa ulanzu inliru udu anan sali na lapia?
yato m. rtijanaka. m paapa. m pu. nyajanaka. m nide"saacara. na ncaitayordvayo ryasmin aaj naapaalanaartha. m bh. rtyaaniva svaan samarpayatha, tasyaiva bh. rtyaa bhavatha, etat ki. m yuuya. m na jaaniitha?
17 Vat nani liburi libo kiti Kutellẹ, I wa di achin kulap, ina nin yinna nin nibinai udursuzu kiti kanga na ina ni minu.
apara nca puurvva. m yuuya. m paapasya bh. rtyaa aasteti satya. m kintu yasyaa. m "sik. saaruupaayaa. m muu. saayaa. m nik. siptaa abhavata tasyaa aak. rti. m manobhi rlabdhavanta iti kaara. naad ii"svarasya dhanyavaado bhavatu|
18 Ina nutun munu nan nya tikanchi kulapi, ina ni so achin fiwu Kutellẹ. 19Indin su uliru nafo unit nin sali likara nidowomine. Nafo na ina nidowo mine nafo achin lisosin linanzang linanzan. Nene nakpan nitiniti nidowo mine nafo achin infiwu Kutellẹ nan nya lisosin limang.
ittha. m yuuya. m paapasevaato muktaa. h santo dharmmasya bh. rtyaa jaataa. h|
19 kubi kona iwadi achin kulafi na iwa di nan nya na nit alauba.
yu. smaaka. m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna. h punaradharmmakara. naartha. m yadvat puurvva. m paapaamedhyayo rbh. rtyatve nijaa"ngaani samaarpayata tadvad idaanii. m saadhukarmmakara. naartha. m dharmmasya bh. rtyatve nijaa"ngaani samarpayata|
20 Ku yapin kunatari iwa dumun kube nan nya nimon ile na ne nene idin lanzu inchin muna?
yadaa yuuya. m paapasya bh. rtyaa aasta tadaa dharmmasya naayattaa aasta|
21 Bara kumat ni leli uwonne vat ukulari
tarhi yaani karmmaa. ni yuuyam idaanii. m lajjaajanakaani budhyadhve puurvva. m tai ryu. smaaka. m ko laabha aasiit? te. saa. m karmma. naa. m phala. m mara. nameva|
22 Nafo nene na na inan nutun munu tikanchi kulapi inanin so achin Kutelle, nono kumat mine in so nin lau tutun imalin mine ulai sa ligan. (aiōnios g166)
kintu saamprata. m yuuya. m paapasevaato muktaa. h santa ii"svarasya bh. rtyaa. abhavata tasmaad yu. smaaka. m pavitratvaruupa. m labhyam anantajiivanaruupa nca phalam aaste| (aiōnios g166)
23 Bara kusere kulapi ukullari titun ufillu kibinai Kutellẹ ulai sa ligan nan nya kitin Kirsti Yisa chikilari bite (aiōnios g166)
yata. h paapasya vetana. m mara. na. m kintvasmaaka. m prabhu. naa yii"sukhrii. s.tenaanantajiivanam ii"svaradatta. m paarito. sikam aaste| (aiōnios g166)

< Roma 6 >