< Roma 6 >

1 I yaghari tima bellu? tili ubun in su na lapi bara ubolu Kutellẹ tinan gbardang ghe?
prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
2 nauwa sonanin ba. Arik a lena tinna kuzu nin nidowo na lapi?
pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
3 Naiyiru oh ingbradang na le na ina ubaptisma nami ligowe ni kristi Yisu iwa suminuubatisma nani udu ulai ba?
vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
4 I wa kassu nari ninghe kuh in baptisma nannyan ku, nafor na iwa fiya kirsti nanere arik wang ma chinu nan nyan in lai upese,
tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
5 timunuati nin ghe nafo nin kulme tima kuru timunu ati nin ghe nin fitu me.
aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
6 Tiyeru nene iwa bana kidowo bite nin ghe barn, inan molo kinanzang kin kulapi
vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
7 Ulena aku aso unan sali kulapi kiti kulapi.
yo hataḥ sa pāpāt mukta eva|
8 Asa tiku nin Kirsti, tiyinna ti ma kuru tiso ligowe nin ghe.
ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
9 Ti yiru anfiya kisti ku nan nya kissek tutung na aduu nan nya nan kul ba. Naukul du nin likara kitime ba
yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
10 Bara ukule na awaku kiti kulapi, awa ku urumari chas bara vat titun ulai na adimun asosin bara Kutellẹ-ari.
aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
11 Anun wang; yiran ayimine anan kul kulapi in lon likot anan lai kite Kutellẹ nin Kirsti Yisa.
tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
12 Bara nanin niwa yinin kulapi nodin nidowo mine nin kul ba bara iwa yinin nin ntok kidowo
aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
13 Ni wa ni niti niti dowo mine kiti kulapi iso imongkata kulap, ba anun Kutellẹ nidowo min, nafo ana nuzu nannya niti niti ulam bara Kutell.
aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
14 Ni wa yinin alapi se likara kitene mine ba, bar na anun du sa in kana, na ti di nan nyan duka ba bara ti di nan nyan mbolu Kutellẹ.
yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
15 Anin iyang? tili ubu n nin na lapi bara na ti du nan nyan duka ba barna ti di nan nyan mbolu Kutellẹ? Na uwa so nanib.
kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
16 Na iyiru ule na i nakpa atimine, nan nya lichin in lanzu in liru iso achin in le na idin lanzu ulirume sakulapi udu uku, sa ulanzu inliru udu anan sali na lapia?
yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
17 Vat nani liburi libo kiti Kutellẹ, I wa di achin kulap, ina nin yinna nin nibinai udursuzu kiti kanga na ina ni minu.
aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
18 Ina nutun munu nan nya tikanchi kulapi, ina ni so achin fiwu Kutellẹ. 19Indin su uliru nafo unit nin sali likara nidowomine. Nafo na ina nidowo mine nafo achin lisosin linanzang linanzan. Nene nakpan nitiniti nidowo mine nafo achin infiwu Kutellẹ nan nya lisosin limang.
itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
19 kubi kona iwadi achin kulafi na iwa di nan nya na nit alauba.
yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
20 Ku yapin kunatari iwa dumun kube nan nya nimon ile na ne nene idin lanzu inchin muna?
yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
21 Bara kumat ni leli uwonne vat ukulari
tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
22 Nafo nene na na inan nutun munu tikanchi kulapi inanin so achin Kutelle, nono kumat mine in so nin lau tutun imalin mine ulai sa ligan. (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
23 Bara kusere kulapi ukullari titun ufillu kibinai Kutellẹ ulai sa ligan nan nya kitin Kirsti Yisa chikilari bite (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)

< Roma 6 >