< Roma 4 >

1 Nene, Ibrahim uchifi bite nan nya kidowo tibaworu ana se iyang?
asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiSyAmaH?
2 Bari andi Ibrahim wa se nin katwarik kidowo awa yitu nin nimon fofigiri, tutun na nbun Kutellẹ ba.
sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmazlAghAM karttuM panthA bhavediti satyaM, kintvIzvarasya samIpe nahi|
3 Bari iyanghri uliru Kutellẹ na bellin? “Ibrahim na yinni ni liru Kutellẹ inalẹ wa batuzughne mu feu Kutellẹ.”
zAstre kiM likhati? ibrAhIm Izvare vizvasanAt sa vizvAsastasmai puNyArthaM gaNito babhUva|
4 Nene urika na adi katwa, na idin batuzughe mun nafo ubollu Kutellẹ ba, ina din batuzughe mu nafo ulẹ na min urẹ.
karmmakAriNo yad vetanaM tad anugrahasya phalaM nahi kintu tenopArjitaM mantavyam|
5 Nani tutun kitin nlẹ na adin suzu katwẹ ba, ame na yinna ni lẹ nadi nutuuzunu nchaut kiti na lẹ na iyiru Kutellẹ ba, uyinnu sa uyenu me ibata nafo feu Kutellẹ.
kintu yaH pApinaM sapuNyIkaroti tasmin vizvAsinaH karmmahInasya janasya yo vizvAsaH sa puNyArthaM gaNyo bhavati|
6 Dauda wa belli nmari di litin nit ulẹ na Kutellẹ din batuzu feu mẹ sa katwa.
aparaM yaM kriyAhInam IzvaraH sapuNyIkaroti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
7 A belle “anan nmareri alẹ na alapi mins ina shawa mun, tutun alẹ na ina tursu nani alapi mine.
sa dhanyo'ghAni mRSTAni yasyAgAMsyAvRtAni ca|
8 Unan nmareri unit urika na chikilari ma batuzu alapi me ba.”
sa ca dhanyaH parezena pApaM yasya na gaNyate|
9 Nene mọ nmarẹ idin bellu minin kiti nannan bowarẹ sa vat nin nanna salin nbowe wang? Bari tiworo, “uyinnu sa uyenun Ibrahim iwa bataghe mun feu Kutellẹ.”
eSa dhanyavAdastvakchedinam atvakchedinaM vA kaM prati bhavati? ibrAhImo vizvAsaH puNyArthaM gaNita iti vayaM vadAmaH|
10 Iyizari iwa nin bata? Kube na Ibrahim wa dinin bowarẹ sa nin salin nbo? Na iwa bataghe mun nan nya nbowari ba, iwa bataghe nan nya salin nbo
sa vizvAsastasya tvakcheditvAvasthAyAM kim atvakcheditvAvasthAyAM kasmin samaye puNyamiva gaNitaH? tvakcheditvAvasthAyAM nahi kintvatvakcheditvAvasthAyAM|
11 Ibrahim wa seru alama nbowe usoghe utinchara feu Kutellẹ na awadimu adutu sa ubowe, bari anan so uchifin vat n lẹ na iyinna, ko idin nan nya ndirun bowari, inan bata nani feu Kutellẹ.
aparaJca sa yat sarvveSAm atvakchedinAM vizvAsinAm AdipuruSo bhavet, te ca puNyavattvena gaNyeran;
12 tutun anan yita uchif nannan dak kitin nbowari machas ba, ndu vat kiti nalẹ na idin chin nabunun inyinnu uyenu inchifbite Ibrahim uyinnu sa uyenu me na awadimun nan nya ndirun nbo.
ye ca lokAH kevalaM chinnatvaco na santo 'smatpUrvvapuruSa ibrAhIm achinnatvak san yena vizvAsamArgeNa gatavAn tenaiva tasya pAdacihnena gacchanti teSAM tvakchedinAmapyAdipuruSo bhavet tadartham atvakchedino mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchedacihnaM sa prApnot|
13 Bari na nan nya sharawari ubellu Kutellẹ wa kulo litin Ibrahime nin nisudume, au ima so anan minu iyii, nan nya nani fiu Kutellẹn iyinnu sa uyenu.
ibrAhIm jagato'dhikArI bhaviSyati yaiSA pratijJA taM tasya vaMzaJca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|
14 Bari andi alẹ na inuzu, nshara din nan nya nannan serẹ, uyinnu sa uyenu nso hemmari une, tutun ubellu Kutellẹ nnana.
yato vyavasthAvalambino yadyadhikAriNo bhavanti tarhi vizvAso viphalo jAyate sA pratijJApi luptaiva|
15 Bari usharawẹ din dasu nin tinanayi, vat nin nani, kitẹ na ushara dukuba, na udirun ndortun nshara duku wang ba.
adhikantu vyavasthA kopaM janayati yato 'vidyamAnAyAM vyavasthAyAm AjJAlaGghanaM na sambhavati|
16 Bari nani. libau inyinnu sa uyenuwari, inan so libau nbolu Kutellẹ, bara ubellu me nan yita vat nisudu. Tutun ilẹ isudẹ na imayitu chas kiti nalẹ na iyiru usharawaba, imayitu vat nin na lẹ na idin nuzun yinu sa uyennun Ibrahim
ataeva sA pratijJA yad anugrahasya phalaM bhavet tadarthaM vizvAsamUlikA yatastathAtve tadvaMzasamudAyaM prati arthato ye vyavasthayA tadvaMzasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavizvAsena tatsambhavAstAnapi prati sA pratijJA sthAsnurbhavati|
17 (urika na adi uchifbit vat, nafo na ina idi nya niyertẹ, “meng natifi uchif nisudu gbardang”). Amẹ Ibrahim wadi nbun lẹ na awayinin ninghe, Kutellẹri une, urika na adin nizu ulai nalẹ na ikuzu, akuru ayichila ilẹ imon na idiba imone yita.
yo nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karoti ibrAhImo vizvAsabhUmestasyezvarasya sAkSAt so'smAkaM sarvveSAm AdipuruSa Aste, yathA likhitaM vidyate, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|
18 Vat nin yenju ndas, Ibrahim wayinin nin Kutellẹ iwo aba yitu uchif nisudu gbardang, nafo na iwa bellu “Alelẹ ma yitu isudu fẹ.”
tvadIyastAdRzo vaMzo janiSyate yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudezIyalokAnAm AdipuruSo yad bhavati tadarthaM so'napekSitavyamapyapekSamANo vizvAsaM kRtavAn|
19 Na nan nya ndiru nagan inyinnu sa uyenuba, Ibrahim wa yau kidowo me kin kulari-awadi kupo nakus akut likuru, tutun kiti kumatin Saraya wadi kiku kubẹ.
aparaJca kSINavizvAso na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajonivRttiJca tRNAya na mene|
20 Vat nin nani, bara ubellu Kutellẹ, Ibrahim wa daudau nan nya indirun yinnu sa uyenuba, awana kwii agaghari nan nya iyinnu sa uyenu, nin liru Kutellẹ.
aparam avizvAsAd Izvarasya pratijJAvacane kamapi saMzayaM na cakAra;
21 Awaynin vat imon irika na Kutellẹ bellẹ, adinin nagan usuninin.
kintvIzvareNa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijJAya dRDhavizvAsaH san Izvarasya mahimAnaM prakAzayAJcakAra|
22 Bara nani iwakuru ibatizaghe mun nafo fiu Kutellẹ.
iti hetostasya sa vizvAsastadIyapuNyamiva gaNayAJcakre|
23 Nene na iwa su iyertẹ nwọ ibatizaghe mugha usame nimon ichineba,
puNyamivAgaNyata tat kevalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,
24 Vat nin gherik wang, nya narika na ima batuzu, arikẹ na tiyina nin lẹ na a fiya Yisa chikilaribit nan nya kul.
yato'smAkaM pApanAzArthaM samarpito'smAkaM puNyaprAptyarthaJcotthApito'bhavat yo'smAkaM prabhu ryIzustasyotthApayitarIzvare
25 Yisa dana iwa nakpaghe bara alapi ikuru ifiyghe bari akusu ari.
yadi vayaM vizvasAmastarhyasmAkamapi saeva vizvAsaH puNyamiva gaNayiSyate|

< Roma 4 >