< Roma 3 >

1 Tutun iyari Ayahudawe na se? iyagnari tutun nmari nbowe?
apara nca yihuudina. h ki. m "sre. s.thatva. m? tathaa tvakchedasya vaa ki. m phala. m?
2 imone di gwardan kokome kusari. inchizune, iwayini nin ghnu ipuno ani fiseri Kutelle.
sarvvathaa bahuuni phalaani santi, vi"se. sata ii"svarasya "saastra. m tebhyo. adiiyata|
3 Andi among Ayahudawa di sa uyinu sa uyenu fa? Udirun nyinu mine mati uliru Kutelle yita imon filluah?
kai"scid avi"svasane k. rte te. saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?
4 Ko inyizi. Bara nani wang, na Kutelle yita unan kidegen, adi kogha di unan kinu. Naafo na idi nya niyerte, “ibayiru udi dert nan nya nagulang inlirufe, tutun uyisin gegeme uda in wusu wusu kidegen.”
kenaapi prakaare. na nahi| yadyapi sarvve manu. syaa mithyaavaadinastathaapii"svara. h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo. so hi bhavi. syasi| vicaare caiva ni. spaapo bhavi. syasi na sa. m"saya. h|
5 Andi udirun dortu nimon ichine bit ndurso imon ichine Kutelle, tima woru ongyang? Na Kutelle dinin dirun sunimon ichine ba, ameh urika na adin puzunu tinanayi, amereh? Indi su uliru nafo unit usirene.
asmaakam anyaayena yadii"svarasya nyaaya. h prakaa"sate tarhi ki. m vadi. syaama. h? aha. m maanu. saa. naa. m kathaamiva kathaa. m kathayaami, ii"svara. h samucita. m da. n.da. m dattvaa kim anyaayii bhavi. syati?
6 Na uwasonani. Bara nane, inyizari Kutelle, mawusu kidegen inye?
ittha. m na bhavatu, tathaa satii"svara. h katha. m jagato vicaarayitaa bhavi. syati?
7 Andi kidegen Kutelle nuzu nan nya kinuni nan nya zazunu meh, inyagharita idin wusuzue kidegen nafo unan kulapi?
mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha. m vicaare. aparaadhitvena ga. nyo bhavaami?
8 Iyang ma wantinu iworo, nafo ubellubit kinu, tiworo, tutun among na yinin tiworo “Na ti su imon inan zan, bara imon ichine na dawa? Uwusu kidegen kitene mine chau.
ma"ngalaartha. m paapamapi kara. niiyamiti vaakya. m tvayaa kuto nocyate? kintu yairucyate te nitaanta. m da. n.dasya paatraa. ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka. m glaani. m kurvvanta. h kiyanto lokaa vadanti|
9 Iyaghari tutun? Tidinin nimon bellua? Ko imon irum. Bari arikin mal vuru Ayahudawa nin Nawurmi, nwo idin nan nya nalapi,
anyalokebhyo vaya. m ki. m "sre. s.thaa. h? kadaacana nahi yato yihuudino. anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa. na. m vaya. m puurvvam adadaama|
10 Nafo na udin nan nya niyerte, na unan fiwu Kutelle dikuba, na warun dikuba.
lipi ryathaaste, naikopi dhaarmmiko jana. h|
11 Na umondiku na adinin yinuba Na umonduku unan pizuru Kutelleba.
tathaa j naanii"svaraj naanii maanava. h kopi naasti hi|
12 Vat ina kpilin, vat inghnu so hem. Na umon duku na adin su nimon gegemeba kayi! Nawasame dukuba.
vimaargagaamina. h sarvve sarvve du. skarmmakaari. na. h| eko janopi no te. saa. m saadhukarmma karoti ca|
13 Asholushok mine pun fang nafo nisek. Tilem so imon nrusuzu kiti. Timun niyii di nakpah tinumine.
tathaa te. saantu vai ka. n.thaa anaav. rta"sma"saanavat| stutivaada. m prakurvvanti jihvaabhiste tu kevala. m| te. saamo. s.thasya nimne tu vi. sa. m ti. s.thati sarppavat|
14 Tinumine kulun nin nizogo nin gbagbai
mukha. m te. saa. m hi "saapena kapa. tena ca puuryyate|
15 Abunu mine din tizu mas mas ngutuzunun nmii.
raktapaataaya te. saa. m tu padaani k. sipragaani ca|
16 Umusuzu nin niu di libau mine.
pathi te. saa. m manu. syaa. naa. m naa"sa. h kle"sa"sca kevala. h|
17 Na iyiru libau lisosin liman ba.
te janaa nahi jaananti panthaana. m sukhadaayina. m|
18 Na ulanzu feu Kutelle di niyizi mineba.”
parame"saad bhaya. m yattat taccak. su. soragocara. m|
19 Nene tiyiru, vat imerika na ushara belle, nale na idin nan nya shara, inan tursu tinu vat, tutun vat uyi yita nin kwanu Kutelle.
vyavasthaayaa. m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya. m jaaniima. h| tato manu. syamaatro niruttara. h san ii"svarasya saak. saad aparaadhii bhavati|
20 Udinani bara na kidowo mase inchine libau katuwa niyizi sharaba. Bara nan nya sharawe uyinu kulapi da.
ataeva vyavasthaanuruupai. h karmmabhi. h ka"scidapi praa. nii"svarasya saak. saat sapu. nyiik. rto bhavitu. m na "sak. syati yato vyavasthayaa paapaj naanamaatra. m jaayate|
21 Nene vat nin dirun sharawe ngegeme Kutelle puno kidowo, ushara nin nanan kadura Kutelle inso iyizi inba,
kintu vyavasthaayaa. h p. rthag ii"svare. na deya. m yat pu. nya. m tad vyavasthaayaa bhavi. syadvaadiga. nasya ca vacanai. h pramaa. niik. rta. m sad idaanii. m prakaa"sate|
22 usonani, ngegeme katuwa Kutelle nan nya yinnu sa uyenu, nan nya Yisa Kirsti vat kiti nale na iyinna. Na maferu feru dukuba.
yii"sukhrii. s.te vi"svaasakara. naad ii"svare. na datta. m tat pu. nya. m sakale. su prakaa"sita. m sat sarvvaan vi"svaasina. h prati varttate|
23 Bara vat nati alapi inani na dari kitin ghantinu Kutelle,
te. saa. m kopi prabhedo naasti, yata. h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa. h|
24 ita chaut hennani kitenen nbollu Kutelle nan nya kurtunu ulẹ na udin nan nya Yisa Kirsti.
ta ii"svarasyaanugrahaad muulya. m vinaa khrii. s.tak. rtena paritraa. nena sapu. nyiik. rtaa bhavanti|
25 Bari urika na Kutellẹ natuu Yisa Kirsti unan bolu ari nan nya yinu sa uyenu, nan nya nmii mẹ: ana ni Kirsti ku bara apun nchaut mẹ tutun nin shawu nalapi alẹ nawa adi, bara ayi ashẹu me.
yasmaat sva"so. nitena vi"svaasaat paapanaa"sako balii bhavitu. m sa eva puurvvam ii"svare. na ni"scita. h, ittham ii"svariiyasahi. s.nutvaat puraak. rtapaapaanaa. m maarjjanakara. ne sviiyayaathaarthya. m tena prakaa"syate,
26 Vat nani wa yita bara udursun ngegeme mẹ nan nya kokubẹ, anan dursọ litime chaut, akuru adurọ nwo amere din tizu anit chaut vat nalẹ na idinin yinnu sa uyenu nan nya Yisa.
varttamaanakaaliiyamapi svayaathaarthya. m tena prakaa"syate, apara. m yii"sau vi"svaasina. m sapu. nyiikurvvannapi sa yaathaarthikasti. s.thati|
27 Unin fofigiri ndẹ? Ẹ kala unin. Kitene inyang? Kitene katwa? Nanare ba kitene inyinnu sa uyenu machas.
tarhi kutraatma"slaaghaa? saa duuriik. rtaa; kayaa vyavasthayaa? ki. m kriyaaruupavyavasthayaa? ittha. m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|
28 Bari nani, ti malzina nwo unit din sesu nchaut bari uyinnu sa uyenu na katwa inshara dukuba.
ataeva vyavasthaanuruupaa. h kriyaa vinaa kevalena vi"svaasena maanava. h sapu. nyiik. rto bhavitu. m "saknotiityasya raaddhaanta. m dar"sayaama. h|
29 Sa Kutellẹ kun Nayahudawari machàs? Sa na amẹ Kutellẹ Nawurmerẹ. wang ba? Aẹ, nin Nawurmẹ wang.
sa ki. m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati;
30 Andi Kutellẹ kurumari, ammati ubowe nan nya yinnu sa uyenu nchaut.
yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu. nyiikari. syati|
31 Iyanghri ti din bellẹ, ifilin usharawẹ bari uyinnu sa uyenwá? Na nanni wayita ba. Nin nani ti miin usharawe.
tarhi vi"svaasena vaya. m ki. m vyavasthaa. m lumpaama? ittha. m na bhavatu vaya. m vyavasthaa. m sa. msthaapayaama eva|

< Roma 3 >