< Roma 16 >

1 Meng munu Fibiku bite, unan kata kilari inlira na udi Kankirya
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kr̥tē'haṁ yuṣmān nivēdayāmi,
2 bara inan sere ghe nan nya lisa inchikilari, nan nya libau na li di dert nin nan fiu Kutellẹ, tutun uyisin kimalme nya ko iyeme imon ile na ama pizurufi. Bara ame ma na buzu. anit gbardang, umunu menkuwang.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|
3 Lissoni Biriska ku ni Akila, adon katani kitin Kirsti Yisa.
aparañca khrīṣṭasya yīśōḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkr̥tavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 ale na bari ulai ning, iwa nitilai mine. Ndi godo mine, na meng chasba, ligowẹ nan vat nilarin nlira na Wurmi.
tābhyām upakārāptiḥ kēvalaṁ mayā svīkarttavyēti nahi bhinnadēśīyaiḥ sarvvadharmmasamājairapi|
5 Lisso kilarin nlira ka na kidin ingamine. Lisoi Abanitus unan lanzu nmang kibinayi nin, kumat kun chizununin kataninin Asiya kitin Kirsti.
aparañca tayō rgr̥hē sthitān dharmmasamājalōkān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādēśē khrīṣṭasya pakṣē prathamajātaphalasvarūpō ya ipēnitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 Lissoi Maryamu ku urika na awasu kata kang bara fewe.
aparaṁ bahuśramēṇāsmān asēvata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Lissoni Andarinukus nin Yuniyus, likura nin, a ado lichin nin, alẹ na inadi nin liyisin kan nan nya nan kadure, alẹ na iwa di nan nya Kirsti ameng dutu sa udak.
aparañca prēritēṣu khyātakīrttī madagrē khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Lissonni Ambiliyatus ku, unan lanzun nmang kibinayi nin nya kiti Chikilari bite.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 Lissonni Urbanus ku, udo kata bite kitin Kirsti, a Istakis unan lanzun nmang kibinayi ning.
aparaṁ khrīṣṭasēvāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 Lissonni Abalis ku, ulẹ na iwa yinni ninghe bara Kirsti. Lissonni vat alẹ na ina dak in gan Aristobulus.
aparaṁ khrīṣṭēna parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 Lissonni Harodiyyuna ku, likura ning. Lissonni vat nalẹ na inadak in gan Narkissus ku, alẹ na idi nya Chikilari bite.
aparaṁ mama jñātiṁ hērōdiyōnaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhyē yē prabhumāśritāstān mama namaskāraṁ vadata|
12 Lissonni Tarifana nin Tarifasa ku, alẹ nainasu kata kang bara Chikilari bite. Lissonni Barsisa ku ulẹ na kibinayi nin din lanzun nmangme, urika na anasu kata kan nya Chikilari.
aparaṁ prabhōḥ sēvāyāṁ pariśramakāriṇyau truphēnātruphōṣē mama namaskāraṁ vadata, tathā prabhōḥ sēvāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 Lissoni Rifus ku, ulẹ na iwa fereghe bara kata in Chikilari, uname nin mi wang.
aparaṁ prabhōrabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 Lissonni Asinkaritus ku, a Filiguna ku, a Harmasa ku, nin gisin linanẹ na idi ligowe na ghinu.
aparam asuṁkr̥taṁ phligōnaṁ harmmaṁ pātrabaṁ harmmim ētēṣāṁ saṅgibhrātr̥gaṇañca namaskāraṁ jñāpayadhvaṁ|
15 Lissonni Filulugusa ku, nin Juliya, Niriyus gwana kishonome, nin Ulumbasa a vat nanit alau alẹ na idi ligowe nan ghinẹ.
aparaṁ philalagō yūliyā nīriyastasya bhaginyalumpā caitān ētaiḥ sārddhaṁ yāvantaḥ pavitralōkā āsatē tānapi namaskāraṁ jñāpayadhvaṁ|
16 Lisizon atime nin sumba ulau vat nilarin nlira in Kirsti din lisu minu.
yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|
17 Indin fo minu nachara linuan, sun sen nin nalẹ na idin tiziminu in sartizu nin tirzu, alẹ na uchinmine din ugang nin nkwayaswa ulẹ na ina se, kpilan atimine kitimine.
hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|
18 Bara anit nafo alele na ina su Chikilari Kirsti ku kata ba, inun wa su aburi minere iwasu kata bari anin. Bara nmang kinu tinumine, iwa rusuzu nibinayi na nanna sali nalapi.
yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|
19 Bara uchau kibinayi fe nin dortun inliru Kutellẹ fe na so imon yenju vat. Indinin nayi abo kitenefe tutun indi nin su uyita jijin nan nya vat nimon ichine yita nin nachara alau nan nya nimon inangza.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tatō'haṁ yuṣmāsu sānandō'bhavaṁ tathāpi yūyaṁ yat satjñānēna jñāninaḥ kujñānē cātatparā bhavētēti mamābhilāṣaḥ|
20 Kutellẹ kutap na nin molu kubi ba majazilinu Shaitan ku nya nabunu mine. Na ubollu kiti in Chikilari bite Yisa Kirsti so nan ghinu.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|
21 Timithawus udon kata ning, din lissu minu, a Lukiyus, nin Yasuna a Sasibatrus tutung, likura ning.
mama sahakārī tīmathiyō mama jñātayō lūkiyō yāsōn sōsipātraścēmē yuṣmān namaskurvvantē|
22 Meng, Tartiyus, unan nilẹ iyertẹ, ndin lissu minu nan nya lisan Chikilari.
aparam ētatpatralēkhakastarttiyanāmāhamapi prabhō rnāmnā yuṣmān namaskarōmi|
23 Gayus, unan kuti namara nin kilari nlira vat din lissu minu. Urastus unan chisu nimon klpin, din lissu minu, nin Kawartus gwana ning.
tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|
24 Na ubollu Kutellẹ in Yisa Kirsti so ligowe nan ghinu.
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvvēṣu prasādaṁ kriyāt| iti|
25 Nene ame ule na ma timinu iyisin nin likara nan nya inlirunnighe inbellẹbin tuchun Yisa Kirsti, unin nya dert nin nilẹ imon na iwa nyeshe uworsu. (aiōnios g166)
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios g166)
26 uni nene n nuzu ikuru belle tilem tilem vat in nan nya naffa niyerti, nafo ubellun Kutellẹn da diu, bar unonku liti inyinnu sa uyenu kiti nannan tanni Kutellẹ. (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios g166)
27 Udu kiti Kutelle chas unan yiru nimon, nan nya Yisa Kirsti, so nzazunu sa ligang. Usonani. (aiōn g165)
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn g165)

< Roma 16 >