< Roma 16 >

1 Meng munu Fibiku bite, unan kata kilari inlira na udi Kankirya
kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRte'haM yuSmAn nivedayAmi,
2 bara inan sere ghe nan nya lisa inchikilari, nan nya libau na li di dert nin nan fiu Kutellẹ, tutun uyisin kimalme nya ko iyeme imon ile na ama pizurufi. Bara ame ma na buzu. anit gbardang, umunu menkuwang.
yUyaM tAM prabhumAzritAM vijJAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuSmattastasyA ya upakAro bhavituM zaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama copakAraH kRtaH|
3 Lissoni Biriska ku ni Akila, adon katani kitin Kirsti Yisa.
aparaJca khrISTasya yIzoH karmmaNi mama sahakAriNau mama prANarakSArthaJca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jJApayadhvaM|
4 ale na bari ulai ning, iwa nitilai mine. Ndi godo mine, na meng chasba, ligowẹ nan vat nilarin nlira na Wurmi.
tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadezIyaiH sarvvadharmmasamAjairapi|
5 Lisso kilarin nlira ka na kidin ingamine. Lisoi Abanitus unan lanzu nmang kibinayi nin, kumat kun chizununin kataninin Asiya kitin Kirsti.
aparaJca tayo rgRhe sthitAn dharmmasamAjalokAn mama namaskAraM jJApayadhvaM| tadvat AziyAdeze khrISTasya pakSe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM jJApayadhvaM|
6 Lissoi Maryamu ku urika na awasu kata kang bara fewe.
aparaM bahuzrameNAsmAn asevata yA mariyam tAmapi namaskAraM jJApayadhvaM|
7 Lissoni Andarinukus nin Yuniyus, likura nin, a ado lichin nin, alẹ na inadi nin liyisin kan nan nya nan kadure, alẹ na iwa di nan nya Kirsti ameng dutu sa udak.
aparaJca preriteSu khyAtakIrttI madagre khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jJApayadhvaM|
8 Lissonni Ambiliyatus ku, unan lanzun nmang kibinayi nin nya kiti Chikilari bite.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM jJApayadhvaM|
9 Lissonni Urbanus ku, udo kata bite kitin Kirsti, a Istakis unan lanzun nmang kibinayi ning.
aparaM khrISTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhuJca mama namaskAraM jJApayadhvaM|
10 Lissonni Abalis ku, ulẹ na iwa yinni ninghe bara Kirsti. Lissonni vat alẹ na ina dak in gan Aristobulus.
aparaM khrISTena parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jJApayadhvaM|
11 Lissonni Harodiyyuna ku, likura ning. Lissonni vat nalẹ na inadak in gan Narkissus ku, alẹ na idi nya Chikilari bite.
aparaM mama jJAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAzritAstAn mama namaskAraM vadata|
12 Lissonni Tarifana nin Tarifasa ku, alẹ nainasu kata kang bara Chikilari bite. Lissonni Barsisa ku ulẹ na kibinayi nin din lanzun nmangme, urika na anasu kata kan nya Chikilari.
aparaM prabhoH sevAyAM parizramakAriNyau truphenAtruphoSe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jJApayadhvaM|
13 Lissoni Rifus ku, ulẹ na iwa fereghe bara kata in Chikilari, uname nin mi wang.
aparaM prabhorabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Lissonni Asinkaritus ku, a Filiguna ku, a Harmasa ku, nin gisin linanẹ na idi ligowe na ghinu.
aparam asuMkRtaM phligonaM harmmaM pAtrabaM harmmim eteSAM saGgibhrAtRgaNaJca namaskAraM jJApayadhvaM|
15 Lissonni Filulugusa ku, nin Juliya, Niriyus gwana kishonome, nin Ulumbasa a vat nanit alau alẹ na idi ligowe nan ghinẹ.
aparaM philalago yUliyA nIriyastasya bhaginyalumpA caitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM jJApayadhvaM|
16 Lisizon atime nin sumba ulau vat nilarin nlira in Kirsti din lisu minu.
yUyaM parasparaM pavitracumbanena namaskurudhvaM| khrISTasya dharmmasamAjagaNo yuSmAn namaskurute|
17 Indin fo minu nachara linuan, sun sen nin nalẹ na idin tiziminu in sartizu nin tirzu, alẹ na uchinmine din ugang nin nkwayaswa ulẹ na ina se, kpilan atimine kitimine.
he bhrAtaro yuSmAn vinaye'haM yuSmAbhi ryA zikSA labdhA tAm atikramya ye vicchedAn vighnAMzca kurvvanti tAn nizcinuta teSAM saGgaM varjayata ca|
18 Bara anit nafo alele na ina su Chikilari Kirsti ku kata ba, inun wa su aburi minere iwasu kata bari anin. Bara nmang kinu tinumine, iwa rusuzu nibinayi na nanna sali nalapi.
yatastAdRzA lokA asmAkaM prabho ryIzukhrISTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalokAnAM manAMsi mohayanti|
19 Bara uchau kibinayi fe nin dortun inliru Kutellẹ fe na so imon yenju vat. Indinin nayi abo kitenefe tutun indi nin su uyita jijin nan nya vat nimon ichine yita nin nachara alau nan nya nimon inangza.
yuSmAkam AjJAgrAhitvaM sarvvatra sarvvai rjJAtaM tato'haM yuSmAsu sAnando'bhavaM tathApi yUyaM yat satjJAnena jJAninaH kujJAne cAtatparA bhaveteti mamAbhilASaH|
20 Kutellẹ kutap na nin molu kubi ba majazilinu Shaitan ku nya nabunu mine. Na ubollu kiti in Chikilari bite Yisa Kirsti so nan ghinu.
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adho marddiSyati| asmAkaM prabhu ryIzukhrISTo yuSmAsu prasAdaM kriyAt| iti|
21 Timithawus udon kata ning, din lissu minu, a Lukiyus, nin Yasuna a Sasibatrus tutung, likura ning.
mama sahakArI tImathiyo mama jJAtayo lUkiyo yAson sosipAtrazceme yuSmAn namaskurvvante|
22 Meng, Tartiyus, unan nilẹ iyertẹ, ndin lissu minu nan nya lisan Chikilari.
aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuSmAn namaskaromi|
23 Gayus, unan kuti namara nin kilari nlira vat din lissu minu. Urastus unan chisu nimon klpin, din lissu minu, nin Kawartus gwana ning.
tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyo yuSmAn namaskaroti| aparam etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaiko bhrAtA tAvapi yuSmAn namaskurutaH|
24 Na ubollu Kutellẹ in Yisa Kirsti so ligowe nan ghinu.
asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvveSu prasAdaM kriyAt| iti|
25 Nene ame ule na ma timinu iyisin nin likara nan nya inlirunnighe inbellẹbin tuchun Yisa Kirsti, unin nya dert nin nilẹ imon na iwa nyeshe uworsu. (aiōnios g166)
pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate, (aiōnios g166)
26 uni nene n nuzu ikuru belle tilem tilem vat in nan nya naffa niyerti, nafo ubellun Kutellẹn da diu, bar unonku liti inyinnu sa uyenu kiti nannan tanni Kutellẹ. (aiōnios g166)
tasyA mantraNAyA jJAnaM labdhvA mayA yaH susaMvAdo yIzukhrISTamadhi pracAryyate, tadanusArAd yuSmAn dharmme susthirAn karttuM samartho yo'dvitIyaH (aiōnios g166)
27 Udu kiti Kutelle chas unan yiru nimon, nan nya Yisa Kirsti, so nzazunu sa ligang. Usonani. (aiōn g165)
sarvvajJa Izvarastasya dhanyavAdo yIzukhrISTena santataM bhUyAt| iti| (aiōn g165)

< Roma 16 >