< Roma 15 >

1 Nene arik alẹ na ti dinin nakara ti tizu ayi asheu nin na lẹ n. .. kayiri, ana tiwa ni atibite ulanzun nmang ba.
बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।
2 Na ko uyemẹ bite poa unan kupome liburi nan nya nimon ile na idi ichine, unan taghe akuno.
अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थ न्च तस्यैवेष्टाचारम् आचरतु।
3 Bara amẹ Kirsti wang na awani litime ulanzu nmang ba: unin so nafo na ina yertin.'' Tizogo na le na iwa zoguzo minu na diyu litining''.
यतः ख्रीष्टो. अपि निजेष्टाचारं नाचरितवान्, यथा लिखितम् आस्ते, त्वन्निन्दकगणस्यैव निन्दाभि र्निन्दितो. अस्म्यहं।
4 Bara vat nimon irika na iwa yertu, iwa yertu inin bara udursuzu kiti bitari, nworu nan nya ikune kunebit tinan se likara nibinayi nin liru Kutellẹ tinanse uyinnu mun
अपर न्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
5 Nene imoneti Kutellẹ Kibinayi kisheu nin likara kibinayẹ yinin minu use nibinayi nirumẹ vat nafo usun Kirsti Yisa,
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनो. अन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
6 bara inan so minu vat mine nin kibinayi kirum inan su liru Kutellẹ uchifin Chikilari bit Yisa Kirsti nin liwoi lirum.
यूय न्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
7 Uso nani yinnan nin natiminẹ, nafo namẹ Kirsti naserumunu nan nya liru Kutellẹ.
अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनो. अन्यजनं प्रतिगृह्लातु।
8 Meng woro inati Yisa ku aso ku, hin na lẹ na ina bassuni ijah inyisunu kidegen Kutellẹ, bara anan kulo likawali iwani achifmine,
यथा लिखितम् आस्ते, अतो. अहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥
9 bara awurmi nan su liru Kutellẹ bai insheu mẹ. Imone di nafo na ina yerti, ''Meng masu lirufe nan nya Nawurmi inkuru in inti avu liru lisafe''
तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नो. अभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतो. अहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥
10 Tutun iworo, '' sun liburi libo, anung Awurmi, ligowe nan na nit mẹ.''
अपरमपि लिखितम् आस्ते, हे अन्यजातयो यूयं समं नन्दत तज्जनैः।
11 Nene tutun, '' sun liru Chikilarẹ, vat mine Awurmi: na anit vat suliru mẹ.''
पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥
12 Tutun Ishaya na bellin, '' Litinọ Jesse ma yituku, ameh na amafitu asu tigo kitene na Wurmi amere Awurmi ma yinnu ninghe.''
अपर यीशायियो. अपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणा न्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥
13 Na Kutellẹ likara nibinayi kulo minu nin nayi abo Lisosin limang bara uyinnu, inan kuno nan nya nagang nibinayi, nin likara Infip mi Lau.
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
14 Meng litinighe nkuru inyinna bara anughe, nanani, bara tutun anighe atimine ise ukulu nan nya inchine, ikulọnin yiru vat, tutun ise ughantinu nati.
हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण j नानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,
15 Idimunu niyerti ilelẹ nan nya likara kibinayi nimon imon gbardan kitimine na ayidi inlizin munu tutun, bara ufillu indadiu nighe kiti Kutellẹ.
तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं।
16 Inan so kuchin Kirsti Yisa ulẹ na inatu udu kiti Nawurmi, inakpai nafo unan katwa kalau nlirun tuchu Kutellẹ, bara imon infillu Nawurmi se useru, inin so imon nkusu na Infip mi Lauwẹ masu katwamun.
भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।
17 Ufofigiri nighe nso nin Kirsti Yisa kusari vat nimon ilẹ na idi in Kutellẹ.
ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।
18 Bara na wasa in belle ko imon irum ba andi na ilẹ na Kirsti na kulo nan nya nin bara uyinnu nibinayi Nawurmi, nan nya iliru nighe nin kata kidowo nighe.
भिन्नदेशिन आज् नाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,
19 nin likara nalamu a imon ilẹ na ikatin likara inyinnu nit usirne, nin likaran Infip mi Lau, inan se uyirun Urshalima, inin kilin vat udu Illyricum, ise indo ni lirun kirsti ku vat.
केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।
20 Nan nya nani, usu kibinayi nighe di ibellu anit uliru Kutellẹ, na niti nanga na iyiru Kirsti ku nin Lisameba, bara uwa tinu kata kitika na umon mal chizunu useuku.
अन्येन निचितायां भित्तावहं यन्न निचिनोमि तन्निमित्तं यत्र यत्र स्थाने ख्रीष्टस्य नाम कदापि केनापि न j नापितं तत्र तत्र सुसंवादं प्रचारयितुम् अहं यते।
21 Udi nafo nan nya niyertẹ, ''Alẹ na uliru umang me nsa diru niti mineba nan yeneghe, ale na isa lanzaba yinni.''
यादृशं लिखितम् आस्ते, यै र्वार्त्ता तस्य न प्राप्ता दर्शनं तैस्तु लप्स्यते। यैश्च नैव श्रुतं कि न्चित् बोद्धुं शक्ष्यन्ति ते जनाः॥
22 Abi gbardang ina quantizing udak kitiminẹ.
तस्माद् युष्मत्समीपगमनाद् अहं मुहुर्मुहु र्निवारितो. अभवं।
23 Nene tutun na nkuru ndumun kiti kusari kone ba, tutun inin dimun kibinayi nwo indak kitimine nya nakus alelẹ na akatẹ.
किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाका ण्क्षा च विद्यत इति हेतोः
24 To nene vat kubiko na ndo Spain, imayitu nin su inyenefi andi in din katu, ukuru utuyi libauni, andi inma kpillu na iyita inmal
स्पानियादेशगमनकाले. अहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।
25 lanzu nmang lisosin ninfi kokube bàt. Nene in ma du u Urshalima indi su anit anan nibinayi ni lau kata.
किन्तु साम्प्रतं पवित्रलोकानां सेवनाय यिरूशालम्नगरं व्रजामि।
26 Bara imon ichine ari wa di anan Macedoniya nin Achaiya inun su anan indiru kayiri nan nya na nit alau mine alẹ na idin nya Urshalima imon inbunu.
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
27 Eh, uwa dinani imon ichine nibinayi, tutun nanere iwadi anan dortu inremine. Bara andi Awurme wa kosu imon ilau mine, to iwa dortu nani ure in woru ikosu imon inyii ligowẹ.
एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।
28 Asa Kutellẹ nbuni insu kata kane gegeme, uliru nlai ulelẹ nduru kitimine, nma dak kitife in Spain.
अतो मया तत् कर्म्म साधयित्वा तस्मिन् फले तेभ्यः समर्पिते युष्मन्मध्येन स्पानियादेशो गमिष्यते।
29 Inyiru nenge asa in da kitife inma dak nan nya nkulu nmarin Kirsti.
युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया j नायते।
30 indi ni 'unu shawara linana, nan nya lisa in Chikilari bite Yisa Kirsti, nin su kibinayi Nfip Kutellẹ, bara ibuni likum nan nya inlira kiti Kutellẹ bara mewe.
हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनये. अहं
31 Sun ilelẹ meng nan se utuchu kiti na lẹ na inari ulanzun inlirẹ in Yahudiya inan se tutun kata nighe in Urshalima nan se useru kiti nannan fiu Kutellẹ.
यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,
32 Bara in nan da kitimine nan nya nayi abo libo Kutellẹ, nani tutun meng nan ghinu tise ushinu
तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।
33 Na Kutellẹ lisosin limang yita nan ghinu vat. Usonani.
शान्तिदायक ईश्वरो युष्माकं सर्व्वेषां स ण्गी भूयात्। इति।

< Roma 15 >