< Roma 14 >

1 Serre ule na uyinu sa uyenume dinin likara kitime ba nene na uwa su usharia kitine matiru tiru ba.
yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|
2 Nlong likok umon din din manlikara kibinai nworo awanya alleu kome imon nlong likok tutun, unan ndiru likara nibinai ma lie titene cha.
yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|
3 Na we na adin lii imon vat na awa yenje nfai inlle na adin lii ba tutun ule na adinlii adadu vat ba na awasu anan nlii vate usharia b, bqra Kutellẹ na saru ghe.
tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|
4 Fee nghari fwe na su kuchin umon ushariya msun nchikilarari sa yinsiku sa adeu amma tighe a yisinu bara Kutellẹ ba tigheayinsin.
hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|
5 Nlong likot umon nyiira nlonliri katin nlong nonlikot umon nyira ayiri vat arummere na koghasu uyinu nin kibinai me.
aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittu sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|
6 Ulle na ayinna nin nlonliri ayinanmu bara Kutellẹ ar, ulle na alewo imonli vat Kutellẹ imonli vat bara Kutellẹ na anari aleo anari nlii bara chikilari asa duro Kutellẹ libulibo.
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|
7 Van ghirike na umon nsosin bara litime batutun na umon din nku bara litime ba.
aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;
8 Assa tidin lai bara chikilari. Andi tiku tidin nkuzu bara chikilarlari. sa ulai sa ukul arik anit Nchikilariari.
kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE|
9 Bara ule imonere Kristi wa ku, afita tutun anaso Chikilari nan nkul nin na. nanla.
yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|
10 fe iyanghari ta udin nsharatu gwanafine? afe yangharin ta udin yenj headline fai? vat bite tibayisuni nbun kukii ishara Kutellẹ.
kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;
11 Nafo na ina nyertu “bara na in dinin lai”. ubellu Kutellẹ,”kitinighe kolome lilung ba tumun, kolome ililem basu liru Kutellẹ “.
yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|
12 Bara nani kogha nan nya bita bani kibatiza nadadu me ubun Kutellẹ.
ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|
13 Nene na tiwa lawa insu nati ushara ba, na tiworo n, na umong wa chio gwana litala intiru sa barda gwane.
itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|
14 Bar iyiru chikilari Yisa na risi, na imomon nani litimeb, sai ulle na ayiri nin nani, kitime nanin.
kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|
15 andi bara imonlife ayin gwana nan, na udin chinu nan nya su tutun na uwanaza kibanai le na Kristi na ku bara ame ninnimonlib.
ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|
16 Na uwa yinin kata kachine fe ka so umon imon liyakkiti ba.
aparaM yuSmAkam uttamaM karmma ninditaM na bhavatu|
17 Na ubellen nimonli nin nimon nso unere di kila. tigoKutellẹ b, ama ubelen sali kulap, lissosin lita, nin liburilibo nan nya Ifip Nnu Kutell.
bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|
18 Ullena din su chikilari bite kata nan nya kamin ame se useru kiti Kutellẹ ninyinu nanit.
Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|
19 Nane re dantidofin imon ile na iba ti tiso tap nin nimong ele ibatari ti yissi.
ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|
20 Yenghe iwa nan kata Kutellẹ bara imonli. Imone vat di la, tutun unanin kitin ille na adin li umon ile na idin tizu tirzu.
bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|
21 Uchaun na uwa lii inawa, sa ti sọ intoro ba sa ilemon na iba ti gwafine di.
tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|
22 Alle al'adue na udumon mino anin kitife nin Kuttellẹ. Unan nmariari ulle na ayira litime nan nya ni le mon na iyinamuba.
yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|
23 Ulena aleu sauyinnu nin litime adincha ukul bara na udi uyinnu sa uyenu b, vat ilemon na inuzu kiti yinu sa uyenu ba kulapiari.
kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|

< Roma 14 >