< Roma 13 >

1 Na kogha dortu uliru nago, na nton tigo duku sa uyinnu Kutellẹ ba; Kutellẹ ameri unan ni tigo.
yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|
2 Bara. nani ule na yasa tigo ayasa Kutellẹ, tutun anan kiyasa tigo iba sunani ushara.
iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|
3 Agọ na imon fiuwari ba kiti nanan su nmon kine imon ufiu kiti nnanan sunimon inanzang na aye difi ulanza fiu na nan tigo ba? suu imon meichine ubase liruu kitime.
zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,
4 Ame kuching kulelle kitimine inanzang lanza yi, na adin mmizinu liyop. hem naninb. Ame kuchin. Kutellẹ ulena aba tunnu tinana na kiti nlena adiṣu inlmon inanza.
yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|
5 Bara nani ibasuu udurtun nlirun nliru na bara unanu nayii Kutellẹ chas ba har nin lamiri wong.
ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasya vazyEna bhavitavyaM|
6 Bara nani in bizu nah id ugandu wang. Inun agowe achin Kutellẹ ari alle idin suil ille imone kokome kubi.
EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti|
7 Nan kọghaku ule imon na adin dortu munu, ini anan mmyen ungandu mmyen mine lazan fiu nslale na ibati ilanza fiu mine, nghantinan anan nun ighanlin nani.
asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|
8 Na Iwa min umon imonimon ba, yinan nin linuana. Ulẹ na ayina nin na lisosin kopome akulo uduka.
yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaM na bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthA sidhyati|
9 Inna woro, “Na iwa nozo nan nawani nanit ba. Na uwa molu unit ba. Na uwa su likiri ba. Na uwa suu ivira ba. “tutun andi imon uduka duku, vat umala nan nyanlẹ ulirẹ: “uba yinnu nin nan kupo nafo litife.”
vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|
10 Na uyinnu nya uta ulanza unan kupofe ukul ba. Bara nani, uyinnu nso likulun indukari.
yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnA sarvvA vyavasthA pAlyatE|
11 Bara nani, kubin daduru, kubiko na kogha ma fitu nmoro. Nene utuchu bite nda susut nanghrik ukati. kubi kone na tiwa burun serun nlirẹ.
pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|
12 Kitik ndo piit, kiti nan na shanta. Bara nani na tifilin imon nsirti, tishon imon likum nkanang.
bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|
13 Na ti chinu dert, nafo nin lirin, na in nan nya nkpehirzunu sa usọ nadadu ahemhem, na nin halin zina sa nan nya kunanizi kunanza, nin kubun kunanza sa inshina.
atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|
14 Bara nani tan Chikilari Yisa Kristi, na iwa pun kuna niyizi nadadu kidowo ba.
yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|

< Roma 13 >