< Roma 12 >

1 Nin nani, ndi kuchukulu kitimine linana bara gbardang nkune kune Kutellẹ, nan nidowo mine ugutunu mmii, imon seru kiti Kutellẹ, bara unnere unni natimine kiti Kutellẹ, nso katamine nan nya Nfip Kutellẹ.
he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|
2 Yenjen iwa dofin lidu inyi ulelẹ, kpilan atimine iso apese nan nya nibinayi mine, inan yinnọ imonirika na idi ichine, inseru, nin chasarak nnufi Kutellẹ. (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn g165)
3 In din bellu, bara ubollu Kutellẹ. na iwani, bara umon nan nya mine wayiru litime zikiki akata ligan lọ na ina cheghe ku: Na ikpilza ukpilzu uchine, nafo na Kutellẹ na fulọ kogha ku ligan chiu kibinayi in yinnu sa uyenu me.
kaścidapi jano yogyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvaro yasmai pratyayasya yatparimāṇam adadāt sa tadanusārato yogyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ekaikaṁ janam ityājñāpayāmi|
4 Nafo na niti niti di kidowo kirum, vat niti nitẹ ko kame dumun katamẹ,
yato yadvadasmākam ekasmin śarīre bahūnyaṅgāni santi kintu sarvveṣāmaṅgānāṁ kāryyaṁ samānaṁ nahi;
5 Nanere tidi gbardang kidowo kirume nan nya Kirsti, tidin gangang vat nin yitu arumẹ.
tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|
6 Bara na kogha dimun da diume na ubollu Kutellẹ na nighe. Andi uda diue fe ubellu nnu Kutellẹ'ri, na usu dert nin ligang nimon na ina fuloghemun nan nya inyinnu sa uyenu.
asmād īśvarānugraheṇa viśeṣaṁ viśeṣaṁ dānam asmāsu prāpteṣu satsu kopi yadi bhaviṣyadvākyaṁ vadati tarhi pratyayasya parimāṇānusārataḥ sa tad vadatu;
7 Andi uda diufe usu nsu nanit katawari, na asu. Andi uda diu fe udursuzu kitẹri, na a dursuzo.
yadvā yadi kaścit sevanakārī bhavati tarhi sa tatsevanaṁ karotu; athavā yadi kaścid adhyāpayitā bhavati tarhi so'dhyāpayatu;
8 Andi uda diu fe unizu nanit likara kibinayari, niza ani: Andi uda diu unizuari, nizafi tapp: Andi uda diu fe uwunun nbunari, su seng. Andi uda diu fe ulanzu nkune kuneri, su nin nayi abho.
tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|
9 Na ussu mine wanso unrusuzu liti ba. Nari imon inanzan; minọ ilele na ichau.
aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|
10 Ubellẹ nsu linuana, chiun ussu natimine na nibinayi; nbellen ghantinu na kogha ni gwana me.
aparaṁ bhrātṛtvapremnā parasparaṁ prīyadhvaṁ samādarād eko'parajanaṁ śreṣṭhaṁ jānīdhvam|
11 Nbellen kayiri, iwasu ku gwala ba; nbellen nruhu, uyita mas mas; Nbellen Chikilari, su kata me.
tathā kāryye nirālasyā manasi ca sodyogāḥ santaḥ prabhuṁ sevadhvam|
12 Nan nya nayi akone, su liburi liboọ; nbellen nfizu nayi, nonkon nibinayi; nbellen nlira, na iwachin ba.
aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|
13 Dan timunu achara tibukatu na nan nsali kulapi, nan atimine anan sesu namara.
pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisevāyām anurajyadhvam|
14 Tan alẹ na idin nizu munu uniu nmari; tizan nmanri na ulaana.
ye janā yuṣmān tāḍayanti tān āśiṣaṁ vadata śāpam adattvā daddhvamāśiṣam|
15 Sun ayi abho nin nale na idi nayi abho gilan nin nalẹ na idi kuchulu.
ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|
16 Sun lisosin limang nan nanit vat. Iwaso anan kpilluzu nghantinu nati tibau mine ba, seren anan toltunu nati. Iwa yita jijin nan nya kpilluzu mine ba.
aparañca yuṣmākaṁ manasāṁ parasparam ekobhāvo bhavatu; aparam uccapadam anākāṅkṣya nīcalokaiḥ sahāpi mārdavam ācarata; svān jñānino na manyadhvaṁ|
17 Yenjen iwa tunu imon inanza nin nimon inanza. Sun imon ichine kiti nanit vat.
parasmād apakāraṁ prāpyāpi paraṁ nāpakuruta| sarvveṣāṁ dṛṣṭito yat karmmottamaṁ tadeva kuruta|
18 Andi uba sonani, son ligan likara mine mang nan nanit vat.
yadi bhavituṁ śakyate tarhi yathāśakti sarvvalokaiḥ saha nirvvirodhena kālaṁ yāpayata|
19 Yenjen iwa tunnu atiminemu, linuana, nan tinanayi Kutellẹ libau. Iyerte na woro ''uttunu unanighari; nba tunnu; ubellun inchikilari.''
he priyabandhavaḥ, kasmaicid apakārasya samucitaṁ daṇḍaṁ svayaṁ na daddhvaṁ, kintvīśvarīyakrodhāya sthānaṁ datta yato likhitamāste parameśvaraḥ kathayati, dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|
20 ''Asa unan salin nsufe din lanzu kukpon, naghe alii. Asa ayin kotoghe, naghe asonọ. Uwasu nani, uma pitiringhe achalang nlari litime.''
itikāraṇād ripu ryadi kṣudhārttaste tarhi taṁ tvaṁ prabhojaya| tathā yadi tṛṣārttaḥ syāt tarhi taṁ paripāyaya| tena tvaṁ mastake tasya jvaladagniṁ nidhāsyasi|
21 Na iwasun tinanzang lii likara mine ba, lewu likara tinanzang nin gegeme.
kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|

< Roma 12 >