< Roma 12 >

1 Nin nani, ndi kuchukulu kitimine linana bara gbardang nkune kune Kutellẹ, nan nidowo mine ugutunu mmii, imon seru kiti Kutellẹ, bara unnere unni natimine kiti Kutellẹ, nso katamine nan nya Nfip Kutellẹ.
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
2 Yenjen iwa dofin lidu inyi ulelẹ, kpilan atimine iso apese nan nya nibinayi mine, inan yinnọ imonirika na idi ichine, inseru, nin chasarak nnufi Kutellẹ. (aiōn g165)
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। (aiōn g165)
3 In din bellu, bara ubollu Kutellẹ. na iwani, bara umon nan nya mine wayiru litime zikiki akata ligan lọ na ina cheghe ku: Na ikpilza ukpilzu uchine, nafo na Kutellẹ na fulọ kogha ku ligan chiu kibinayi in yinnu sa uyenu me.
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
4 Nafo na niti niti di kidowo kirum, vat niti nitẹ ko kame dumun katamẹ,
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्यङ्गानि सन्ति किन्तु सर्व्वेषामङ्गानां कार्य्यं समानं नहि;
5 Nanere tidi gbardang kidowo kirume nan nya Kirsti, tidin gangang vat nin yitu arumẹ.
तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
6 Bara na kogha dimun da diume na ubollu Kutellẹ na nighe. Andi uda diue fe ubellu nnu Kutellẹ'ri, na usu dert nin ligang nimon na ina fuloghemun nan nya inyinnu sa uyenu.
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
7 Andi uda diufe usu nsu nanit katawari, na asu. Andi uda diu fe udursuzu kitẹri, na a dursuzo.
यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;
8 Andi uda diu fe unizu nanit likara kibinayari, niza ani: Andi uda diu unizuari, nizafi tapp: Andi uda diu fe uwunun nbunari, su seng. Andi uda diu fe ulanzu nkune kuneri, su nin nayi abho.
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
9 Na ussu mine wanso unrusuzu liti ba. Nari imon inanzan; minọ ilele na ichau.
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
10 Ubellẹ nsu linuana, chiun ussu natimine na nibinayi; nbellen ghantinu na kogha ni gwana me.
अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।
11 Nbellen kayiri, iwasu ku gwala ba; nbellen nruhu, uyita mas mas; Nbellen Chikilari, su kata me.
तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
12 Nan nya nayi akone, su liburi liboọ; nbellen nfizu nayi, nonkon nibinayi; nbellen nlira, na iwachin ba.
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
13 Dan timunu achara tibukatu na nan nsali kulapi, nan atimine anan sesu namara.
पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।
14 Tan alẹ na idin nizu munu uniu nmari; tizan nmanri na ulaana.
ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।
15 Sun ayi abho nin nale na idi nayi abho gilan nin nalẹ na idi kuchulu.
ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।
16 Sun lisosin limang nan nanit vat. Iwaso anan kpilluzu nghantinu nati tibau mine ba, seren anan toltunu nati. Iwa yita jijin nan nya kpilluzu mine ba.
अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
17 Yenjen iwa tunu imon inanza nin nimon inanza. Sun imon ichine kiti nanit vat.
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
18 Andi uba sonani, son ligan likara mine mang nan nanit vat.
यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।
19 Yenjen iwa tunnu atiminemu, linuana, nan tinanayi Kutellẹ libau. Iyerte na woro ''uttunu unanighari; nba tunnu; ubellun inchikilari.''
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
20 ''Asa unan salin nsufe din lanzu kukpon, naghe alii. Asa ayin kotoghe, naghe asonọ. Uwasu nani, uma pitiringhe achalang nlari litime.''
इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।
21 Na iwasun tinanzang lii likara mine ba, lewu likara tinanzang nin gegeme.
कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

< Roma 12 >