< Roma 10 >

1 Linuana, usu kibinayi nighe nin fọ nachara nin kiti Kutellẹ, unare ise utuchu.
he bhrātara isrāyelīyalokā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpe prārthaye|
2 Meng ta iyizin inba nati mine bara idi nin su isu kata Kutellẹ, na dert nin liru Kutellẹ ba.
yata īśvare teṣāṁ ceṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu teṣāṁ sā ceṣṭā sajñānā nahi,
3 Na inin di nin yiru Kutellẹ di nin lauba, ina nin na pizuru inin se inlau natimine, na inun nani atimine kiti infeu Kutellẹ litimẹ ba.
yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|
4 Bara Kirsti amere ukulun duka fiu Kutellẹ udu vat innan yinnu nin Kutellẹ.
khrīṣṭa ekaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpo bhavati|
5 Bara Musa na su iyertin inbellẹn fiu Kutellẹ ule na udin dasu kitin duka: “Unit ulẹ na su fiu Kutellẹ nan nya duka, basu uchin nan nya nin.”
vyavasthāpālanena yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yo janastāṁ pālayiṣyati sa taddvārā jīviṣyati|
6 Bara fiu Kutellẹ ulẹ na unuzu nan nya yinnu sa uyenu nworo ne, “Na uwabelin nya kibinayife, 'ghari ma ghannu kitenekani?' (bara anan toltinọ Kirsti ku kutin),
kintu pratyayena yat puṇyaṁ tad etādṛśaṁ vākyaṁ vadati, kaḥ svargam āruhya khrīṣṭam avarohayiṣyati?
7 sa tutun, 'ghari ma piru na kisek?' (adi nutun Kirsti ku adamun.)'' (Abyssos g12)
ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
8 Au iyari ibelle? ''Ligbulaghe di susut ninfi, nan nya nnufe a nya kibinayife.'' Ligbula in yinnu sa uyenu ari une, na tina mo girzunẹ.
tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadane manasi cāste, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyameva|
9 Bara asa ubelle nin nufe Yisa Chikilari bitari, unin yinna nya kibinayife au Kutellẹ. wa fiyaghe nan nya kul, umase utuchu.
vastutaḥ prabhuṁ yīśuṁ yadi vadanena svīkaroṣi, tatheśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇena viśvasiṣi tarhi paritrāṇaṁ lapsyase|
10 Bari unit di yinn fiu Kutellẹ nin kibinayẹ ari, tutun nin nuwari asa uyinnu intuchu.
yasmāt puṇyaprāptyartham antaḥkaraṇena viśvasitavyaṁ paritrāṇārthañca vadanena svīkarttavyaṁ|
11 Bara uliru Kutellẹ woro, “vat inlẹ na ayinna ninghe na imatighe inchinba,”
śāstre yādṛśaṁ likhati viśvasiṣyati yastatra sa jano na trapiṣyate|
12 Bara na Ayahudawa di ugan, a Awurmi ugang ba. Bara Chikilari urumerẹ di Chikilari vat, tutun adi susut nin lẹ na ayichilaghe.
ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|
13 Vat inle na ayichila lisa me ama se utuchu.
yataḥ, yaḥ kaścit parameśasya nāmnā hi prārthayiṣyate| sa eva manujo nūnaṁ paritrāto bhaviṣyati|
14 Inyizi ari inin ma yichilu lisa lẹ na anu yinna ningheba? Tutun inyizi ari ima yinnu nin lẹ na isa lanza ulabari meba? Tutun inin ba lanzu inyizi ari sa unan bellun inliru Kutellẹ?
yaṁ ye janā na pratyāyan te tamuddiśya kathaṁ prārthayiṣyante? ye vā yasyākhyānaṁ kadāpi na śrutavantaste taṁ kathaṁ pratyeṣyanti? aparaṁ yadi pracārayitāro na tiṣṭhanti tadā kathaṁ te śroṣyanti?
15 Tutun ima tiyizari ibellin uliru Kutellẹ s kadura? Nafo na ina yertin “Inyizi ari inchaut nabunu na nan bellu in liru umang nin nimon ichine!''
yadi vā preritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādṛśaṁ likhitam āste, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya ye narāḥ| pracārayanti śānteśca susaṁvādaṁ janāstu ye| teṣāṁ caraṇapadmāni kīdṛk śobhānvitāni hi|
16 Tutun na vatari na lanza ulirun inlai ye ba. Unare Ishaya wa woro, “Chikilari, ghari n yinnin nin kadura bite?''
kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|
17 Bara nani, uyinnu sa uyennu din dasu kiti lanzu, tutun ulanzu ligbula Kirsti
ataeva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|
18 Ameng tutun nworo, “Iwa lanza ba?” Eh!, nanere gbardang. “Liwoi mine na do vat inyẹ. Tutun agbula mine na piru vat ligan inyẹ”
tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt teṣāṁ śabdo mahīṁ vyāpnod vākyañca nikhilaṁ jagat|
19 Tutun, Nworo, “Na Israila na yiru ba?” Uchizunu Musa woro, “Meng ma nazu minu nibinayi nin kiti ka na Immyin mi dyawariba. Nin so immiyin sa uyinnu, Meng ba timinu ilanza ayi.”
aparamapi vadāmi, isrāyelīyalokāḥ kim etāṁ kathāṁ na budhyante? prathamato mūsā idaṁ vākyaṁ provāca, ahamuttāpayiṣye tān agaṇyamānavairapi| klekṣyāmi jātim etāñca pronmattabhinnajātibhiḥ|
20 Ishaya nuzu kanang a belle, “Alẹ na ina pizurui ba ina sei. in na durọ litining kiti na lẹ na ina tiri tidina ning ba.
aparañca yiśāyiyo'tiśayākṣobheṇa kathayāmāsa, yathā, adhi māṁ yaistu nāceṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampṛṣṭaṁ vijñātastai rjanairahaṁ||
21 Kiti nan Israila abellẹ, “Ko kishi uchara ning yisin kiti nanit ale na idi gbas nin ale na inari.
kintvisrāyelīyalokān adhi kathayāñcakāra, yairājñālaṅghibhi rlokai rviruddhaṁ vākyamucyate| tān pratyeva dinaṁ kṛtsnaṁ hastau vistārayāmyahaṁ||

< Roma 10 >