< Uruyan Yuhana 9 >

1 Itunna gono kadura kan taune wulsuno kulan tun me. In yene fiyini na fi deo kutyen unuzu kitene kani. I wa ni fiyini imoon pumi kibulung kuu kucomcom kun sali ligang. (Abyssos g12)
tataH paraM saptamadUtena tUryyAM vAditAyAM gaganAt pR^ithivyAM nipatita ekastArako mayA dR^iShTaH, tasmai rasAtalakUpasya ku njikAdAyi| (Abyssos g12)
2 A puno kuu ku comcom ku sali liganghe, libut ncin nuzu nan kuu kusali liganghe nafo ncin mongo na mi nuzu nan nya nla libut nakunti. Uwui nin niyini ta leibit bara ngutunu ncin mone nan nya kuu kone. (Abyssos g12)
tena rasAtalakUpe mukte mahAgnikuNDasya dhUma iva dhUmastasmAt kUpAd udgataH| tasmAt kUpadhUmAt sUryyAkAshau timirAvR^itau| (Abyssos g12)
3 Nan nya ncighe ficin nuzu nan nya udu uyii, iwa ni nani timung nafo tin ninan kitene in yie.
tasmAd dhUmAt pata NgeShu pR^ithivyAM nirgateShu naralokasthavR^ishchikavat balaM tebhyo. adAyi|
4 Iwa belin nani na iwa lanza ukpi kutyene sa imomong ishifii sa kuca ba, se alenge cas na iwa di nin kulap Kutelle ni tin mine ba.
aparaM pR^ithivyAstR^iNAni haridvarNashAkAdayo vR^ikShAshcha tai rna siMhitavyAH kintu yeShAM bhAleShvIshvarasya mudrAyA a Nko nAsti kevalaM te mAnavAstai rhiMsitavyA idaM ta AdiShTAH|
5 Na iwa yinnin nani imolsu anite ba, ama iyoani udu tipui ti tauna. Ukonu mine ma yittu nafo timun finang na fi wa tii.
parantu teShAM badhAya nahi kevalaM pa ncha mAsAn yAvat yAtanAdAnAya tebhyaH sAmarthyamadAyi| vR^ishchikena daShTasya mAnavasya yAdR^ishI yAtanA jAyate tairapi tAdR^ishI yAtanA pradIyate|
6 Nan nya nayiri ane anit ma piziru ukul, ama na ima se ba, ima yittu nin sun woru i wadi imal kuzu, ukule na cun nani.
tasmin samaye mAnavA mR^ityuM mR^igayiShyante kintu prAptuM na shakShyanti, te prANAn tyaktum abhilaShiShyanti kintu mR^ityustebhyo dUraM palAyiShyate|
7 Ficinghe masin nafo nibark nanga na ikyele nani udu likum. Nitin mine imonmong diku nafo titappa nizinariya a timoro mine nafo timuro nani asurne.
teShAM pata NgAnAm AkAro yuddhArthaM susajjitAnAm ashvAnAm AkArasya tulyaH, teShAM shiraHsu suvarNakirITAnIva kirITAni vidyante, mukhamaNDalAni cha mAnuShikamukhatulyAni,
8 Titi mine nafo tin nawani, a ayini mine nafo an ku pwi.
keshAshcha yoShitAM keshAnAM sadR^ishAH, dantAshcha siMhadantatulyAH,
9 Iwa di nin nimon kessuzu nigiri nafo nnikoro, a kuculu nagilit mine nafo kuchulu nakparkatu nibark ucindu likum.
lauhakavachavat teShAM kavachAni santi, teShAM pakShANAM shabdo raNAya dhAvatAmashvarathAnAM samUhasya shabdatulyaH|
10 Idi nin tidu tuzu nafo ato ninang; tiduewe dinin na gang lanzu nanit tikul udui tipuei ti taun.
vR^ishchikAnAmiva teShAM lA NgUlAni santi, teShu lA NgUleShu kaNTakAni vidyante, aparaM pa ncha mAsAn yAvat mAnavAnAM hiMsanAya te sAmarthyaprAptAH|
11 Idi nin mong nafo Ugo mine nafo gono kadura unan kuu kucomcom kun sali igang. Lisa me nin ti Ibrananie idin yicighe Abaddon, a Hiliniawe yicaghe Apollyon. (Abyssos g12)
teShAM rAjA cha rasAtalasya dUtastasya nAma ibrIyabhAShayA abaddon yUnAnIyabhAShayA cha apalluyon arthato vinAshaka iti| (Abyssos g12)
12 Uneu ncizunghe kata. Yenjen! yenjen uimoin ipazaza iba din cinu tutung.
prathamaH santApo gatavAn pashya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM|
13 Gono kadura kan tocine wulsuno kulantung me, nmini wa lanza liwui nnuzu nan nya liwulu fizinariya kitene nbagade nbun Kutelle.
tataH paraM ShaShThadUtena tUryyAM vAditAyAm IshvarasyAntike sthitAyAH suvarNavedyAshchatushchUDAtaH kasyachid ravo mayAshrAvi|
14 Liwuiye woro ngono kadura Kutelle na awa min Kulantunghe, a woro, “Suna nono kadura ninasse na i terin nan nya kurawan Afaratis.”
sa tUrIdhAriNaM ShaShThadUtam avadat, pharAtAkhye mahAnade ye chatvAro dUtA baddhAH santi tAn mochaya|
15 Nono kadura ni nasse na iwa malu uciu nani bara koni kube, lilone, npui une, likus lone, iwa sun nani imolu nkashi utat nanit asurne.
tatastaddaNDasya taddinasya tanmAsasya tadvatsarasya cha kR^ite nirUpitAste chatvAro dUtA mAnavAnAM tR^itIyAMshasya badhArthaM mochitAH|
16 Ngbardang na nan likum alenge na iwa di kitene ni bark wa duru amui akalt akut aba. Nwa lanza ngbardang mine.
aparam ashvArohisainyAnAM saMkhyA mayAshrAvi, te viMshatikoTaya Asan|
17 Nanere nwa yene nibarke nan nya namoro nwui nighe nin na lenge na iwa di kitene nibarke. Imong kesuzu nigiri mine wa shigizin, mein bula nin mien tilung. Ati nibarke wa di nafo ati na zakki, nya tinu mine ula wa nucu ku, ncin a ulon nla.
mayA ye. ashvA ashvArohiNashcha dR^iShTAsta etAdR^ishAH, teShAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi cha varmmANyAsan, vAjinA ncha siMhamUrddhasadR^ishA mUrddhAnaH, teShAM mukhebhyo vahnidhUmagandhakA nirgachChanti|
18 Uwusu ntat na nite wa kuzu nin na naleli aluban ntate: ule, ncing a ulon nle na uwa nucu nan nya tinuu mine.
etaistribhi rdaNDairarthatasteShAM mukhebhyo nirgachChadbhi rvahnidhUmagandhakai rmAnuShANAM tutIyAMsho. aghAni|
19 Bara akara nibarke wadi nan nya tinnu a tidu mine, bara tidu mine wa di nafo iyii, iwa di nin nati na iwa lanza anit ukul mung.
teShAM vAjinAM balaM mukheShu lA NgUleShu cha sthitaM, yatasteShAM lA NgUlAni sarpAkArANi mastakavishiShTAni cha taireva te hiMsanti|
20 Ngissin nani asurne, alenge na iwa molu nani na alube ba, a na iwa sun usu nagbergenu usajada nin ticil nizinariya, azurfa, fikoro fi shine, litala, nin cil kuca, imon ile na iwa sa iyene kiti ba, ilanza ba, sa icina ba.
aparam avashiShTA ye mAnavA tai rdaNDai rna hatAste yathA dR^iShTishravaNagamanashaktihInAn svarNaraupyapittalaprastarakAShThamayAn vigrahAn bhUtAMshcha na pUjayiShyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH
21 A na iwa sun alapi nmolsu nanit ba, iwu mine, sa ipiru na wani mine sa adu likiri mine.
svabadhakuhakavyabhichArachauryyobhyo. api manAMsi na parAvarttitavantaH|

< Uruyan Yuhana 9 >