< Uruyan Yuhana 8 >

1 Na Ku kam npuno tiyat tin zore, kitene kane ta tik nanya kugirr kubi.
anantaraṁ saptamamudrāyāṁ tena mocitāyāṁ sārddhadaṇḍakālaṁ svargo niḥśabdo'bhavat|
2 Inyene nono katua Kutelle kuzor na isin, i nani alantung.
aparam aham īśvarasyāntike tiṣṭhataḥ saptadūtān apaśyaṁ tebhyaḥ saptatūryyo'dīyanta|
3 umon unan kadura Kutelle uni wa dak, awa myin kukurun nturari kunya kunang, awa yissin kitene nbagadi. Iwa nighe uturari gbardang anan di nakpa unin umunu nlira na nit alau vat kiteene nbagadi tizinariya nbun kutet tigo.
tataḥ param anya eko dūta āgataḥ sa svarṇadhūpādhāraṁ gṛhītvā vedimupātiṣṭhat sa ca yat siṁhāsanasyāntike sthitāyāḥ suvarṇavedyā upari sarvveṣāṁ pavitralokānāṁ prārthanāsu dhūpān yojayet tadarthaṁ pracuradhūpāstasmai dattāḥ|
4 Ncin nturare, nin lira na nit alauwe, wa fita a ghana udu kiti Kutellee unuzu nacar ngono kadure.
tatastasya dūtasya karāt pavitralokānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|
5 Unan kadure wa yaun kukurune a di kulo ula ku kitene nnagade. Amini wa filin unun uda deo kutyen, Kutelle koni wa tutuzo, anite ta bunin fiu, umalzinu kiti, nin hirtuzu kutyen.
paścāt sa dūto dhūpādhāraṁ gṛhītvā vedyā vahninā pūrayitvā pṛthivyāṁ nikṣiptavān tena ravā meghagarjjanāni vidyuto bhūmikampaścābhavan|
6 Nono kadura kuzore na iwa di nin na lantun kuzore fita iyisa nworu iwulsun aning.
tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|
7 Gono katwa kan cizunue wulsuno kulantung me. Intet nin la umunu nmii wa yita. Iwa filin unin nan nya in yii unan leo mcashi ntat in yie, a ukashi utat naca wa juju kidowo vat, a mpi vat wa li ida.
prathamena tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pṛthivyāṁ nikṣiptau tena pṛthivyāstṛtīyāṁśo dagdhaḥ, tarūṇāmapi tṛtīyāṁśo dagdhaḥ, haridvarṇatṛṇāni ca sarvvāṇi dagdhāni|
8 Gono kadura kan be wulsuno kun me kulantunghe, imonmong nafo likup lidya na lisa din lin la iwa tu linin nan nya kurawa. Ukashi utat nmyen kurawe kpilya nita nmii vat.
anantaraṁ dvitīyadūtena tūryyāṁ vāditāyāṁ vahninā prajvalito mahāparvvataḥ sāgare nikṣiptastena sāgarasya tṛtīyāṁśo raktībhūtaḥ
9 Ukashi utat ninawa nan nya nmyene ku, ukashi utat tizirigin nmyene naniza.
sāgare sthitānāṁ saprāṇānāṁ sṛṣṭavastūnāṁ tṛtīyāṁśo mṛtaḥ, arṇavayānānām api tṛtīyāṁśo naṣṭaḥ|
10 Gono kadura un tate wulsuno kulantung me, fong fiyini fidya kitene kane deo kite kane, fi din walta nafo utushel, usun nutat nanya nigingawa a niti tini mei.
aparaṁ tṛtīyadūtena tūryyāṁ vāditāyāṁ dīpa iva jvalantī ekā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcoparyyāvatīrṇā|
11 Lisa fiyini 'Wormwood'. Ku gir kun tat mein kpilya miso 'wormwood', anit gbardang wa kuzu unuzun nmyene na mi wa ti gbagbai.
tasyāstārāyā nāma nāgadamanakamiti, tena toyānāṁ tṛtīyāṁśe nāgadamanakībhūte toyānāṁ tiktatvāt bahavo mānavā mṛtāḥ|
12 Gono kadura kan nasse wulsuno kulantung me, ukashi utat nwui uni wa wuto, nanere ukashi utat npui a ukashi utat niyini. Ukashi utata mine wa kpilya usurio, nin kash utat liyirin a ukashi utat kiyitik wa yita nin kanang ba.
aparaṁ caturthadūtena tūryyāṁ vāditāyāṁ sūryyasya tṛtīyāṁśaścandrasya tṛtīyāṁśo nakṣatrāṇāñca tṛtīyāṁśaḥ prahṛtaḥ, tena teṣāṁ tṛtīyāṁśe 'ndhakārībhūte divasastṛtīyāṁśakālaṁ yāvat tejohīno bhavati niśāpi tāmevāvasthāṁ gacchati|
13 Nyenje, lananza kuzi na ku wa di ngalu kitik kitene kani, yicu nin liwui lidia, li nin woro, “Kash'', ''kash'', ''kash'', kiti na na le na issosin nanya in yii, bara ngissin na lantung atate na nono kadura wulsu”
tadā nirīkṣamāṇena mayākāśamadhyenābhipatata ekasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyo vāditavyāsteṣām avaśiṣṭatūrīdhvanitaḥ pṛthivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

< Uruyan Yuhana 8 >