< Uruyan Yuhana 7 >

1 Na nani nkata nyene unan kadura Kutelle yisin nasari anas inyi, imin ufunu unas unnasari inyi bara na ufuunu nwa ko kidowo, nan nya inye ba, sa kurawa ba, sa kitene naca ba.
anantaraṁ catvāro divyadūtā mayā dṛṣṭāḥ, te pṛthivyāścaturṣu koṇeṣu tiṣṭhanataḥ pṛthivyāṁ samudre vṛkṣeṣu ca vāyu ryathā na vahet tathā pṛthivyāścaturo vāyūn dhārayanti|
2 Nyene umon unan kadura Kutelle awa dak unuzu kusari nnucin nwui, ulenge na adinin kulap Kutelle nlai, asu kuculu nin liwui kang, udu kiti nanan kaddura nanas allenge na iwa yinin nani ilanza uyi nin kurawa ukal.
anantaraṁ sūryyodayasthānād udyan apara eko dūto mayā dṛṣṭaḥ so'mareśvarasya mudrāṁ dhārayati, yeṣu cartuṣu dūteṣu pṛthivīsamudrayo rhiṁsanasya bhāro dattastān sa uccairidaṁ avadat|
3 “Na iwa lanza, uyi nin kurawa, sa atca, se ita nani kulap nitin nacin Kutelle.”
īśvarasya dāsā yāvad asmābhi rbhāleṣu mudrayāṅkitā na bhaviṣyanti tāvat pṛthivī samudro taravaśca yuṣmābhi rna hiṁsyantāṁ|
4 Nlanza ngbardang nalenge na iwa ti nani alape, iwa duru amui akut likure nin nakure anas a nas, alenge na iwa ti nani alap unuzu vat tilpinpin nanit iseraila.
tataḥ paraṁ mudrāṅkitalokānāṁ saṁkhyā mayāśrāvi| isrāyelaḥ sarvvavaṁśāyāścatuścatvāriṁśatsahasrādhikalakṣalokā mudrayāṅkitā abhavan,
5 Unuzo likuran Yahuda iwati anit amui likure nin aba alap, Unuzo likuran Reuben iwati anit amui likure nin a alap, Unuzo likuran Gad iwati anit amu likure ana naba kulap.
arthato yihūdāvaṁśe dvādaśasahasrāṇi rūbeṇavaṁśe dvādaśasahasrāṇi gādavaṁśe dvādaśasahasrāṇi,
6 Unuzo likuran Asher iwati anit amui likure nin na aba alap, Unuzo likuran Naptali iwati anit amui likure nin na ba alap, Unuzo likuran Mannasah iwati anit amui likure nin na ba alap.
āśeravaṁśe dvādaśasahasrāṇi naptālivaṁśe dvādaśasahasrāṇi minaśivaṁśe dvādaśasahasrāṇi,
7 Unuzo likuran Simeon iwati anit amui likure nin na aba alap, Unuzo likuran Levi iwati anit amui likure nin na ba nalap, Unuzo likuran Issakar iwati anit amui likure nin na ba alap,
śimiyonavaṁśe dvādaśasahasrāṇi levivaṁśe dvādaśasahasrāṇi iṣākharavaṁśe dvādaśasahasrāṇi,
8 Unuzo likuran Zabalun iwati anit amui likure nin ba alap, Unuzo likuran Yusufu iwati anit amui likure nin ba alap, Unuzo likuran Banyamin iwati anit amui likure nin ba aba alap.
sibūlūnavaṁśe dvādaśasahasrāṇi yūṣaphavaṁśe dvādaśasahasrāṇi binyāmīnavaṁśe ca dvādaśasahasrāṇi lokā mudrāṅkitāḥ|
9 Na isu ile vat, nyene ligo nanit wa duku gbardang na umong wasa abatiza ba-unuzu vat nmyine, akura, anit nan tilem-iyisina nbun kutet tiigo, nin nbun kuzara iwa shon atuluk aboo, imin tilang kutca ndabino nacara mine,
tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,
10 iwadi nyicu nin liwui lidia: “Utucu un Kutelle bitari, ulenge na asosin kutet tigo nin udu kiti kuzara!”
uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanopaviṣṭasya parameśasya naḥ stavaḥ|stavaśca meṣavatsasya sambhūyāt trāṇakāraṇāt|
11 Vat na nan kadura Kutelle wa kilin kutet tigo nin nakune a inawan tene inas nlai, ituna tumuzuno kutyin ita ti muro mine kutyin nbun kutet tigo isu Kutelle usujada,
tataḥ sarvve dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntike nyūbjībhūyeśvaraṁ praṇamya vadanti,
12 iworo, “Uso nani! Liru, ngongong, njinjin, uzazinu, uyiko a likara udu kiti Kutelle sa ligan! Uso nani!” (aiōn g165)
tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
13 Umong nan nya nakune tirini, ayaghari ale nshono imon iboo, tutun inuzu nweri?
tataḥ paraṁ teṣāṁ prācīnānām eko jano māṁ sambhāṣya jagāda śubhraparicchadaparihitā ime ke? kuto vāgatāḥ?
14 Meng woroghe, “Cikilari, fe yru,” ame belli, “Alele inughere ulenge na ina nuzu nan nya nniyu udia. Inani nakusu alutuk mine lau ata aboo nin nmyi kuzara.
tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|
15 Bara nanere idi nbun kutet tigo Kutelle, idin sughe usujada kiti nlira kiyitik nin liring. Ame ule na a na asosin kitene kutete aba bagilinu ugudu me kitene mine.
tatkāraṇāt ta īśvarasya siṁhāsanasyāntike tiṣṭhanto divārātraṁ tasya mandire taṁ sevante siṁhāsanopaviṣṭo janaśca tān adhisthāsyati|
16 Na iba lanzu kukpong sa ukotu nayi tutun ba, na uwui ngwagai nwai ba ri nani ba, sa imomon njujuzu.
teṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kopyuttāpo vā teṣu na nipatiṣyati,
17 Bara kuzare na adi nan nya kiyitik kutet tigowe aba so unan libiya mi ine, aba dofinu ninghinu udu kigawa nmyen nlai, ame Kutelle ba wesu nani vat nmizin niyizi mine.”
yataḥ siṁhāsanādhiṣṭhānakārī meṣaśāvakastān cārayiṣyati, amṛtatoyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvaro'pi teṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|

< Uruyan Yuhana 7 >