< Uruyan Yuhana 6 >

1 Men yene kubi ko na Kukam npuno utursu kuzor, nlanza umon na nya ninawa tene nlai woro nin liwui na liwadi nafo ututuzo, “Da!”
anantaraṁ mayi nirīkṣamāṇe meṣaśāvakena tāsāṁ saptamudrāṇām ekā mudrā muktā tatasteṣāṁ caturṇām ekasya prāṇina āgatya paśyetivācako meghagarjanatulyo ravo mayā śrutaḥ|
2 Men yene kabarak kaboo, unan nkowe wa min utah, inani wa nighe litapa tigo. A nuzu nafo unan li likum na le likum.
tataḥ param ekaḥ śuklāśco dṛṣṭaḥ, tadārūḍho jano dhanu rdhārayati tasmai ca kirīṭamekam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
3 Ku kame puno utursu unbe, nlanza finawa fin nbe woro, “Da!”
aparaṁ dvitīyamudrāyāṁ tena mocitāyāṁ dvitīyasya prāṇina āgatya paśyeti vāk mayā śrutā|
4 Kan kabarik nuzu kashine ka din zue kiti. Iwa yininghe akalla nsheu nayi nan nya inye, bara anite nan molso atimine. Uwa in unan kabarak ko sangali ku dia.
tato 'ruṇavarṇo 'para eko 'śvo nirgatavān tadārohiṇi pṛthivītaḥ śāntyapaharaṇasya lokānāṁ madhye parasparaṁ pratighātotpādanasya ca sāmarthyaṁ samarpitam, eko bṛhatkhaṅgo 'pi tasmā adāyi|
5 Kubi na kuzara npuno utursu un tatte, nlanza makeke nlai un tatte nworo, “Da!” Nyene kabarak kasirne, unan nko we wa min kuwatan ncara mye.
aparaṁ tṛtīyamudrāyāṁ tana mocitāyāṁ tṛtīyasya prāṇina āgatya paśyeti vāk mayā śrutā, tataḥ kālavarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo haste tulā tiṣṭhati
6 Nlanza imomon nafo liwui nan nya makeke nlai nanase woro, “Kuyanga alkama ba yitu fisulei, ayanga attat tutun fisulei. Na uwa nanza nnuf nin nmyen narau ba.”
anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā godhūmānāmekaḥ seṭako mudrāpādaikamūlyaḥ, yavānāñca seṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
7 Kubi na kuzara npuno utursu un nase makeke man nase woor, “Da!”
anantaraṁ caturthamudrāyāṁ tena mocitāyāṁ caturthasya prāṇina āgatya paśyeti vāk mayā śrutā|
8 Nyene kabarak ka naki di pom. Unan nko kanin lisa mye likul, iwa nighe likara kitene nimon inas nan nya inye, a mollu inin nin liyop, kukpon, ukonu, nin ninawa kusho nan nya inye. (Hadēs g86)
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
9 Kubi na kuzare npuno utursu un tau, nyene kadas nbagadi nidowo nalenge na iwa mollu nani bara ligbulang kutelle nin shaida mine na iwa min nin liwui lirum.
anantaraṁ pañcamamudrāyāṁ tena mocitāyām īśvaravākyahetostatra sākṣyadānācca cheditānāṁ lokānāṁ dehino vedyā adho mayādṛśyanta|
10 Inung su kuculu nin liwui kang, “Udu nin shiyari iba su tigo kitene bite vat, nlau nin kidegen, se uwucu kidegenkidegen nalenge na isosin nan nya inye, se ubiya nmyi bite?”
ta uccairidaṁ gadanti, he pavitra satyamaya prabho asmākaṁ raktapāte pṛthivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambase?
11 Vat mine iwa ni ko ghaku ushot uboo, ibelle nani au icica baat, se ise ukulunu nadon licin mine, nuana mine ni lime nan nishono nda duru, alenge na iba mollu nani, nafo na ina malu umolu nani.
tatasteṣām ekaikasmai śubhraḥ paricchado 'dāyi vāgiyañcākathyata yūyamalpakālam arthato yuṣmākaṁ ye sahādāsā bhrātaro yūyamiva ghāniṣyante teṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
12 Kubi na kuzara npuno utursu un tocine, na nwadi ncawe uhirtuzu kutyin wa duku. Uwui so usirne nafo ticini, unin upui ye so nafo nmyi.
anantaraṁ yadā sa ṣaṣṭhamudrāmamocayat tadā mayi nirīkṣamāṇe mahān bhūkampo 'bhavat sūryyaśca uṣṭralomajavastravat kṛṣṇavarṇaścandramāśca raktasaṅkāśo 'bhavat
13 Iyini kitene kani disso nan nya inyi, nafo na affa kuka asa idiso kubi liyinin, na ifunu wa zinlinghe.
gaganasthatārāśca prabalavāyunā cālitād uḍumbaravṛkṣāt nipātitānyapakkaphalānīva bhūtale nyapatan|
14 Kitene kani sa ki wullu nafo kuffa ninyerte na ijinkpilo. Ko lome likup nin npege iwa kala nani kiti mine.
ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvve sthānāntaraṁ cālitāḥ
15 Anug ago nyulele nan nanit agegeme addidia, anan nimon nacara, anan nakara, nan ko gha tutun, kucin nin nlenge na ibunku ghe, nyeshine nan nya natai, nan natala nakup.
pṛthivīsthā bhūpālā mahāllokāḥ sahastrapatayo dhaninaḥ parākramiṇaśca lokā dāsā muktāśca sarvve 'pi guhāsu giristhaśaileṣu ca svān prācchādayan|
16 Iworo nakupe nan natale, “Disson kitene bite! Nyeshen nari nmoru nlenge na asosin kitene kutet tigo nin tinana nayi kuzara.
te ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanopaviṣṭajanasya dṛṣṭito meṣaśāvakasya kopāccāsmān gopāyata;
17 Bara liyiri lidia tinana nayi ndah, ghari nwasa ayisina?”
yatastasya krodhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknoti?

< Uruyan Yuhana 6 >