< Uruyan Yuhana 4 >

1 Na ule imone nkata meng yene, ndi nkan kibulun na ipuno kitene kane. Liwuii nburne na li lirina nin me nafo kulantun, woro, “gana kikane, meng ba dursufi imon ile na iba su, kimal nile imone.”
tataḥ paraṁ mayā dṛṣṭipātaṁ kṛtvā svarge muktaṁ dvāram ekaṁ dṛṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyo ravaḥ pūrvvaṁ śrutaḥ sa mām avocat sthānametad ārohaya, itaḥ paraṁ yena yena bhavitavyaṁ tadahaṁ tvāṁ darśayiṣye|
2 Na nin molu kubi ba, inyita nanya Ruhu, inyene kutet tigo kitene kane, umon nin sosin kitene kuni.
tenāhaṁ tatkṣaṇād ātmāviṣṭo bhūtvā 'paśyaṁ svarge siṁhāsanamekaṁ sthāpitaṁ tatra siṁhāsane eko jana upaviṣṭo 'sti|
3 Unan sosine kitene italan Jaspa inin Kanilian. LIkashi nin kilino Kutet te Likashe maswin afo u emerard.
siṁhāsane upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇeḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭena meghadhanuṣā veṣṭitaṁ|
4 Ukilinu kuteet among ateet wa duku akut aba nin nanas, akune akut aba nin nanas wa sosinku, iwa shon imon iboo, nin litapa nizinariya nati mine.
tasya siṁhāsane caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti teṣu siṁhāsaneṣu caturviṁśati prācīnalokā upaviṣṭāste śubhravāsaḥparihitāsteṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 Nnuzu kuteete umalizinu, tiwuiyi, a ututuzu Titpitila kuzoor wa nkasu kuteete, tipitila to ne wadi tiruhu kuzor tin Kutelle.
tasya siṁhāsanasya madhyāt taḍito ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntike ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 Tutun nbun kuteet kurawa kudiya wa duku, lau nafo ukristal. Vat nkilinu kuteet imon inawa intene na nas nin iyizi ubun nin kidun.
aparaṁ siṁhāsanasyāntike sphaṭikatulyaḥ kācamayo jalāśayo vidyate, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhye caturdikṣu ca vidyante|
7 Fi nawa nburne wa di nafo kupki, fi nawa fin nbe wadi nafo kuluka, finawa fin tatte wadi nin muron nitfin nase wa di nafo kuzzi.
teṣāṁ prathamaḥ prāṇī siṁhākāro dvitīyaḥ prāṇī govātsākārastṛtīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakuraropamaḥ|
8 Vat mine wa di nin na gilit ku totocin, nin nizi kitene nin kadas. Uwuie nin kitik iyitan su, Inawan tene nagilit kutocin, ayita nin niyizi kitene nin kadas, kiyitik nin liyirin na isuna ubellu, “Ulau, ulau, ulau amere Cikilari Kutelle, unan tigo vat, ule na awadi, ule na adi, ule na abu dak.”
teṣāṁ caturṇām ekaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi te ca sarvvāṅgeṣvabhyantare ca bahucakṣurviśiṣṭāḥ, te divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamāno bhūto bhaviṣyaṁśca prabhuḥ parameśvaraḥ|
9 Kubi na inawa ina ngongon, ingongong, nin ngodiya kiti nlenge na asosin kitene kuteet tigo, Ule na a di sa ligan, (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn g165)
10 akune akut aba nin na nas itiza rau nbun nan sosin kutet, itumuno inbun inle na adi ligan, ikala ti titapa i to inbun kutete inin dun su (aiōn g165)
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn g165)
11 “Fere batin Cikilari Kutelle bite, useru ngongon nin zazunu nin likara bara una ke imon vat, nan nya nyinnu fe vat di umini wa kee.”
he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||

< Uruyan Yuhana 4 >