< Uruyan Yuhana 4 >

1 Na ule imone nkata meng yene, ndi nkan kibulun na ipuno kitene kane. Liwuii nburne na li lirina nin me nafo kulantun, woro, “gana kikane, meng ba dursufi imon ile na iba su, kimal nile imone.”
tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|
2 Na nin molu kubi ba, inyita nanya Ruhu, inyene kutet tigo kitene kane, umon nin sosin kitene kuni.
tEnAhaM tatkSaNAd AtmAviSTO bhUtvA 'pazyaM svargE siMhAsanamEkaM sthApitaM tatra siMhAsanE EkO jana upaviSTO 'sti|
3 Unan sosine kitene italan Jaspa inin Kanilian. LIkashi nin kilino Kutet te Likashe maswin afo u emerard.
siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEH pravAlasya ca tulyaM tat siMhAsananjca marakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM|
4 Ukilinu kuteet among ateet wa duku akut aba nin nanas, akune akut aba nin nanas wa sosinku, iwa shon imon iboo, nin litapa nizinariya nati mine.
tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|
5 Nnuzu kuteete umalizinu, tiwuiyi, a ututuzu Titpitila kuzoor wa nkasu kuteete, tipitila to ne wadi tiruhu kuzor tin Kutelle.
tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|
6 Tutun nbun kuteet kurawa kudiya wa duku, lau nafo ukristal. Vat nkilinu kuteet imon inawa intene na nas nin iyizi ubun nin kidun.
aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|
7 Fi nawa nburne wa di nafo kupki, fi nawa fin nbe wadi nafo kuluka, finawa fin tatte wadi nin muron nitfin nase wa di nafo kuzzi.
tESAM prathamaH prANI siMhAkArO dvitIyaH prANI gOvAtsAkArastRtIyaH prANI manuSyavadvadanaviziSTazcaturthazca prANI uPPIyamAnakurarOpamaH|
8 Vat mine wa di nin na gilit ku totocin, nin nizi kitene nin kadas. Uwuie nin kitik iyitan su, Inawan tene nagilit kutocin, ayita nin niyizi kitene nin kadas, kiyitik nin liyirin na isuna ubellu, “Ulau, ulau, ulau amere Cikilari Kutelle, unan tigo vat, ule na awadi, ule na adi, ule na abu dak.”
tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|
9 Kubi na inawa ina ngongon, ingongong, nin ngodiya kiti nlenge na asosin kitene kuteet tigo, Ule na a di sa ligan, (aiōn g165)
itthaM taiH prANibhistasyAnantajIvinaH siMhAsanOpaviSTasya janasya prabhAvE gauravE dhanyavAdE ca prakIrttitE (aiōn g165)
10 akune akut aba nin na nas itiza rau nbun nan sosin kutet, itumuno inbun inle na adi ligan, ikala ti titapa i to inbun kutete inin dun su (aiōn g165)
tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti, (aiōn g165)
11 “Fere batin Cikilari Kutelle bite, useru ngongon nin zazunu nin likara bara una ke imon vat, nan nya nyinnu fe vat di umini wa kee.”
hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||

< Uruyan Yuhana 4 >