< Uruyan Yuhana 3 >

1 “Udu kiti nnan kadura Kutelle kutyi nliran in Sardisu: 'Tigbulang nlenge na amere min ti Ruhu kuzor nin niyini kuzor nyiru ile imon na usu udin nfo figiri uu fe dinin nlai, bara nani fe unan kulari.
apara. m saarddisthasamite rduuta. m pratiida. m likha, yo jana ii"svarasya saptaatmana. h sapta taaraa"sca dhaarayati sa eva bhaa. sate, tava kriyaa mama gocaraa. h, tva. m jiivadaakhyo. asi tathaapi m. rto. asi tadapi jaanaami|
2 Fita ukpin agang kiti nile imon na ilawa, idaduru ukuu, bara na nyene katwa fe kulun nanya nyenju kutelle nighe ba.
prabuddho bhava, ava"si. s.ta. m yadyat m. rtakalpa. m tadapi sabaliikuru yata ii"svarasya saak. saat tava karmmaa. ni na siddhaaniiti pramaa. na. m mayaa praapta. m|
3 Bara nan lizino, ile imon na usere uminin lanza. Dofino inin, udiu kutyin. Meng ba dak nafo ukiri na uba yinnu kubi ko na nba dak kitife ba.
ata. h kiid. r"sii. m "sik. saa. m labdhavaan "srutavaa"scaasi tat smaran taa. m paalaya svamana. h parivarttaya ca| cet prabuddho na bhavestarhyaha. m stena iva tava samiipam upasthaasyaami ki nca kasmin da. n.de upasthaasyaami tanna j naasyasi|
4 Ama tisa namong duk cinglin nan nya Sardisu alenge na ita imon mine indinong ba. Inung ba cinu nan mi, nin kuyok nimon iboo, bara idi dert.
tathaapi yai. h svavaasaa. msi na kala"nkitaani taad. r"saa. h katipayalokaa. h saarddinagare. api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari. syanti yataste yogyaa. h|
5 Ulenge na ase unasara iba shonghe kulutuk kuboo, tutun na mba wesu lisa mye nanya kaffa nlai ba, mba bellu lisa mye nbun ncif nighe nin nbun nanan kadura mye.
yo jano jayati sa "subhraparicchada. m paridhaapayi. syante, aha nca jiivanagranthaat tasya naama naantardhaapayi. syaami kintu matpitu. h saak. saat tasya duutaanaa. m saak. saacca tasya naama sviikari. syaami|
6 Andi udinin natuf, lanza ile imon na uruhu din bellu nilarin nliran.”
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
7 Udu kiti nnan kadura in Filidelfiya, Tigbulang nlenge na adi lau nin kidegen, ame min imon npunu kitin Dauda, asa apuno, na umon wasa atursu ba, asa a tursu na umonn wasa apuno ba.
apara nca philaadilphiyaasthasamite rduuta. m pratiida. m likha, ya. h pavitra. h satyamaya"scaasti daayuuda. h ku njikaa. m dhaarayati ca yena mocite. apara. h ko. api na ru. naddhi ruddhe caapara. h ko. api na mocayati sa eva bhaa. sate|
8 Meng yiru imon ile na usu, yene, ubunfe kibulun duku ka na upuno, na umon wasa atursu ba, nyiru likara fe di baat, nin nani udin dortu tigbulang nighe, tutun na uta amusu lisa nighe ba.
tava kriyaa mama gocaraa. h pa"sya tava samiipe. aha. m mukta. m dvaara. m sthaapitavaan tat kenaapi roddhu. m na "sakyate yatastavaalpa. m balamaaste tathaapi tva. m mama vaakya. m paalitavaan mama naamno. asviikaara. m na k. rtavaa. m"sca|
9 Su ucaa! Alenge na idi anan kutyi nlira shetan, alenge na idin su inug a Yahudawari, ana nanere ba-idin su kinuwari nani, nba ti nani ida tumun nbun nabunu fe, iba da yinnu au meng dinin su fe.
pa"sya yihuudiiyaa na santo ye m. r.saavaadina. h svaan yihuudiiyaan vadanti te. saa. m "sayataanasamaajiiyaanaa. m kaa. m"scid aham aane. syaami pa"sya te madaaj naata aagatya tava cara. nayo. h pra. na. msyanti tva nca mama priyo. asiiti j naasyanti|
10 Tunda na una ceo uduka nighe, utere kibinai nin hankuri, mba minfi kubi kongo na iba dumunfi, na ku ba dak vat inye, iba dumunu alenge na isosin nan nyya inye.
tva. m mama sahi. s.nutaasuucaka. m vaakya. m rak. sitavaanasi tatkaara. naat p. rthiviinivaasinaa. m pariik. saartha. m k. rtsna. m jagad yenaagaamipariik. saadinenaakrami. syate tasmaad ahamapi tvaa. m rak. si. syaami|
11 Meng din cinu deddei. Minno ile imon na udumun gangang bara na umong wa bullu litapa fe ba.
pa"sya mayaa "siighram aagantavya. m tava yadasti tat dhaaraya ko. api tava kirii. ta. m naapaharatu|
12 Meng ba ti ulenge na ase unasara aso litino nanya kilari nliran Kutelle, na aba nuzu nanye ba, nba nyertin ghe lisa Kutelle nighe, lisa kipin Kutelle (Urushalima upese ule na utolo unuzu kitene kani kiti Kutelle), nin lisa lipese nighe.
yo jano jayati tamaha. m madiiye"svarasya mandire stambha. m k. rtvaa sthaapayisyaami sa puna rna nirgami. syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok. syati tasyaa naama mamaapi nuutana. m naama lekhi. syaami|
13 Ame ulenge na adumun natuf, na alanza ile unon na Uruhu din belle niliran nlirag.'
yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|
14 “Nyerte Udu kiti nanan kadura kilari nliran nanya in Lawudikiya: 'Tigbulang uso nani, iyizi nba in kidegen udya nanya makeke Kutelle.
apara nca laayadikeyaasthasamite rduuta. m pratiida. m likha, ya aamen arthato vi"svaasya. h satyamaya"sca saak. sii, ii"svarasya s. r.s. teraadi"scaasti sa eva bhaa. sate|
15 Meng yiru ile imon na udin su, nafe di cancam ba, ana udin npiu ba, ndi nyenju nafo uwadi cancam sa npiu!
tava kriyaa mama gocaraa. h tva. m "siito naasi tapto. api naasiiti jaanaami|
16 Nani, bara na udi bidibidi-na udi cancam ba ana udin piu ba-Meng ba tuffunfi nanya nnuu nighe.
tava "siitatva. m taptatva. m vaa vara. m bhavet, "siito na bhuutvaa tapto. api na bhuutvaa tvamevambhuuta. h kaduu. s.no. asi tatkaara. naad aha. m svamukhaat tvaam udvami. syaami|
17 Bara fe nworo, “Meng dimun nimon nacara, na ndira imomon ba.” Anafe yiru fere di ba fere di hem, unan kunekune, ukimon, uduu, nin lenge na adi fisere.
aha. m dhanii sam. rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva. m vadasi kintu tvameva du. hkhaartto durgato daridro. andho nagna"scaasi tat tvayaa naavagamyate|
18 Lanza ushawara nighe: Sere azurfa kiti nighe, alle na ina dumun anin kiti nlah, bara unan so unan nimon nacara, nin njinjin, nin kulutuk kulau, ishon bara iwa yenefi fisere ulanza ncin, a ukan uti niyizife unan yene kiti.
tva. m yad dhanii bhavestadartha. m matto vahnau taapita. m suvar. na. m krii. niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha. m paridhaanaaya matta. h "subhravaasaa. msi krii. niihi yacca tava d. r.s. ti. h prasannaa bhavet tadartha. m cak. surlepanaayaa njana. m matta. h krii. niihiiti mama mantra. naa|
19 Vat nlenge na ndinin su mye, asa ntaghe libau ndursuzoghe inda na aba su lisosin, bara nani, ta dedei udiu kutyin.
ye. svaha. m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama. m vidhaaya mana. h parivarttaya|
20 Yene, Meng yisin kibulun ndi fowe, asa umon nlanza liwui nighe apuno kibulughe, Meng ba dak nan nya kilari mye, nba lii umonli nighe nighe, amye nin nmi.
pa"syaaha. m dvaari ti. s.than tad aahanmi yadi ka"scit mama rava. m "srutvaa dvaara. m mocayati tarhyaha. m tasya sannidhi. m pravi"sya tena saarddha. m bhok. sye so. api mayaa saarddha. m bhok. syate|
21 Ulenge na ase unasara, Meng ba yinin ghe aso nin mye, kuteet tigo nighe, nafo na Meng nasu unasara nmini sosin nin ncif nighe kuteet tigoo mye.
aparamaha. m yathaa jitavaan mama pitraa ca saha tasya si. mhaasana upavi. s.ta"scaasmi, tathaa yo jano jayati tamaha. m mayaa saarddha. m matsi. mhaasana upave"sayi. syaami|
22 Andi udinin natuf, lanza ile imon na uruhu din bellu nilari nlira.”
yasya "srotra. m vidyate sa samitii. h pratyucyamaanam aatmana. h kathaa. m "s. r.notu|

< Uruyan Yuhana 3 >