< Uruyan Yuhana 22 +

1 Gono ka dura Kutelle dursoi kurawa nmen nlai, mmene kanang nofo crystal, mi wa din chum ici ti lisosin Kutelle nin Gono me
anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|
2 nya kitik nlayi kipine, nya ko kome kurawe kuchan nlai wa yisinku, nin kumay ngangang udu likure nin na ba, anin macha kumal me ko uyemme upui. Afa na che anin nare ba shizinu nin ko mome nmin.
nagaryyā mārgamadhye tasyā nadyāḥ pārśvayoramṛtavṛkṣā vidyante teṣāṁ dvādaśaphalāni bhavanti, ekaiko vṛkṣaḥ pratimāsaṁ svaphalaṁ phalati tadvṛkṣapatrāṇi cānyajātīyānām ārogyajanakāni|
3 Na iba se umon usunun nnuu ba, kiti lisosin Kutelle nin Gono me ba yi tu nya kipine, achin me ba su ngne kataa.
aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya meṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ seviṣyante|
4 Iba yenu umuro me, lisa me ba yitu niting mine.
tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|
5 Kitik ba yi tu ba, na iba yitu nin su mmou kanang pitilaba sa uwwui bar ugo Kutelle nkanang mere ba yi tu na ti mine, iba so lisosin sa ligang. (aiōn g165)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn g165)
6 kadure wurei, to tigbulan ngne tin chiu kibineiyari tutung kiden nere, Chiki lare, Kutelle, nfunu uchine na nan kadura me, wa tuu unan kadura me adursu a chin me ile imon na iba dak na piit ba.
anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|
7 Yene! Nnan na daa nene! Unan mmariari ule na awufu ligbulan lo na ana kadure na belin nya tagarde.
paśyāhaṁ tūrṇam āgacchāmi, etadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa eva dhanyaḥ|
8 Meng, Yohanna, mere na lanza idursai ile imone, ku bi ko na nwa lanza nyene, nno-o kutin nbun na bunu nnan kadure nzazin ngne, unan kadure na awa dursai ileli imone.
yohanaham etāni śrutavān dṛṣṭavāṁścāsmi śrutvā dṛṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayorantike 'pataṁ|
9 Aworei, “Na uwa su nani ba! Men wang udo lichinnari fo fewe, udu nin na lee na inun chifuno ulirume na ina yer tin nya tagarda me. Zazina Kutelle!”
tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|
10 Aworei yenje, “Uwa yachu tipinpin na nan kadure nyan takarda ulele, ku be ndaa susut.
sa puna rmām avadat, etadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayo nikaṭavarttī|
11 Ule na adi nin dinong, na ali ubun nin dinonong me, ule na adi alau, na ali ubun nin su ni le imon na idi lau. ule na adi lau, na ali ubun nin lau me.
adharmmācāra itaḥ paramapyadharmmam ācaratu, amedhyācāra itaḥ paramapyamedhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścetaḥ paramapi pavitram ācaratu|
12 Yene nnan na daa susut. Ulada ningne di nin mi, nni ko ngna ku chot nin nile imon na ana su.
paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|
13 Mere Alfe mere Omega, Uchizinu nin ligang, Mere infinu me mere umalzinu.
ahaṁ kaḥ kṣaśca prathamaḥ śeṣaścādirantaśca|
14 Anan mmariari ale na ikusu alutuk mine bar iba kubi ili kumat kuchan lai inin piru nya kipin kane nibulun kining.
amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|
15 Ndasse ni nau wari, anan niyiu, anan kapul ndinong, anan molsu na nit, anan chil, nin le na adi ninsu nsu kinuu.
kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|
16 Me, Yisa, nna tuu unan kadura nin adurso minu ile imene bara atii alau. Mere liling ngne nin kuwunun Dauda, fiyini fi kanan nkwi din ding.”
maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|
17 Ufunu ulau we nin gankishono nworo, “Daa!” Na ale ilanza woro, “Daa!” Ule na adi nin suu we, na ase mmen nlai ye sa ubiu.
ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|
18 Ndursu vat nle na alanza tigbulan: Na nan nkpinaku, Kutelle ba kpin ngne ku aluba ale na iyertine nya ntagarda ulele.
yaḥ kaścid etadgranthasthabhaviṣyadvākyāni śṛṇoti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyeteṣu yojayati tarhīśvarogranthe'smin likhitān daṇḍān tasminneva yojayiṣyati|
19 Wassa umen chaana tigbulan na nan kadura nyan ntakarda ulele, Kutelle ba kaluulada me nya kuchan lai nin nya kipin kilau, ile na ina yertin nyan takardaa ulele.
yadi ca kaścid etadgranthasthabhaviṣyadvākyebhyaḥ kimapyapaharati tarhīśvaro granthe 'smin likhitāt jīvanavṛkṣāt pavitranagarācca tasyāṁśamapahariṣyati|
20 Ule na udurso ile imone a woro, “E-eh! Ndin chinu nene.” Uso nani! Daa, Cikilari Yisa!
etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśo, āgamyatāṁ bhavatā|
21 Na nshew nCikilari Yisa so nin ko ngna mine. Uso nani.
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu varttatāṁ|āmen|

< Uruyan Yuhana 22 +