< Uruyan Yuhana 21 >

1 Nnin yene kitene kipese nin yi upese, kitene kipese nin yi upese namu katu, kuli wa duu ba.
anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|
2 Nnye kipin kilau, urshalima upese, uwa tolu unuzu kiti Kutelle, ikelle ngne fo gankisono bar ulesse.
aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|
3 Nlanza liwui lidya unuzu kiti lisosin me nworo, “Yene! Kiti lisosin Kutelle di nan nanit aba nin so nan nginu. Iba so anit me Kutelle litime ba yitu ligowe, amere tutung ba yitu Kutelle mine.
anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|
4 Aba wesu mmizin niyizimine vat, na ukul ba kuru uyita ba, sa tinana nayi, sa kuchulu, sa ulanzun konu. Adu akuse mmankatu.
tESAM nEtrEbhyazcAzrUNi sarvvANIzvarENa pramArkSyantE mRtyurapi puna rna bhaviSyati zOkavilApaklEzA api puna rna bhaviSyanti, yataH prathamAni sarvvANi vyatItini|
5 Ule na awa di kiti lisosine woro, “Yenen! nke imone vat ipese.” A woro, “Nyertine ile imone bar vat nya inseru kibinei nin kidegen.”
aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|
6 A worei, “Idin su ile imone! Mere Alpha nin Umega, Uchizinu nin ligang, ule na ayi kotu ngne mba ningne asono sa ubiu nikurfung nnuzun uruhun mmen nlai.
pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|
7 Ule na ale likumme amere ba li ugadue mere ba so Kutelle me, amere tutung ba so gono nin.
yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|
8 Anung anan fi, ana sali kidegen anan lidu linanzang, anan molsu na nit, anan kaput ndinong, anan ni yiu, anan chil, vat na nan kinuu, kiti lisosin mine ba yi tu kitin jujun la. Ulele unnare ukul umba.” (Limnē Pyr g3041 g4442)
kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH| (Limnē Pyr g3041 g4442)
9 Umong nya na nan kadura kuzorre da seyi, ule na awa min imalin nishik kuzore check nin ti nana nayi aworo, “Da kika mba dursu fi ganki shone, uwani ngono Kutelle.”
anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|
10 Kube ayirai anyamun udu kitene likup lidya nin lizalang adursei kipin kilau, Urshalima, ntolu unuzu kitene kani na Kutelle duku.
tataH sa AtmAviSTaM mAm atyuccaM mahAparvvatamEMka nItvEzvarasya sannidhitaH svargAd avarOhantIM yirUzAlamAkhyAM pavitrAM nagarIM darzitavAn|
11 Urushalima wa di kananng Kutelle, nkanang me wa di fo litala lilau, fo litala lo na sosin fo ujaspa.
sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|
12 Awa di nin gbardang, likii lizalang nin nibulung ba nibulung ngne, ni bulungngne tisan nnoon likure nin naba tisan nnonon Israila wa duku.
tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni|
13 Kitene nibulun nitat wa duku, nchara ugule nibulun nitat, nchara ulime nibulun nitat wa duku, kadas me nibulun nitat wa duku.
pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANi dakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi|
14 Likii kipine wadi nin liti no likure nin naba, nya na ne tisa na nan kataa me likure nin na ba wadiku.
nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|
15 Ule na awa lirin nin mi awa min ikoro ile na ina ke nin ni zinariya, imon in yinnun jakaka kipine, ni bulun ngne, nin likii ye.
anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|
16 Kipine iwa wunun kinin njakake nin pashshe Urumme, inutunu kipine nin fikoron ntunue, amui likure nin na ba njakake-e, mpashshe, nzalang ngne vat urumme (njakake-e).
nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni|
17 Anun kuru a nutuno likii ye, a nutuno nkpatak ukubik likoalt nin na kut anas nin na nas kataan ncharan nnit usirne (Ule na udi nofo kataa nnon kadura Kutelle).
aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |
18 Likii ye iwa ke nin litalan njaspa kipinne nin litalan nzinariya chas, fo madubi makanang.
tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|
19 Watu litino likii i wa ke nin na tala a kanang, inchizine wa di nin jaspa, imbewa di nin sapphire, intatte wa dinin agate, innasse wa di emerald,
nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhi rbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya,
20 intaune wa di onyx, intochine wa di carnelian, inzorre wa di chrysolite, in lirre wa di Beryl, intiri wa di topaz, in likure wadi chrysopprase, in likure nin irum wadi jacinth, inlikure nin niba wa di amethyst.
panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaM candrakAntasya, aSTamaM gOmEdasya, navamaM padmarAgasya, dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaM marTISmaNEzcAsti|
21 Nibulung likure nin ni ba wa di ni pearls likure nin na ba, ko ka me kibulung i wa ke nin pearl urum, tibau nya kipinne wa di vat nin nizinariya, uwa yene, uba yeneng nkannang ngne niyizi.
dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|
22 Na nira yene kilari lisosin Kutelle nya kipinne ba, kaa na ki wa di nofo iworo mun kin Go Kutelle ule na amiin vat nimon, gono Kutelle amere kiti lisosin me.
tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM|
23 Watu kipine na ki wa chinin su uwu sai upui ule na aba ti kipine ki so kanang, nkanan Kutelle ndursu litime, upitilla kipine unnare gono me.
tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|
24 Nipinpin nye ba chinu vat bar nkanang kipine, ago nye-e ba dak nin nimon ichine mine vat nan-nye.
paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|
25 Nibulun me na iba tursu ni nin ba nin lirin, nakitik ba yitu kikane ba.
tasyA dvArANi divA kadApi na rOtsyantE nizApi tatra na bhaviSyati|
26 Iba da dasu nin nimon imang nin ngantun mmin-mmin nya kipine.
sarvvajAtInAM gauravapratApau tanmadhyam AnESyEtE|
27 Na imomon ndinong ba piru nan nye ba sa umong unan tazunu, sa imon nchin, sa urusuzu kiti ba piru ku, sei ule na lisa me ina yertin nyan tagardan nlai ngono me.
parantvapavitraM ghRNyakRd anRtakRd vA kimapi tanmadhyaM na pravEkSyati mESazAvakasya jIvanapustakE yESAM nAmAni likhitAni kEvalaM ta Eva pravEkSyanti|

< Uruyan Yuhana 21 >