< Uruyan Yuhana 19 >

1 Vat ni leli imone nlanza liwui lidya fo anit gbardang kitene kani i woro, “njaah, utucchu uzazinu nin likara un Kutelle bit.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 Usharaa me kidegen nin dert, ame in su u usharaa nkilaki udiya, ulenge na ananza uyi nin tikilaki me nnin dinon, ame na yiru utunu kitenen mmii na chin me, mooh na amere na gutun minin.”
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 Kubi kun be i liri na, “Njaah nchingne nuzu kitime nin ligang saligang.” (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
4 Akune akut aba nin na nas nin nimon inas ichine inlai ino-o kutin izazina Kutelle ulenge nna awa sosin kutet me kun tigo-oo ibele uso nani njaah.”
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 Kube liwui nuzu kiti lisosiin me, a woro, “Zazina Kutelle bite, vat anun achin me, anun alenge na idin lanzu fieu me, vat adiya na nanlikare.”
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 Kube nlanza imomoon na a gurno fo liwui nanit gbardan, fo ku chulun men gbardang fo liwui ntutuuzu, iworo njaah kiti ngo-o Kutelle bit, unan minu vat, adi vat.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Na tisu avu liburi libo-o ti zazinghe bara kubi nbuki niluma n Yisa ndaah, unan niluma me sosin nchaah me.”
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 Ina ngne kubin shonu nimoon ikanang nin linin nsalin dinong (ulinin uchine unnare din dursu anit alua me).
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Unan kadure wurei, “Yertine ilele: Anan mmariari di alenge na ina yichila ni udak mbuki niluma ngono Kutelle.” Akura awurei, “Ilele innare tigbulan kidegen Kutelle.”
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 Nnonko kidowo ninghe nbun me nzazingne, anin belli aworo, “Na uwansu nani ba! Men wang kuchi -nari ligowe nin fi nan nuana fe alenge na ikifo ligbulan nshaida Yissa, zazina Kutelle, Ushaidna Yissa unnare Uruhu nbelin nbun.”
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 In nin yene kitene kani puun, nan nyene, nyene kabarik kabo-o ulenge na awa di kitene kanin idin yichu ngne unan yinnu sa uyenu nin kidegen, Adin su usharaa dert anin nutuzuno kidegen.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 Iyizi me din kasu fo ula, litime wa di nin nitik tigo, Awadi nin lisa na iwa yertin kidowe me na umon yiru ba se ame.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 Awa shon kultuk me na iwa shintin nyan mmii, lisa me idin yichu ligbulan Kutelle.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 Asoja kitene ka ne wa din durtu ngne nin nibark ni bo-o, i wa shon tilinen tichine, abo-o pau ayita lau.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 Nnuzun nnuu me liltang nli wa nuzu likeze nmin-nmin, aba min nani nin chara likara aduluani nin nanu nayi Kutelle, Amin nani nin tigo me vat.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 Ayertine kultuk me nin kuta me lisa yita ku, UGO NA GO NIN CHIKILARI NA CHIKILARI.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 IN yene gono kadura yisin nwui, ayicila anyin na idii kitene kane nin liwui lidya, “Dan, ida zuro ligowe bara ubuki Kutelle.
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 Dan ida li inawa na go, inawa ni didya likum, inawa na nan likara, inawa ni barke na nan ngnaji ni nin, nan ni nawa na nit vat, nan nachin nin nan sali linin, adi dya nya mine na nan likare.”
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 In yine kumunche nan na go nye-e nan na soja mine, iba kele kidowo udu likum nin lenge na ngna kabarke nin na soja me.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 Kumuche na iwaa kifo ngne ligowe nin na nan kadura kinuu me alenge na isu liduu imus lin me, nin leli kulappe nbun me. Nin kuni kulappe arusuzo ale na iwa seru ulamba me inin nchil me. Awa ban mine iturunnan nya nlan ukang ujujuzu unanzan. (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
21 Ngisin mine iwa moluani nin litang nla ule na uwa nuzu nnuu nle na awa di kitene kabarke, vat na yin le abi mine.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|

< Uruyan Yuhana 19 >