< Uruyan Yuhana 18 >

1 Na ile imone wakat vat uwa yene kan gono kadura Kutelle ntulsu cin dak nnuzu kitene kani. A wa di nin likara lidya, uye wa li kanang nin gongon mye.
tadanantara. m svargaad avarohan apara eko duuto mayaa d. r.s. ta. h sa mahaaparaakramavi"si. s.tastasya tejasaa ca p. rthivii diiptaa|
2 A taa ntyet nin liwui lidya, abenle, “Udewu, udewu ubabalila udiyai a so kitin lisosin na gbergenu, kiti lisosin vat ti ruhu ti nanzang nin kiti lisosin vat kijin kuzenzen.
sa balavataa svare. na vaacamimaam agho. sayat patitaa patitaa mahaabaabil, saa bhuutaanaa. m vasati. h sarvve. saam a"sucyaatmanaa. m kaaraa sarvve. saam a"suciinaa. m gh. r.nyaanaa nca pak. si. naa. m pi njara"scaabhavat|
3 Nipinpin ne vat nsono ntoro nzina mye na mina da ninghe tinana nayi. Ago nyii nasu uzina ninghe. Anan malesulesa nanya nyii so anan nimon na cara bara likara lisosin limang mye.”
yata. h sarvvajaatiiyaastasyaa vyabhicaarajaataa. m kopamadiraa. m piitavanta. h p. rthivyaa raajaana"sca tayaa saha vyabhicaara. m k. rtavanta. h p. rthivyaa va. nija"sca tasyaa. h sukhabhogabaahulyaad dhanaa. dhyataa. m gatavanta. h|
4 Nlanza nlon liwui nnuzu ketene kani nworo, “Nuzun nanya mene, anit ning, bara i wa seru imemun inanzan mye.
tata. h para. m svargaat mayaapara e. sa rava. h "sruta. h, he mama prajaa. h, yuuya. m yat tasyaa. h paapaanaam a. m"sino na bhavata tasyaa da. n.dai"sca da. n.dayuktaa na bhavata tadartha. m tato nirgacchata|
5 Alapi mye malkulu udu kitene kani, Kutelle nin katwa ka nanzan mye.
yatastasyaa. h paapaani gaganaspar"saanyabhavan tasyaa adharmmakriyaa"sce"svare. na sa. msm. rtaa. h|
6 Kurtunghe ku imon na ame na su anite, kurtwaghe ku tiba iman ile na ana kurtuz anite ku; nanya kakup ka na awa ketelin, ketelenghe ti ba.
paraan prati tayaa yadvad vyavah. rta. m tadvat taa. m prati vyavaharata, tasyaa. h karmma. naa. m dvigu. naphalaani tasyai datta, yasmin ka. mse saa paraan madyam apaayayat tameva tasyaa. h paanaartha. m dvigu. namadyena puurayata|
7 Nafo na ana ghantin liti mye anin su mang, naghe gbardang uniu nin tunana naye. A woro nanya kibinai mye, 'Nsosin nafo ushono ngo; Na meng unan diru nlisari ba, na iwa yenu kibinai kisirnebai.
tayaa yaatma"slaaghaa ya"sca sukhabhoga. h k. rtastayo rdvigu. nau yaatanaa"sokau tasyai datta, yata. h saa svakiiyaanta. hkara. ne vadati, raaj niivad upavi. s.taaha. m naanaathaa na ca "sokavit|
8 Bara nani imon inanzan mye ma se ghe: ukull, lisosin nayi asirne, nin kukpon. Ula ma liighe.”
tasmaad divasa ekasmin maariidurbhik. sa"socanai. h, saa samaaplo. syate naarii dhyak. syate vahninaa ca saa; yad vicaaraadhipastasyaa balavaan prabhurii"svara. h,
9 Agon yee na ina su uzina ninghe inani na nuzu insalin lanzun niliru ninghe ima gilu nin ghe i wa yene mcin nli nla mye din ghanju.
vyabhicaarastayaa saarddha. m sukhabhoga"sca yai. h k. rta. h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi. syanti vak. saa. msi caahani. syanti baahubhi. h|
10 I ma yisinupiit, idin lanzu fiyu nniyu mye, mbenlu, “Kash, kash udu kipin ki diya, Babila, kipin llikara! Nanyan kube kurun uniu fe ndaa.”
tasyaastai ryaatanaabhiite rduure sthitvedamucyate, haa haa baabil mahaasthaana haa prabhaavaanvite puri, ekasmin aagataa da. n.de vicaaraaj naa tvadiiyakaa|
11 Anan malesulesu nye gila nin lisosin nayi asirne bara ame, bara na umong ma kuru asere imon nlesu mye tutung ba-
medinyaa va. nija"sca tasyaa. h k. rte rudanti "socanti ca yataste. saa. m pa. nyadravyaa. ni kenaapi na kriiyante|
12 Imon lesu ni zinariyanin, nin nazurfa, nin natola nikurfung, nin luu-luu, nin liniw ukpekpet, nin nimon nmyein nafo, nin siliki, nin malufi vat nin naca nikurfuung, nin vat nishik nicaut, nin fikoro fishine, nin fikoro fisirne nin mabil,
phalata. h suvar. naraupyama. nimuktaa. h suuk. smavastraa. ni k. r.s. nalohitavaasaa. msi pa. t.tavastraa. ni sinduuravar. navaasaa. msi candanaadikaa. s.thaani gajadantena mahaarghakaa. s.thena pittalalauhaabhyaa. m marmmaraprastare. na vaa nirmmitaani sarvvavidhapaatraa. ni
13 nin fikoro, nin animon, nin turare, nin mai kuya kunang, nin lubar, nin alkama, nin nina, nin nakam, nin nibark, nin karusa, nin nacin, nin ti lai na nit.
tvagelaa dhuupa. h sugandhidravya. m gandharaso draak. saarasastaila. m "sasyacuur. na. m godhuumo gaavo me. saa a"svaa rathaa daaseyaa manu. syapraa. naa"scaitaani pa. nyadravyaa. ni kenaapi na kriiyante|
14 Ku mat na ca ko na una din nin serwe i wulu fi. Vat mmang fe nin nimon fo figiri i nana kiti fe, na ima kuru ise inin tutung ba.
tava mano. abhilaa. sasya phalaanaa. m samayo gata. h, tvatto duuriik. rta. m yadyat "sobhana. m bhuu. sa. na. m tava, kadaacana tadudde"so na puna rlapsyate tvayaa|
15 Ale na i wa din nlesu nile imone se ikurfung kang bara usu mye yisina piit ninghe bara fiiyu nniyu mye, kuculu nin tiit nayi asirne.
tadvikretaaro ye va. nijastayaa dhanino jaataaste tasyaa yaatanaayaa bhayaad duure ti. s.thanato rodi. syanti "socanta"sceda. m gadi. syanti
16 I ma woro, “Kash, kash nin kipin ki diya kane na ki wa su kuyuk nin ni ninoon icene, nanya nimon nmyein nafa, nin kye kidowome nin nizinariya, nin nimoon natuf nikurfung nin luu-luu.”
haa haa mahaapuri, tva. m suuk. smavastrai. h k. r.s. nalohitavastrai. h sinduuravar. navaasobhi"scaacchaaditaa svar. nama. nimuktaabhirala"nk. rtaa caasii. h,
17 Nanya kube kurum vat nilele imoon nikurfunghe nana. Vat nanan con njirgi myeen, vat nanang cin nanya njirgi myeen, nin na le na i din sessu imonli nanyan kurawa ku dundya we, yisina piit.
kintvekasmin da. n.de saa mahaasampad luptaa| apara. m potaanaa. m kar. nadhaaraa. h samuuhalokaa naavikaa. h samudravyavasaayina"sca sarvve
18 I taa ntest na iyene incin nli nla mye. I woro, “Kiyeme kipinari masin fo ka kipin ki dya?”
duure ti. s.thantastasyaa daahasya dhuuma. m niriik. samaa. naa uccai. hsvare. na vadanti tasyaa mahaanagaryyaa. h ki. m tulya. m?
19 i tiza lidao nidowo mene, inin taa nteet, ning myiziin mi gbagbai nin lisosin tiyoom, “Kash, kash udu kipin kidya kane ki kaa na vat nale na i di nin tijirgin myen kurawa kudin dya nda se ikurfun ku unuzun dukiya mye. Bara na nanya kubi kurum ida nanza ghe.”
apara. m sva"sira. hsu m. rttikaa. m nik. sipya te rudanta. h "socanta"scoccai. hsvare. neda. m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara. naat, sampatti. h sa ncitaa sarvvai. h saamudrapotanaayakai. h, ekasminneva da. n.de saa sampuur. nocchinnataa. m gataa|
20 “Taan liburi liboo bara ameh, kitene kani, anung anit alau, anang kaduran Yesu, nin nanan liru nin nuu Kutelle, bara na Kutelle nda nin mawucu wuce mye lite mye!”
he svargavaasina. h sarvve pavitraa. h preritaa"sca he| he bhaavivaadino yuuya. m k. rte tasyaa. h prahar. sata| yu. smaaka. m yat tayaa saarddha. m yo vivaada. h puraabhavat| da. n.da. m samucita. m tasya tasyai vyataradii"svara. h||
21 Unan katwa Kutelle yira litala nafo litala tiyazung a too linin nanya kurawa kudya we, a benle, “Nanya nlo libau ule, uBabila, kipin kidya, i ma fillu kutyein nin tinana nayi na i ma kuru i yene tutung ba.
anantaram eko balavaan duuto b. rhatpe. sa. niiprastaratulya. m paa. saa. nameka. m g. rhiitvaa samudre nik. sipya kathitavaan, iid. rgbalaprakaa"sena baabil mahaanagarii nipaatayi. syate tatastasyaa udde"sa. h puna rna lapsyate|
22 Ti wui nanang foo nidowo, anang navu, anan pee nishiriya, nin nanang wulsu na langtung na i ma kuru ilanza nani. Nanya fe ba na i ma kuru i se anang makeke nimon nanya fe tutung ba. Na ima kuru i lanzan tiyazun nanya fe tutung ba.
vallakiivaadinaa. m "sabda. m puna rna "sro. syate tvayi| gaathaakaanaa nca "sabdo vaa va. m"siituuryyaadivaadinaa. m| "silpakarmmakara. h ko. api puna rna drak. syate tvayi| pe. sa. niiprastaradhvaana. h puna rna "sro. syate tvayi|
23 Nkanan nla ma bicu na ima kuru iyene mining tutung ba. Liwui na wanlapese nang na lese na ima kuru ilanza tutun ba, bara na imoon nlesu fe wadi ashoono na goo nyii, nin myin uwa rusuzu nani ning niyuu fe.
diipasyaapi prabhaa tadvat puna rna drak. syate tvayi| na kanyaavarayo. h "sabda. h puna. h sa. m"sro. syate tvayi| yasmaanmukhyaa. h p. rthivyaa ye va. nijaste. abhavan tava| yasmaacca jaataya. h sarvvaa mohitaastava maayayaa|
24 Nanya mye i wa se nmyii nanang liru ning nuu Kutelle nin nanit a lau, ning myii na le na i wa mulsu nani nanya nyii.”
bhaavivaadipavitraa. naa. m yaavanta"sca hataa bhuvi| sarvve. saa. m "so. nita. m te. saa. m praapta. m sarvva. m tavaantare||

< Uruyan Yuhana 18 >