< Uruyan Yuhana 17 >

1 Warum nanya nono kadura Kutelle ule na a wadi nin kukurum kun zur ada adworiyi, “Da, ima dursufe ucan mmolu nkaruwa udiya ule na a sosin kitene myein gbardan,
tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,
2 Ame ule na Ago nyii na su uzina nan ghe, kitane ntoro in zina mye anang lisosin nanyan nyie na so bolm.”
yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|
3 Gono kadura Kutelle yerai nanyan Ruhu udu kusho, inin yene uwani sosin kitene nfon funanan tene a wa kulung nin tizogo tisa. Finawe wadi ni nati kuzur nin na wulu.
tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|
4 Uwane wa shon imoon nmyein nafa, nin myein mi shine nwoltu anin su kuyok nin nizinariya, atala a ciine, nin natan luu luu. A wa myein ncara mye ka kuk nizinariya ka kuluno nin nimoon izenzen, nin dinong nzwa mye.
sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karE ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaH suvarNamayaH kaMsO vidyatE|
5 Kitenemye i wa yertin imemong na iwa nyeshin: “UBABILA UDIYA, UNAH NA KARUWA NIN NIMON IZEMZEM NYII ULELE.”
tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|
6 Nwa yene uwanii une nta bomn nin myii nanit alau nin myii nanan nizi iban Yesu. Kubi ko nanyene ghe nwa su umamaki kan.
mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|
7 Unan kadura Kutelle woroi, “Bara iyanghai usu umamaki? Mma belen fi umaana inwane nin funawan tine nan ayonghe (finawan tene fo na fidi nin nati kuzur nin nawulu kuzur).
tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|
8 Fina nawan tene na uyene fiwan duku, fiduku nene ba, bara nani fidin cinu unuzu nanyan kuwu ku cancam sa ligang. Ama li ubun mmolsu. Alenge na isosin nyei, alenge na ina yertin tisamene nanya kubaga nlai ba uwaaru ukyen nye-iwa yene finawa fone bara na awa diku na aduku nene ba adin cinu. (Abyssos g12)
tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE| (Abyssos g12)
9 Nene kitin nan kpilizu ujinjin. Kuzure titudu kuzurari alenge na uwane sosin ku.
atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|
10 Inan ago kuzurari tutung. Ago afaun namalu diyu, warun duku, na umong nsa da ba; a wadak, ama yiti na nin damdaunu ba.
tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|
11 Finawan tene fo na fiduku, na fiduku nene ba, amere litime ugo unlir; bara nani adi nanya nago kuzure, amanin du nmulsu nanit.
yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca|
12 Awulu likure na uwa yene ago likure na uwa yene ago likurari alenge na isa sere kipin tigo mene ba, bara na ima seru likara nafo ago nanya kube kurun ligowe nin finawantene.
tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|
13 Alele dinin kibinai kirum inin naa likara tigo mene kiti finawan tene.
ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavE dAsyanti ca|
14 Ima su likum nin kukame. Bara nani ku kame ma li nani nin likum bara na ame Cikilari nilariari nin go nago-ligowe ninghe alenge na ina fere nani, anang yenu sa uyenu.”
tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|
15 Unan kadura Kutelle wa woroi, “Nmyene na uyene, kikaa na ukaruwe sosinku, anitari, ligozin nanit, nipinpin, nin tilem tilem.
aparaM sa mAm avadat sA vEzyA yatrOpavizati tAni tOyAni lOkA janatA jAtayO nAnAbhASAvAdinazca santi|
16 Awulu likure na uyene-unung nan finawan tene ma nari ukaruwe, utighe aso usane nin fisere, ima li inawamye ima jujughe nin nla.
tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|
17 Kutelle nati nanya nayii mene iyeru unufe mye nyenu ine likara udu funawan tene asu tigo udu kubi ko na uliru Kutelle nkulu.
yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|
18 Uwane na uyene, kipin kidyawari na kidi tigo kitene nago nyii vat.”
aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|

< Uruyan Yuhana 17 >