< Uruyan Yuhana 16 >

1 Nwa lanza liwue li diya in yicila nnuzu nan nya kiti kilau we anin bele nono katwa Kutelle inun kuzere, “Can nan nyan ye idi gutun imon inanzan ti nana nayi Ketelle kuzure.”
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|
2 Unan katwa Kutelle unan burne talo uyi a gutuna innye ku; ukonu unanzan nin nanut daa kitene na nit a le na ina seru kulap finawan tene, nin na le na idin tumuzunu ku yeli mye.
tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|
3 Unan mba gutuna kun mye nan nya kurawa kudiya; ku so nafo nmii na le na ikuzu, vat nimon in lai nan nya kurawa kudiwe kuu.
tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|
4 Unan talle gutuna kun mye nan nya nali nin nigun gaawa a figunan myeen; i lawa myeen.
aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 Nu lanza anan kadura nan nya myeene benle, “Fe di dert - ule na u de umi de ulau - bara na udaa nin wucu.
varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|
6 Bara na ina gutun myii na nit a lau u mine nnaa nani nmyii i sono; imon ile nan i caun nani ri.”
bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||
7 Nlanza kitin ki zalan mgutuzunu myii kawaa, “Nanere, Kutelle cikilari ulege na adin su tigo vat, mawucuwucu kedegenarrai nin cene.”
anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 Unan nas se gutuna kun me ku kur ne ketene wui iyeninghe mun likara ajuju anit nin nlaa.
anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 I wa juju nani nin piyu kang, inin zeigo lisa kutelle, ule na adin nin likara ketene ni mon inanz. Na iwa sun alapi mene ba sa ineghe ngongon.
tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 Unan kadura Kutelle unan taun gutun kum mye ku kurune kiti lisosin finawan tene, nsiti tursu kipin tigo mye. Iwa kifzin ayine mene nan nyan niyu udiya.
tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|
11 Izoguzo Kutelle kitine kani bara uniyu udia nin na nut mene, unari usunu kulapi mene na ina su.
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 Unan kadura Kutelle unan tucine sutu kun mye kucurine nan nya kurawa affaratis, nmein ne kutu bara unan kele libau na go na iwa nuzun kusarimnu cun nwui.
tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|
13 Iyene uruhu uzenzen utart na iyi adi nafo a kponkpi din nucu nan nya tinuu ndragon, finawan tene, nin nanan liru nin nuu kutenlelle kinu.
anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|
14 Uruhu na gbergenu nsu nman izikiki nin nalop. I wa nucu udu kitin nago nyii va anan pitirno nani vat udu kiti likum liri lidiya Kutelle, na adi tigo vat.
ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|
15 (“Yenjen! Indin cinu nafo ukiri! Unan mariari ule na adin caa, ule na ddin cinu dert bara a wa so fisere ininyene unan cin mye na aduku.”)
aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|
16 I daa nin shenu ki kah na idin yicu nin lilem ibrinanci Harmagedon. (Kuparan nam)
paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 Unan zuru kala kumeh nan nyan nfunu. Liwui udiya nuzu nan nya kiti kilauwe nin nuzu kutete, a woro, “Umala!”
tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|
18 Umarzinun nkanan wadi di nin ti wui nin tutuzu, nin zunu kutiyen udiya - nin zunu KKutelle udia ule na isa su ba uwuroo ukey nit nyii, uzunu kutiyen kone wadi udiya.
tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|
19 Ka gbiri ka diya wa kusu kidowo titat, inmyena, nipinpin diso. Kutelle lizino nin Babila udiya mbun Kutelle anaa kipine kakuk ntoro mi gbagbai tinana nayi mye.
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|
20 Nitin nsalin myeing nan nya kuli kudya cu na iwa kuru iyene nani ba.
dvīpāśca palāyitā girayaścāntahitāḥ|
21 A tantani a didiya, ngetek mene nafo utanlent urmu, nuzu kitene kani ada diso kitene na nite, i zugo Kutelle bara imon inanzan na tam ta ni, bara na imon inanzanghe wa nani kang.
gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

< Uruyan Yuhana 16 >