< Uruyan Yuhana 15 >

1 Nming yene nkun kulap kitene kani, kudya nin nimon iziklli: Anankadura kulenlle wa duku lluzur nin nimon kuzu inanzang, ile na inane in lizang (bara na ning ninere tinana nayi Kutelle nkulo).
tataH param ahaM svarge 'param ekam adbhutaM mahAcihnaM dRSTavAn arthato yai rdaNDairIzvarasya kopaH samAptiM gamiSyati tAn daNDAn dhArayantaH sapta dUtA mayA dRSTAH|
2 In wa yene unan ile na i masin fo kurawa kudya in munu nin nla, na i wa yisin ngau kurawa kudiya we ale na ina kata likara finawan tene nin kuyele mye, nin ligang nale na iyisin, nin usamye. I wa mien idowo na Kutelle wa ni nani.
vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA ye ca pazostatpratimAyAstannAmno 'Gkasya ca prabhUtavantaste tasya kAcamayajalAzayasya tIre tiSThanta IzvarIyavINA dhArayanti,
3 I wa di na lalin Musa, ku cin Kutelle, nin nalacin Gonee: “Katwa fe ka diya wari nin zikiki, ucif Kutelle, ule na a di tigo vat, tibau kedegen ani nin dert, ugo timin timin nyii.
IzvaradAsasya mUsaso gItaM meSazAvakasya ca gItaM gAyanto vadanti, yathA, sarvvazaktiviziSTastvaM he prabho paramezvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca te|
4 Cilari na a ma lanzu fiyu fe ba, ucif, anin zasu fi li sa fe? Bara na fere cas di lau nmzein vat ba dak ida tumunfi bara na katwa kacime fe iyimo kanin”
he prabho nAmadheyAtte ko na bhItiM gamiSyati| ko vA tvadIyanAmnazca prazaMsAM na kariSyati| kevalastvaM pavitro 'si sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjJAH prAdurbhAvaM gatAH kila||
5 Banin nile imone in yene, nin kiti kilau vat, kikaa na kutet niyizi iba duku, ki wa pon nan nya kitene kani.
tadanantaraM mayi nirIkSamANe sati svarge sAkSyAvAsasya mandirasya dvAraM muktaM|
6 Nan nya kiti kilau ule anang kadura Kutelle inun kuzur wa nuzu nin nimon inanzan kuzur, iwa shown imon na itene nigure mene.
ye ca sapta dUtAH sapta daNDAn dhArayanti te tasmAt mandirAt niragacchan| teSAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRGkhalai rveSTitAnyAsan|
7 Umong nan nya nale na iwadi nin laii nan nya nanasse nakpa kuzere kishik ni zenariya na ka wa kullun nin tinana nayi Kutelle ule na adi saligang. (aiōn g165)
aparaM caturNAM prANinAm ekastebhyaH saptadUtebhyaH saptasuvarNakaMsAn adadAt| (aiōn g165)
8 Kiti kilauwe vaat wa kula nin cin nnuzun nruu Kutelle nin nan nya likara mye. Na umon wasa a pira ba andina imon inanzan nono katwaa Kutelle kuzure nkulu ba.
anantaram Izvarasya tejaHprabhAvakAraNAt mandiraM dhUmena paripUrNaM tasmAt taiH saptadUtaiH saptadaNDAnAM samAptiM yAvat mandiraM kenApi praveSTuM nAzakyata|

< Uruyan Yuhana 15 >